समाचारं

ग्लोबल वार्मिंग् एशियायाः जलगोपुरेषु प्रमुखाः परिवर्तनाः भवन्ति! द्वितीयः किङ्घाई-तिब्बत-वैज्ञानिक-अभियानः एतानि रहस्यानि प्रकाशयति →

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के अस्माकं देशस्य प्रमुखस्य सामरिकमिशनस्य नूतनयुगस्य च प्रमुखस्य स्थलचिह्नस्य वैज्ञानिकपरियोजनायाः द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियानस्य "दश-प्रमुख-प्रगतिः" ल्हासा-नगरे प्रदर्शिता

△२०२४ तमस्य वर्षस्य अगस्तमासस्य १८ दिनाङ्के परिणामसम्मेलनम्

द्वितीयः किङ्घाई-तिब्बत-वैज्ञानिक-अभियानस्य आरम्भः २०१७ तमस्य वर्षस्य अगस्त-मासस्य १९ दिनाङ्के अभवत् ।समग्रं तिब्बती-पठारं व्याप्य वैज्ञानिक-अभियानं कर्तुं २,६०० तः अधिकाः वैज्ञानिक-अभियान-दलानि २८,००० तः अधिकाः वैज्ञानिक-अभियान-कर्मचारिणः च संगठिताः आसन्

परिणामसम्मेलने द्वितीयस्य किङ्घाई-तिब्बत-वैज्ञानिक-अभियान-दलस्य कप्तानः, चीनीय-विज्ञान-अकादमीयाः शिक्षाविदः च याओ टण्डोङ्गः वैज्ञानिक-अभियान-दलस्य पक्षतः दश-महत्त्वपूर्ण-विकासानां परिचयं कृतवान् निहितः:

किङ्घाई-तिब्बतपठारस्य पारिस्थितिकसंरक्षणस्य व्यवस्थिततां विशेषतां च व्याख्यातव्यं, तथा च सम्पूर्णप्रक्रियायां किङ्घाई-तिब्बतपठारस्य पारिस्थितिकसंरक्षणविषये विधानस्य वैज्ञानिकरूपेण समर्थनं कुर्वन्तु

जलवायुपरिवर्तनस्य प्रभावे एशियायां जलगोपुरस्य असन्तुलनस्य लक्षणं प्रभावं च स्पष्टीकर्तुं, विज्ञानेन प्रौद्योगिक्या च जलसंसाधनानाम् जलसुरक्षारणनीतयः च समर्थनं कर्तुं

जलवायुपरिवर्तनस्य प्रभावेण किङ्घाई-तिब्बतपठारस्य कार्बनसिंककार्यं परिवर्तनशीललक्षणं च स्पष्टीकर्तुं, जलवायुपरिवर्तनस्य प्रतिक्रियायै विज्ञानस्य प्रौद्योगिक्याः च उपयोगं कृत्वा द्वयकार्बनलक्ष्याणां सेवां कर्तुं

किङ्घाई-तिब्बतपठारस्य पारिस्थितिकीतन्त्रे जैवविविधतायां च परिवर्तनस्य विश्लेषणं कृत्वा राष्ट्रियपारिस्थितिकीसुरक्षाबाधाव्यवस्थायाः निर्माणस्य अनुकूलनं करणीयम्;

किङ्घाई-तिब्बतपठारस्य उत्थानप्रक्रियायाः पर्यावरणविकासस्य च विषये शोधं कर्तुं, तथा च राष्ट्रियरणनीतिकसंसाधनभण्डारमूले खनिजसंसाधनानाम् वर्तमानस्थितेः सम्भावनानां च आकलनं कर्तुं

प्रमुखपरियोजनानां निर्माणस्य, संचालनस्य, अनुरक्षणस्य च सुरक्षां सुनिश्चित्य किङ्घाई-तिब्बतपठारे प्राकृतिक-आपदानां स्थानिक-काल-प्रतिमानं, आपदा-कारक-तन्त्रं च प्रकाशयितुं