समाचारं

"द्वौ बम्बं एकतारकं च पुण्यसेवापदकं" इति विजेता झोउ गुआङ्गझाओ इत्यस्य निधनम् अभवत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शिक्षाविदः झोउ गुआङ्गझाओ, राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः, चीनीयविज्ञानस्य अकादमीयाः पूर्वाध्यक्षः, "द्वौ बम्बौ एकः उपग्रहयोग्यपदकं च" विजेता, २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के बीजिंगनगरे कारणतः... रोगस्य अप्रभावी चिकित्सा सः ९५ वर्षीयः आसीत् ।

सार्वजनिकसूचनाः दर्शयन्ति यत् झोउ गुआङ्गझाओ, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, मे १९२९ तमे वर्षे चाङ्गशा, हुनान्-नगरे जन्म प्राप्य चीनीयविज्ञान-अकादमीयाः शिक्षाविदः सैद्धान्तिक-भौतिकशास्त्रज्ञः च अस्ति १९५८ तमे वर्षे प्रथमवारं विश्वे कणानां सर्पिलावस्थाव्याप्तिः प्रस्ताविता, तदनुरूपं गणितीयपद्धतिं च स्थापितवान् । १९६० तमे वर्षे सः छद्मसदिशप्रवाहस्य आंशिकसंरक्षणप्रमेयं (PCAC) व्युत्पन्नं कृत्वा पीसीएसी इत्यस्य अन्तर्राष्ट्रीयमान्यताप्राप्तसंस्थासु अन्यतमः अभवत् ।

१९६१ तमे वर्षे चीनदेशं प्रत्यागत्य झोउ गुआंगझाओ इत्यनेन विस्फोटभौतिकशास्त्रे, विकिरणप्रवाहयान्त्रिकशास्त्रे, उच्चतापमानस्य उच्चदाबस्य च भौतिकशास्त्रे, कम्प्यूटेशनलयान्त्रिकविषये च शोधकार्यं कृतम्, तस्य नेतृत्वं च कृतम् चीनदेशस्य प्रथमस्य परमाणुबम्बस्य हाइड्रोजनबम्बस्य च डिजाइनः । १९९६ तमे वर्षे अन्तर्राष्ट्रीयक्षुद्रग्रहनामकरणसमित्याः विचारणानन्तरं अनुमोदनानन्तरं ३४६२ इति अन्तर्राष्ट्रीयसङ्ख्यायुक्तस्य क्षुद्रग्रहस्य नाम "झोउगुआङ्ग झाओक्सिङ्ग्" इति अभवत् १९९९ तमे वर्षे "द्वौ बम्बः एकतारकः च मेरिटोरियल् सर्विस मेडल" इति पुरस्कारेण पुरस्कृतः ।

"द्वौ बम्बौ एकः उपग्रहः च" इति उन्नतसमूहस्य चित्रम् । सिन्हुआ समाचार एजेन्सी

सम्प्रति अस्माकं देशस्य २३ “द्वौ बम्बौ एकः उपग्रहः” संस्थापकानाम् मध्ये २१ जनाः स्वर्गं गता:, २ अद्यापि जीवन्ति——शिक्षाविदः वाङ्ग झीजी (१०३ वर्षाणि) तथा शिक्षाविदः सन जियाडोङ्गः (९५ वर्षाणि)।

स्रोतः चीन न्यूज एजेन्सी, सिन्हुआ न्यूज एजेन्सी इत्यादि।

सम्पादकः चेन मेङ्गी समीक्षकः लू हेङ्गः