2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीनसमाचारसेवा, सियोल, १८ अगस्त (रिपोर्टरः लियू जू) दक्षिणकोरियादेशस्य बृहत्तमः विपक्षी डेमोक्रेटिकपक्षः १८ दिनाङ्के स्वस्य राष्ट्रियकाङ्ग्रेसं आयोजितवान्, उम्मीदवारः ली जे-म्युङ्गः ८५.४% मतदानस्य अत्यधिकं मतदानं कृत्वा सफलतया पुनः विजयं प्राप्तवान्। निर्वाचित।
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं २०२२ तमे वर्षे डेमोक्रेटिकपार्टीनेतृनिर्वाचने ली जे-म्युङ्ग् इत्यनेन ७७.७% मतं प्राप्तम् अस्मिन् समये तस्य मतदानस्य दरः पूर्वस्मात् अपेक्षया अधिकः अभवत्, येन डेमोक्रेटिकपक्षस्य नेता निर्वाचने सर्वाधिकं मतदरः इति अभिलेखः स्थापितः पार्टीनेतृत्वनिर्वाचनार्थं ली जे-म्युङ्ग् इत्यस्य विरुद्धं स्पर्धां कुर्वन् अन्यः उम्मीदवारः किम डू-ग्वान् इत्ययं केवलं १२.१२% मतं प्राप्तवान् ।
योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् दलस्य नेतारस्य पदं स्वीकृत्य स्वस्य भाषणे ली जे-म्युङ्ग् इत्यनेन उक्तं यत् सर्वोच्चप्राथमिकता जनानां आजीविकायाः अर्थव्यवस्थायाः च पुनर्स्थापनम् अस्ति कदापि राष्ट्रियकार्याणां विषये चर्चां कर्तुं, अतः ते पुनः राष्ट्रपतिना सह मिलितुं आशां कुर्वन्ति। सः सत्ताधारी राष्ट्रियशक्तिदलस्य नेतारं हान डोङ्ग-हून इत्यनेन सह अनौपचारिकरूपेण तात्कालिकविषयेषु चर्चां कर्तुं अपि प्रस्तावम् अयच्छत् ।
६० वर्षीयः ली जे-म्युङ्गः २०१० तमे वर्षे दक्षिणकोरियादेशस्य ग्योङ्गीप्रान्तस्य सेओङ्गनाम्-नगरस्य मेयरः निर्वाचितः, अनन्तरं उच्चमतेन ग्योङ्गी-प्रान्तस्य गवर्नर् निर्वाचितः २०२२ तमस्य वर्षस्य मार्चमासे ली जे-म्युङ्गः कॉमन डेमोक्रेटिक पार्टी इत्यस्य पक्षतः राष्ट्रपतिनिर्वाचने भागं गृहीतवान्, तस्मिन् एव वर्षे जूनमासे सः उपनिर्वाचनद्वारा काङ्ग्रेसस्य सदस्यः अभवत् तथा दक्षिणकोरियादेशस्य बृहत्तमस्य विपक्षस्य डेमोक्रेटिकपक्षस्य नेता इति मासद्वयानन्तरं सफलतया निर्वाचितः । दलस्य नियमानाम् कारणात् दलस्य नेतारः उम्मीदवाराः दलस्य अन्तः नेतृत्वपदं न धारयितुं शक्नुवन्ति अस्मिन् वर्षे जूनमासस्य २४ दिनाङ्के ली जे-म्युङ्गः कोरियादेशस्य डेमोक्रेटिकपक्षस्य नेतारत्वेन राजीनामा दत्त्वा पुनः निर्वाचनं चुनौतीं दत्तवान् (उपरि)