2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ अगस्त दिनाङ्के व्हिप् बुल इत्यस्य वार्तानुसारं यात्रीकारसङ्घस्य महासचिवः कुई डोङ्गशु इत्यनेन अद्य एकं वक्तव्यं प्रकाशितं यत् अपेक्षितेन प्रोत्साहनेन आनयितस्य प्रतीक्षा-दर्शन-भावना इत्यादीनां व्यापककारकाणां प्रभावेण नीतयः प्रचारयुद्धानि च प्रतीक्षा-दृष्टि-भावनाम् अधिकं ईंधनं दत्तवन्तः, निर्मातारः अस्मिन् वर्षे विपण्य-मन्दतायाः प्रतिक्रियारूपेण उत्पादनं महत्त्वपूर्णतया न्यूनीकृतवन्तः जुलै-मासे नूतन-ऊर्जायाः प्रवृत्तिः उत्तमः आसीत्, परन्तु जुलै-मासस्य अन्ते २०२४ तमे वर्षे राष्ट्रिययात्री कारस्य सूची ३.३३ मिलियन यूनिट् आसीत्, पूर्वमासात् ११०,००० यूनिट् न्यूनीभूता, निर्मातृणां इन्वेण्ट्री २६.८% आसीत् । राष्ट्रव्यापिरूपेण यात्रीकारानाम् कुलसूची २०२३ जुलैमासस्य तुलने १५०,००० यूनिट् न्यूनीभूता, परन्तु २०२२ जुलैमासस्य तुलने ९०,००० यूनिट् वर्धिता
अस्मिन् वर्षे वसन्तमहोत्सवे मूल्यकटनानन्तरं तुल्यकालिकरूपेण मन्दविपण्यपुनरुत्थानस्य कारणात् ईंधनवाहनविपण्ये स्पर्धा महता दबावेन वर्तते। जुलाईमासस्य अन्ते ३३३ लक्षं यूनिट् इत्यस्य समग्रनिर्मातृसूची ५२ दिवसानां भविष्यस्य विक्रयणस्य समर्थनं करोति, यत् गतवर्षस्य जुलैमासे ५३ दिवसेभ्यः न्यूनं संरचनात्मकदबावम् अस्ति