समाचारं

मेबच् इत्यस्य प्रथमं परिवर्तनीयं स्पोर्ट्स् कारम्! AMG SL इत्यस्य आधारेण: सम्पूर्णे शरीरे double M LOGO इति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् २०२४ तमे वर्षे पेब्ल् बीच् ऑटो शो इत्यस्मिन्मर्सिडीज-मेबच्एसएल-वर्गः आधिकारिकतया पदार्पणं कृतवान्, विलासिता-आकर्षणं प्रदर्शयति इति ब्राण्ड्-अन्तर्गतं नूतनं मॉडल् अभवत् ।

नूतनं कारं AMG SL इत्यस्य आधारेण अस्ति, तथा च मेबच् ब्राण्ड् इत्यस्य अद्वितीयशैलीं प्रकाशयितुं अधिकं विलासपूर्णं रूपं, आन्तरिकं च अस्ति ।

रूपस्य डिजाइनस्य दृष्ट्या मेबैच् एसएल-वर्गः एएमजी मायथोस् स्पीडस्टर अवधारणाकारस्य अवधारणाम् आकर्षयति अग्रभागस्य हुडः शरीरात् भिन्नवर्णे डिजाइनः कृतः अस्ति, यत्र क्रोम-ट्रिम्-पट्टिका धावति, मेबैच् LOGO-बिल्ला च मुद्रितम् अस्ति इदम्‌।

अग्रे ग्रिल मेबच् इत्यस्य क्लासिकं सघन-पट्टिका सीधा झरना-विन्यासः अस्ति, यत्र क्रोम-सज्जानां बहूनां संख्या अस्ति, यत् उदात्तस्वभावं दर्शयति ।

कारशरीरस्य पार्श्वे मृदु-शीर्ष-परिवर्तनीय-तन्त्रे मेबैच्-लोगो-इत्यनेन मुद्रितम् अस्ति, तस्य अनुकूलनं अपेक्षितम् अस्ति

चक्राणि सघनस्पोक् डिजाइनं स्वीकुर्वन्ति तथा च केन्द्रीयैकताला अलङ्कारेन सुसज्जिताः सन्ति, पार्श्वस्कर्ट्स् च परिष्कारस्य भावः योजयितुं क्रोम-लेपनेन अलङ्कृताः सन्ति

पृष्ठभागस्य डिजाइनः मूलतः एएमजी-संस्करणस्य समानः अस्ति, परन्तु पृष्ठभागस्य परिवेशे थ्रू-टाइप् क्रोम-सज्जा-पट्टिका योजिता अस्ति, तथा च एग्जॉस्ट् ब्राण्ड्-विशेषतां प्रतिबिम्बयितुं उपरितन-नीच-स्तरयुक्तं विन्यासं स्वीकुर्वति

आन्तरिकस्य दृष्ट्या मेबच् एसएल-वर्गः द्वयवर्णीयः आन्तरिकवर्णमेलनं प्रदाति तथा च कारस्वामिनः अनुकूलितआवश्यकतानां स्वीकारं करोति ।

इदं पूर्णेन एलसीडी-यन्त्रपटलेन, विलासपूर्णेन त्रि-स्पोक्-बहु-कार्य-सुगति-चक्रेण, केन्द्र-कन्सोल्-केन्द्रे समायोज्य-कोणेन सह लम्बवत् व्यवस्थितेन स्पर्श-पर्दे च सुसज्जितम् अस्ति, यत् आरामदायकं प्रौद्योगिकी-युक्तं च चालन-अनुभवं प्रदाति

प्रेरणायाः दृष्ट्या २.नूतनं कारं 4.0T द्वि-टर्बोचार्जड् V8 इञ्जिनेण सुसज्जितं भविष्यति यस्य अधिकतमशक्तिः 585 अश्वशक्तिः भविष्यति, यस्य मेलनं 9-गति-स्वचालित-संचरणेन सह भविष्यति, तथा च मॉडल्-नामानि SL580, SL680 च सन्ति

इदं नूतनं कारं २०२५ तमस्य वर्षस्य वसन्तऋतौ यूरोपीयविपण्ये प्रथमं वितरितुं योजना अस्ति, उत्तर-अमेरिका इत्यादिषु अन्येषु प्रदेशेषु अपि विक्रीयते इति कथ्यते