2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् सप्ताहे अमेरिकी-खुदरा-विक्रयणस्य प्रथमवारं रोजगारस्य च आँकडानां प्रकाशनानन्तरंगोल्डमैन सच्सअमेरिकी मन्दतायाः जोखिमः न्यूनीकृतः ।
शनिवासरे ग्राहकानाम् कृते एकस्मिन् टिप्पण्यां गोल्डमैन् सैच्स् इत्यस्य अर्थशास्त्री जन हत्जियस् इत्यनेन उक्तं यत् -आगामिवर्षे मन्दतायाः सम्भावना २५% तः २०% यावत् न्यूनीकृता ।
हत्जियस् इत्यनेन अपि उल्लेखितम् यत् यदि अगस्तमासस्य गैर-कृषि-वेतनसूची-प्रतिवेदनं, यत् ६ सितम्बर-दिनाङ्के विमोचनं कर्तुं निर्धारितम्, तत् बहु उत्तमं दृश्यते, तर्हिवयं मन्दतायाः सम्भावनां १५% यावत् न्यूनीकर्तुं शक्नुमः ।, एषः स्तरः प्रायः एकवर्षं यावत् अस्ति ।
जुलैमासे अमेरिकी-खुदरा-विक्रये २०२३ तमस्य वर्षस्य आरम्भात् सर्वाधिकं वृद्धिः अभवत्, यदा तु अमेरिकी-सर्वकारस्य आँकडानि दर्शयन्ति यत् गतसप्ताहे बेरोजगारी-लाभ-आवेदनानां संख्या जुलै-मासस्य आरम्भात् सर्वाधिकं लघुः आसीत् अमेरिकी अर्थव्यवस्थायाः लचीलतां प्रदर्शयन्तः आँकडानां श्रृङ्खला अमेरिकी-समूहान् वर्षस्य सर्वोत्तम-सप्ताहं प्रति धकेलति स्म, यतः निवेशकाः अद्यतन-मन्दतायाः अनन्तरं तलभागे विपण्यं क्रेतुं त्वरितवन्तः
व्याजदरे कटौतीयाः सम्भावनायाः दृष्ट्या गोल्डमैन् सैक्सस्य अर्थशास्त्रज्ञाः अवदन् यत्,तेषां अधिकं विश्वासः अस्ति यत् फेडरल् रिजर्वः सितम्बरमासस्य नीतिसभायां व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति, परन्तु अगस्तमासे गैर-कृषिवेतनसूचीषु अन्यस्य अप्रत्याशितस्य न्यूनतायाः जोखिमः अद्यापि ५० आधारबिन्दुव्याजदरे कटौतीं प्रेरयितुं शक्नोति।