समाचारं

जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य अध्यक्षः अन्वेषणस्य अधीनः अस्ति तस्य पिता अधुना एव ४ कोटिभ्यः अधिकं नगदं कृतवान्, कम्पनीयाः स्टॉक् मूल्यं च रोलरकोस्टर इत्यत्र अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रतिभूतिविपण्ये हेरफेरस्य शङ्कितानां अवैधकार्याणां कारणात्,जिनचेंग औषधि(300233.SZ) अध्यक्षः झाओ लिकिंगः अद्यैव अन्वेषणस्य अधीनः स्थापितः। सप्ताहात् न्यूनकालपूर्वं तस्य पिता झाओ होङ्गफू, जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य अन्यः वास्तविकः नियन्त्रकः च अधुना एव शेयरहोल्डिङ्ग्-कमीकरणयोजनां सम्पन्नवान् आसीत्, ४३.१७ मिलियन-युआन्-रूप्यकाणि च नगदं कृतवन्तः

जिन्चेङ्ग फार्मास्युटिकल् इत्यनेन अगस्तमासस्य १६ दिनाङ्के सायं घोषणा जारीकृता यत् कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च झाओ येकिङ्ग् इत्यनेन २०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के चीनप्रतिभूतिनियामकआयोगेन जारीकृतं “प्रकरणदाखिलीकरणस्य अधिसूचना” प्राप्ता चीनप्रतिभूतिनियामकआयोगेन प्रतिभूतिविपण्ये हेरफेरस्य शङ्कितानां अवैधक्रियाकलापानाम् कारणेन झाओ येकिङ्ग् इत्यस्य विरुद्धं प्रकरणं उद्घाटयितुं निर्णयः कृतः। घोषणायाम् उक्तं यत् एषा अन्वेषणं व्यक्तिगतव्यवहारस्य अन्वेषणम् अस्ति यत् कम्पनी उपर्युक्तविषयाणां प्रगतेः विषये निरन्तरं ध्यानं दास्यति तथा च नियामकानाम् आवश्यकतानुसारं स्वस्य सूचनाप्रकटीकरणदायित्वं सख्तीपूर्वकं निर्वहति।

जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य स्थापना २००४ तमे वर्षे अभवत्, तस्य मुख्यालयः शाण्डोङ्ग-प्रान्तस्य ज़िबो-नगरे अस्ति औषधीय मध्यवर्ती तथा एपिआइ के। २०११ तमस्य वर्षस्य जूनमासे जिन्चेङ्ग् औषधं शेन्झेन् स्टॉक् एक्स्चेन्ज् इत्यत्र सूचीकृतम्GEMविपण्यां सूचीकृतम्।

जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उक्तं यत् "विगतत्रिषु वित्तवर्षेषु अपुनरावृत्तिलाभहानियोः कटौतीपूर्वं पश्चात् च कम्पनीयाः शुद्धलाभः, यत्किमपि न्यूनं भवति, तत् नकारात्मकं भवति, तथा च अत्यन्तं नवीनतमवर्षस्य लेखापरीक्षाप्रतिवेदनेन ज्ञायते यत् अनिश्चितता अस्ति" इति कम्पनीयाः निरन्तरं कार्यं कर्तुं क्षमतायां।"

संवाददाता अवलोकितवान् यत् जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य सकललाभमार्जिनं पञ्चवर्षेभ्यः निरन्तरं न्यूनं भवति, यत् २०१९ तमे वर्षे ५८.४७% आसीत्, २०२३ तमे वर्षे ४३.७३% यावत् अभवत् अस्मिन् वर्षे प्रथमत्रिमासे अस्य सूचकस्य किञ्चित् सुधारः अभवत्, ४४.५०% यावत् वर्धितः, परन्तु अद्यापि २०२२ तमस्य वर्षस्य स्तरस्य इव उत्तमः नास्ति । अस्मिन् वर्षे प्रथमत्रिमासे जिन्चेङ्ग फार्मास्युटिकलस्य मुख्यसञ्चालनआयः ९३२ मिलियन युआन् आसीत्, यत् मूलकम्पन्योः कारणं शुद्धलाभः ८२.९७ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ६५.४३ वृद्धिः अभवत् %;कटौतीपश्चात् अशुद्धलाभः ८०.३१३६ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ८७.१९% वृद्धिः अभवत् ।

अस्मिन् वर्षे आरभ्य जिन्चेङ्ग् फार्मास्युटिकल् इत्यनेन सिंथेटिक् जीवविज्ञानस्य विषये निवेशकैः सह बहुवारं संवादः कृतः । अस्मिन् वर्षे फेब्रुवरीतः एप्रिलपर्यन्तं सिंथेटिकजीवविज्ञानस्य अवधारणा-समूहानां उन्मादस्य मध्यं जिन्चेङ्ग-फार्मास्यूटिकलस्य स्टॉक-मूल्यं निरन्तरं वर्धयितुं आरब्धम्, एप्रिल-मासस्य अन्ते मे-मासस्य आरम्भे च वर्धमानं भवति स्म, अस्मिन् वर्षे मे-मासे प्रतिशेयर-२०.३० युआन्-रूप्यकाणां सर्वोच्चमूल्यं प्राप्तवान् ६. परन्तु मे ७ दिनाङ्कस्य अनन्तरं कम्पनीयाः शेयरमूल्यं क्रमेण पतितुं आरब्धम्, नवीनतमव्यापारदिने (१६ अगस्त) प्रतिशेयरं १४.३८ युआन् इति मूल्ये समाप्तम् ।

नवीनतमं प्रकटितत्रैमासिकप्रतिवेदनसूचना दर्शयति यत् जिन्चेङ्ग औषधस्य शीर्षदशशेयरधारकेषु वास्तविकनियन्त्रकाः झाओ होङ्गफू तथा झाओ येकिंग् पिता पुत्रः च कुलम् 4.4% भागं धारयन्ति, तथा च जिबो जिन्चेङ्ग औद्योगिकनिवेशकम्पनी लिमिटेड् इत्यस्य माध्यमेन भागं धारयन्ति। (अतः परं "जिनचेङ्ग औद्योगिक" इति उच्यते) २०.४६% । तियानन्चा सूचनानुसारं झाओ होङ्गफू जिन्चेङ्ग औद्योगिकस्य अध्यक्षः अस्ति, यस्य भागधारकता ३५.२६% अस्ति, तथा च वास्तविकः अन्तिमलाभकारी भागः ६६.२२% अस्ति;

जिन्चेङ्ग फार्मास्युटिकल् इत्यस्य १२ जुलै दिनाङ्के घोषणानुसारं झाओ होङ्गफू स्वस्य पूंजी आवश्यकतायाः कारणात् ३ मासानां अन्तः ३० लक्षाधिकं न भागं न्यूनीकर्तुं योजनां करोति। अगस्तमासस्य १२ दिनाङ्के सायंकाले कम्पनी घोषितवती यत् झाओ होङ्गफू अगस्तमासस्य ५ दिनाङ्कात् एकसप्ताहस्य अन्तः केन्द्रीकृतनिविदाद्वारा २९९९५ मिलियनं भागं न्यूनीकृतवान् ।कमीकरणस्य औसतमूल्यं प्रतिशेयरं प्रायः १४.३९ युआन् आसीत्, ततः सः नगदलाभं प्राप्तवान् ४३.१६ मिलियन युआन् इत्यस्य ।

गतमासस्य अन्ते जिन्चेङ्ग् औषधसंस्था अपि घोषितवती यत् जिन्चेङ्ग औद्योगिक...हैटोंग प्रतिभूतिकुलभागपुञ्जस्य १.४१% भागः ५.३९०३ मिलियनं भागं प्रतिज्ञातम् । घोषणायाः तिथौ यावत् जिन्चेङ्ग् इण्डस्ट्रियल् इत्यनेन कुलम् ३९.०७४२ मिलियनं भागं प्रतिज्ञातं, यत् तस्य कुलशेयरधारकाणां ४९.७४% भागः अस्ति ।

(अयं लेखः China Business News इत्यस्मात् आगतः)