2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १६ दिनाङ्के ZEALER इत्यस्य संस्थापकः अधुना Gree Electric इत्यस्य चैनलसुधारपरियोजनायाः प्रमुखः Wang Ziru इत्यनेन राजीनामा दत्तः इति सूचना अभवत्, येन उष्णविमर्शाः उत्पन्नाः ब्लू व्हेल न्यूज् इत्यस्य अनुसारं वाङ्ग जिरु इत्यस्य नाम ग्री इत्यस्य आन्तरिककार्यालयस्य सॉफ्टवेयर् इत्यत्र न प्राप्यते । २०२१ तमे वर्षे ग्री-नगरे सम्मिलितुं पुष्टिं कृत्वा वाङ्ग-जिरुः बहुधा कम्पनीयाः "यातायात-प्रबन्धकः" अभवत् । यदा ज्वारः निवृत्तः भवति तदा जनाः पृच्छितुं न शक्नुवन्ति यत्, ग्रीनगरे सहस्राधिकदिनानां कालखण्डे वाङ्ग जिरुः यातायातस्य अतिरिक्तं किं आनयत्?
डिजिटल ब्लोगरतः ग्री "कार्यकर्ता" यावत्।
ग्री इत्यस्य चैनल् सुधारस्य संचालकः भवितुं पूर्वं वाङ्ग जिरु इत्यस्य प्रथमं प्रसिद्धं लेबलं अन्तर्जालस्य प्रसिद्धस्य डिजिटल ब्लोगरस्य आसीत् । २०१४ तमे वर्षे लुओ योन्घाओ बहादुरीपूर्वकं मोबाईलफोन-उद्योगे प्रवेशं कृत्वा प्रथमं स्मार्ट-फोन् स्मार्टिसान् टी-१ इति विमोचितवान् । वाङ्ग ज़िरु इत्यनेन स्मार्टिसान् टी१ उत्पादस्य डिजाइनस्य दोषाः सन्ति इति दर्शितवान्, यदा तु लुओ योन्घाओ इत्यनेन स्वस्य उत्पादस्य समस्या नास्ति इति आग्रहः कृतः अन्ते यूकु इत्यस्य साहाय्येन पक्षद्वयं त्रिघण्टायाः युद्धं आरब्धवान् शब्दानां । यतः सः कदापि मूल्याङ्कनात् प्रमाणं उत्पादयितुं न शक्तवान्, तस्मात् वाङ्ग जिरु इत्यनेन स्वस्य "उद्देश्यपूर्णं, स्वतन्त्रं, तृतीयपक्षीयम्" इति चिह्नं अवतारयितुं व्यवस्थितम् आसीत्, क्रमेण सः जनदृष्ट्या अन्तर्धानं जातः
एकदा वाङ्ग ज़िरु-लुओ योन्घाओ-योः मध्ये त्रिघण्टायाः मौखिकविवादः अभवत् । विडियो स्क्रीनशॉट
ततः वाङ्ग जिरु-ग्री-योः भाग्यं आरब्धम् ।
जनसूचनायाः आधारेण वाङ्ग ज़िरु, डोङ्ग मिंगझू च २०१६ तमे वर्षे मिलितवन्तौ । तस्मिन् वर्षे प्रसारिते "I Am the Founder" इति उद्यमशीलकार्यक्रमे डोङ्ग मिंगझुः टीम वाङ्ग जिरु इत्यस्य मार्गदर्शकरूपेण कार्यं कृतवान् । तस्मिन् वर्षे वाङ्ग जिरु इत्यनेन स्वस्य डोङ्ग मिङ्ग्झू इत्यस्य च फोटो अपि वेइबो इत्यत्र स्थापितं ।
२०२० तमस्य वर्षस्य मेमासे ग्रीः जेडी डॉट कॉम इत्यस्य १० वर्षगांठस्य लाइव् प्रसारणे प्रवेशं कृतवान् वाङ्ग जिरु इत्यनेन आयोजकरूपेण कार्यं कृतवान् तथा च डोङ्ग मिंगझु इत्यनेन सह जेडी डॉट कॉम् इत्यस्य कार्यकारीभिः सह वार्तालापं कृतवान् । तत् लाइव प्रसारणं तस्मिन् समये गृहोपकरणस्य लाइव प्रसारणस्य सर्वाधिकव्यवहारमात्रायाः अभिलेखं स्थापितवान्, यत्र लेनदेनस्य परिमाणं ७०३ मिलियन युआन् अधिकं जातम् ।
२०२० तमस्य वर्षस्य उत्तरार्धे डोङ्ग मिंगझू इत्यस्य राष्ट्रिय-सजीव-प्रसारण-भ्रमणं १३ नगरेषु अभवत् । लाइव-प्रसारण-कार्यक्रमस्य समाप्तेः अर्धवर्षात् किञ्चित् अधिककालानन्तरं २०२१ तमस्य वर्षस्य जुलै-मासे केचन माध्यमाः वाङ्ग-जिरु-इत्यस्य ग्री-इलेक्ट्रिक-सङ्घस्य सदस्यतायाः वार्तायाः पुष्टिं कृतवन्तः ।
नियुक्तिमार्गेषु सुधारः “बहुजनानाम् आक्षेपं कृतवान्” ।
ग्री इलेक्ट्रिक् इत्यत्र सम्मिलितस्य अनन्तरं वाङ्ग ज़िरुः सार्वजनिकमञ्चेषु दुर्लभतया एव दृश्यते स्म, ग्री इलेक्ट्रिक् इत्यनेन च स्वस्य विशिष्टा कार्यसामग्री न प्रकटिता । परन्तु केभ्यः सार्वजनिकप्रतिवेदनेभ्यः द्रष्टुं शक्यते यत् पूर्वं सः ग्री-चैनल-सुधार-परियोजनायाः उत्तरदायी आसीत् ।
ज्ञायते यत् विगतदशकद्वये ग्रीः विपण्यं ग्रहीतुं संयुक्त-शेष-क्षेत्रीय-वितरण-प्रतिरूपस्य उपरि अवलम्बितवान् अस्ति । एतत् चैनल-प्रतिरूपं सर्वेषु स्तरेषु विक्रेतारः स्थिरं कर्तुं, दुष्ट-प्रतिस्पर्धां न्यूनीकर्तुं, विक्रय-पूर्व-विक्रय-उत्तर-सेवाः उत्तमरीत्या प्रदातुं, शीघ्रं बृहत्-परिमाण-विस्तारं प्राप्तुं च शक्नोति परन्तु अस्य चैनल् मॉडलस्य दोषः अस्ति यत् अत्र अत्यधिकाः मध्यवर्ती लिङ्काः सन्ति तथा च पर्याप्तं सपाटं न भवति, यत् क्रमेण उत्पादस्य मूल्यं वर्धयति तथा च ऑनलाइन चैनलनिर्माणे ग्री इत्यस्य निवेशं अपर्याप्तं करोति
२०२० तमे वर्षे वसन्तमहोत्सवस्य अनन्तरं डोङ्ग मिंगझू इत्यनेन प्रथमवारं सार्वजनिकरूपेण चैनलसुधारस्य प्रस्तावः कृतः, सर्वेषु स्तरेषु एजेण्ट्-जनाः समाप्ताः, विक्रेतारः मालम् आदाय मुख्यालयं प्रति प्रत्यक्षतया धनं दातुं शक्नुवन्ति स्म तस्मिन् एव काले ग्री इत्यनेन ई-वाणिज्ये स्वस्य प्रयत्नाः वर्धिताः, "Dong Mingzhu's Store" इति भण्डारः उद्घाटितः यत्र विक्रेतारः उपभोक्तारः च आदेशं दातुं शक्नुवन्ति । तस्मिन् एव काले डोङ्ग मिंगझू स्वयमेव बहुधा व्यापारात् बहिः अस्ति ।
२०२२ तमे वर्षे मार्चमासे ग्री इत्यनेन डिजिटलचैनलप्रबन्धनविभागस्य स्थापना कृता, ततः वाङ्गजिरुः डिजिटलचैनलसुधारपरियोजनायाः प्रभारीरूपेण नियुक्तः । कार्यभारं स्वीकृत्य वाङ्ग ज़िरुः क्लाउड्-नेटवर्क-बैच-सुधारं कार्यान्वितुं आरब्धवान्, यत् पारम्परिकस्य थोक-प्रतिरूपस्य स्थाने ऑनलाइन-आदेशं कृतवान्, यत्र ग्री-मुख्यालयेन मालवाहनस्य समन्वयः कृतः, विक्रेतृभ्यः ग्री-विक्रय-कम्पनीभ्यः अथवा विभिन्नेषु निम्नस्तरीय-एजेण्ट्-भ्यः माल-प्राप्त्यर्थं आवश्यकता नास्ति स्थानानि। मध्यवर्ती लिङ्कानि लघुकृतानि, मूल्यानि अधिकं पारदर्शीनि अभवन्, अधिकं लाभं च ग्री-नगरं प्रति प्रवहति तथापि व्यापारिणः निश्चलतया उपविष्टुं न शक्नुवन्ति, कठिनं बण्डलिंग् च सुधारस्य प्रतिरोधः अभवत्
वाङ्ग जिरुः एकस्मिन् कार्यक्रमे डोङ्ग मिंगझु इत्यस्मै अवदत् यत् "किं भवान् मम समीपे कार्यालयं दातुं शक्नोति? अहं कदापि भवन्तं प्रतिवेदयिष्यामि
२०२३ तमस्य वर्षस्य मे-मासे वाङ्ग-जिरुः ग्री इलेक्ट्रिक् (जियांग्क्सी) इत्यस्य नूतन-विपणन-प्रतिरूप-प्रस्तुति-समारोहे उपस्थितः आसीत्, तस्मिन् भाषणे सः विक्रेतृभ्यः आह्वानं कृतवान् यत् ते सामान्य-प्रवृत्तिम् अङ्गीकुर्वन्तु, न तु केवलं तत्काल-रुचिषु एव ध्यानं दद्युः । तस्मिन् समये एकः व्यापारी अवदत् यत् - "लाभहानिरेखायां संघर्षं कुर्वन्तः बहवः व्यापारिणः तत्कालीनहितं न कृत्वा आगामिवर्षे जीवितुं न शक्नुवन्ति। अतः वाङ्ग जिरुः वस्तुतः अस्मिन् वर्षे मार्चमासे बहवः जनान् आक्षिप्तवान् , there was News of Wang Ziru's resignation came from dealer channels, and at the end of the last year, एकः डीलरः भविष्यवाणीं कृतवान् यत् "सः (Wang Ziru) एकतः द्वयोः वर्षयोः अन्तः गमिष्यति।
तस्मिन् एव काले बहवः उद्योगस्य अन्तःस्थजनाः मन्यन्ते यत् वाङ्ग जिरु इत्यनेन ग्री इलेक्ट्रिक एप्लायन्सेस् इत्यस्य चैनल् सुधारस्य प्रचारार्थं बहु योगदानं कृतम् अस्ति । "सः ग्री इलेक्ट्रिकस्य चैनलपरिवर्तनस्य कृते 'अन्वेषकस्य' भूमिकां स्वीकृतवान् अस्ति। यदि एषः विषयः ग्री इलेक्ट्रिकस्य पारम्परिकप्रबन्धनेन कृतः स्यात् तर्हि पारम्परिकचिन्तनेन किञ्चित् बाध्यं स्यात्। परन्तु वाङ्ग ज़िरुः ग्रीव्यवस्थातः न आगतः, तथा च it is easier to make new Explore." गृहोपकरण-उद्योगे एकेन व्यक्तिना विश्लेषितम् यः नाम न ज्ञातुम् इच्छति स्म । सः मन्यते यत् ग्री इत्यस्य चैनल् सुधारणे वाङ्ग जिरु इत्यस्य योगदानस्य अवहेलना कर्तुं न शक्यते, परन्तु ग्री इत्यत्र तस्य कार्यस्य सीमाः निश्चितरूपेण सन्ति “यतोहि आधारः तुल्यकालिकरूपेण उथलः अस्ति, अतः अस्य विषयस्य अग्रे सारयितुं प्रतिरोधः तुल्यकालिकरूपेण बृहत् अस्ति in the office.
डोङ्ग मिङ्ग्झू इत्यस्य वचनस्य विषये नेटिजनाः शिकायतुं प्रवृत्ताः
वाङ्ग ज़िरु "ग्री वर्कर्" आसीत्, तस्य प्रमुखेन डोङ्ग मिङ्ग्झू इत्यनेन सह तस्य सम्बन्धः अपि बहिः ध्यानं आकर्षितवान् ।
अगस्तमासस्य आरम्भे वाङ्ग ज़िरुः ग्री-कार्यकारीरूपेण डोङ्ग मिंगझु इत्यनेन सह शिजियाझुआङ्ग्-नगरस्य रोङ्ग्गुओ-हवेले गत्वा समूह-चित्रं गृहीतवान् ।
अस्मिन् वर्षे आरम्भे पञ्चवर्षेभ्यः परं "ग्री २०२४ वैश्विकस्वप्नसमारोहः" झुहाई-नगरे आयोजितः । भव्यसमारोहस्य समये द्रुतगतिना कार्यक्रमे "मम माता डोङ्ग मिंगझू" इति गायनस्य ग्री इलेक्ट्रिक्-कर्मचारिणः एकः भिडियो नेटिजनानाम् शिकायतां जनयति स्म ३० जनवरी दिनाङ्के अधिकारी प्रतिक्रियाम् अददात् यत् अस्य शो इत्यस्य कलाकारः हास्यस्य वातावरणं वर्धयितुं किञ्चित् मजाकं कृतवान् मूलशब्दाः आसन् "मम माता डोङ्ग मिंगझू अस्ति... मम माता डोङ्ग मिंगझू सर्वाधिकं रोचते इति country इदं प्रत्यक्षं रेलयानम् अस्ति। परन्तु एषा वार्ता सत्यापिता नास्ति।
"ग्री २०२४ ग्लोबल ड्रीम सेरेमनी" इत्यस्मिन् कार्यक्रमे नेटिजन्स् इत्यस्य शिकायतां प्राप्तवन्तः । बीजिंग व्यापार दैनिक
पूर्वं वाङ्ग जिरु इत्यस्य डोङ्ग मिंगझु इत्यस्य टिप्पण्याः कारणात् नेटिजनानाम् अपि उष्णचर्चा उत्पन्ना, वाङ्ग जिरुः अपि जनमतस्य भंवरस्य मध्ये पतितः
२०२३ तमस्य वर्षस्य नवम्बरमासे ग्री इलेक्ट्रिक् इत्यस्य चैनल् सुधारपरियोजनायाः प्रमुखः वाङ्ग जिरुः, ग्री इलेक्ट्रिक् इत्यस्य अध्यक्षः डोङ्ग मिंगझु च गुआङ्गडोङ्ग सैटेलाइट् टीवी इत्यत्र एकस्मिन् कार्यक्रमे भागं गृहीतवन्तौ साक्षात्कारस्य समये वाङ्ग ज़ीरु इत्यनेन उक्तं यत्, “वेतनस्य स्खलनं न दृष्टम् given to me by Gree "किं त्वं मम समीपे कार्यालयं दातुं शक्नोषि? अहं कदापि भवतः सूचनां दातुम् इच्छामि यद्यपि अहं प्रतिदिनं किमपि न करोमि तथापि अहं केवलं पश्यामि यत् सा कथं सभाः आयोजयति। अहं शृणोमि प्रतिदिनं यत् वदति करोति च I I I think it’s a very happy thing”...
वाङ्ग जिरु इत्यस्य टिप्पणीविषये केचन नेटिजनाः चिन्तयन्ति स्म यत् "वाङ्ग जिरुः सामान्यः चाटुकारिका अस्ति तथापि केचन जनाः टिप्पणीं कृतवन्तः यत् "वाङ्ग जिरु इत्यस्य व्यावसायिकगुणवत्ता कार्यस्थलक्षमता च सामान्यजनानाम् कृते छतम् अस्ति वाङ्ग ज़ीरु" वाङ्ग ज़ीरु।”
२०२३ तमस्य वर्षस्य नवम्बर्-मासस्य १७ दिनाङ्के ग्री इलेक्ट्रिक् इत्यस्मात् केचन मीडिया-माध्यमाः ज्ञातवन्तः यत् अद्यतनकाले यातायातस्य प्राप्त्यर्थं बहवः स्व-माध्यमाः दुर्भावनापूर्वकं प्रासंगिक-वीडियो-सम्पादनं कृतवन्तः, कम्पनी-कार्यकारीणां अपमानं, निन्दां च कर्तुं अश्लील-गन्द-शब्दानां प्रयोगं कृतवन्तः अपमानस्य निन्दायाः च घटनाः जनसुरक्षा-अङ्गाय प्रकरणस्य सूचनां ददातु। सम्प्रति जनसुरक्षा-अङ्गैः प्रकरणाः स्वीकृत्य दाखिलाः सन्ति । २०२४ तमस्य वर्षस्य जनवरी-मासस्य ३० दिनाङ्के ग्री इलेक्ट्रिक् इत्यनेन उक्तं यत् सार्वजनिकसुरक्षा-अङ्गैः प्रकरणं दाखिल्य अन्वेषणं कृत्वा कम्पनीयाः तस्याः कार्यकारीणां च बहुविध-स्व-माध्यम-अपमानं निन्दां च कृतम् अस्ति
वाङ्ग जिरु इत्यस्य अग्रिमः विरामः कुत्र भविष्यति ?
अधुना एव वाङ्ग जिरुः पुनः मृत्युदण्डं दातुं बाध्यः अभवत् ।
तियानचा सूचना दर्शयति यत् ९ अगस्त दिनाङ्के शेन्झेन् नानशान-जिल्लाजनन्यायालयेन वाङ्ग-जिरु-विरुद्धं उपभोग-प्रतिबन्ध-आदेशः जारीकृतः यत् सः स्वस्य उच्च-उपभोगं प्रतिबन्धयितुं शक्नोति यतोहि सः निष्पादन-सूचनायां निर्दिष्ट-अवधि-मध्ये प्रभावी-कानूनी-दस्तावेजे निर्दिष्टं स्वस्य भुगतान-दायित्वं न पूरितवान् ज्ञातव्यं यत् अस्मिन् प्रकरणे आवेदनं कृतवान् निष्पादकः शङ्घाई शुहुई वेञ्चर् कैपिटल सेण्टर (सीमित साझेदारी) अस्ति, यः गुआंगडोङ्ग जिन्रुयुनहाई (समूह) कम्पनी लिमिटेड (Zealer operating company) इत्यस्य निवेशकः अस्ति
वाङ्ग ज़िरुः प्रथमवारं न भवति यत् सः मृत्युदण्डस्य अधीनः व्यक्तिः अभवत् इति दर्शयति यत् गतवर्षस्य जूनमासे अस्मिन् वर्षे जनवरीमासे च सः न्यायालयेन द्विवारं पञ्जीकरणं कृत्वा मृत्युदण्डस्य अधीनः व्यक्तिः अभवत्। तेषु अस्मिन् वर्षे जनवरीमासे वाङ्ग जिरुः शेन्झेन्-नगरस्य नानशान्-मण्डलस्य जनन्यायालयेन ३३.८३ मिलियन-युआन्-अधिकं दातुं बाध्यः अभवत् । शेन्झेन्-नगरस्य नानशान-मण्डलस्य जनन्यायालयस्य उपभोगप्रतिबन्ध-आदेशस्य अनुसारं "शङ्घाई-शुहुई-वेञ्चर्-कैपिटल-केन्द्रेण (सीमित-साझेदारी) सम्बद्धः विवादः" अस्ति अतः उद्योगस्य अनुमानं यत् शङ्घाई शुहुई वेञ्चर् कैपिटल सेण्टर (सीमित साझेदारी) इत्यनेन सह वाङ्ग जिरु इत्यस्य विवादेन पुनर्क्रयणस्य द्यूतस्य च खण्डः आरब्धः, परन्तु पुनः क्रयणं कर्तुं असफलः अभवत् ZEALER Company इत्यनेन उपभोगप्रतिबन्धानां विषये मीडियानां चिन्तानां प्रतिक्रिया दत्ता यदा Ling इत्यनेन पृष्टः। सः अवदत् यत् एतस्य ZEALER इत्यनेन सह किमपि सम्बन्धः नास्ति तथा च ZEALER सामान्यतया कार्यं करोति इति।
वांग जिरु। "गुआंगज़ौ ग्री इलेक्ट्रिक उपकरण" सार्वजनिक खाता
तियानन्चा इत्यस्य मते वाङ्ग ज़िरु सम्प्रति त्रयाणां कम्पनीनां सह सम्बद्धः अस्ति, परन्तु केवलं शेन्झेन् युए चेन् ऑटोमोबाइल ब्यूटी कम्पनी लिमिटेड् अद्यापि अस्तित्वं वर्तते। तदतिरिक्तं वार्षिकप्रतिवेदनानि समये प्रकाशयितुं असफलतायाः कारणेन कम्पनी एव अनेकवारं परिचालन-अनियमितानां सूचीयां सूचीकृता अस्ति ।
वाङ्ग जिरु इत्यस्य त्यागपत्रस्य अफवाः विषये सः वा ग्री वा एतावता प्रतिक्रियां न दत्तवान् मौने वाङ्ग जिरु इत्यस्य अग्रिमः विरामः अपि नीहारे अस्ति।
परन्तु यत् निश्चितं तत् अस्ति यत् ग्री स्वस्य चैनलसुधारस्य गतिं न स्थगयिष्यति। सीएमएम-दत्तांशैः ज्ञायते यत् २०१९ तः २०२२ पर्यन्तं ग्री इत्यस्य वातानुकूलकानाम् ऑनलाइन-खुदरा-विक्रयः २२.३% तः २८.९% यावत् वर्धितः, यदा तु मिडिया-संस्थायाः वातानुकूलकानाम् ऑनलाइन-भागः ३०.५% तः २८.२% यावत् अस्मिन् एव काले न्यूनः अभवत् चैनलसुधारात् प्राप्तस्य लाभस्य सम्मुखे ग्री अग्रिमम् "वाङ्ग ज़िरु" अपि अग्रस्थाने धकेलति।
अपस्ट्रीम न्यूज बीजिंग कमर्शियल डेली, लुझोङ्ग मॉर्निंग न्यूज, रेड स्टार न्यूज, सिक्योरिटीज टाइम्स्, फाइनेन्शियल एसोसिएटेड् प्रेस, दैनिक आर्थिक न्यूज, टाइम्स फाइनेंस इत्यादिभ्यः संश्लेषितं भवति।