2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यथा यथा अमेरिकी आर्थिकदत्तांशः उद्धृतः भवतिWalmartअर्जनं प्रबलम् आसीत्, अमेरिकी-समूहाः महतीं पुनरुत्थानं आरब्धवन्तः, अगस्तमासस्य आरम्भे नष्टानि सर्वाणि भूमिं च पुनः प्राप्तवन्तः तथापि अमेरिकी-अर्थव्यवस्थायाः आशावादीः अपेक्षाः धारणीयाः सन्ति वा इति अद्यापि सत्यापयितुं आवश्यकता वर्तते
आगामिसप्ताहे अमेरिकी-खुदरा-विशालकायदाः Target Corp, Macy's Inc.
यद्यपि Walmart इत्यस्य परिणामाः दृढाः दृश्यन्ते, अस्मिन् वर्षे शुद्धविक्रयः ४.७५% यावत् वर्धते इति अपेक्षा अस्ति तथापि गहनविश्लेषणेन केचन संकेताः प्रकाशिताः यत् उपभोगः एतावत् स्वस्थः नास्ति।
विश्लेषणं दर्शयति यत् वालमार्ट-शॉपिङ्ग्-कर्तारः अधिकमूल्यानां उत्पादानाम् अपेक्षया आवश्यकवस्तूनि क्रीणन्ति, तथा च प्रतिद्वन्द्वीभ्यः विपण्यभागं गृहीत्वा कम्पनी वर्धिता इति।
उपभोक्तृपरामर्शदातृसंस्थायाः Quo Vadis Capital इत्यस्य संस्थापकः John Zolidis इत्ययं अवदत् यत् -
इदं वस्तुतः सकारात्मकं, स्पष्टं संकेतं सर्वत्र नास्ति, तथा च यदि भवान् बहुसंख्यकदत्तांशस्य विषये चिन्तयति यत् वयं पश्यामः, तर्हि सर्वेभ्यः कम्पनीभ्यः टिप्पण्याः सन्ति यत् वयम् अद्यापि दुर्बलग्राहकस्थाने स्मः, तदेव च भवान् 're अन्येभ्यः विक्रेतृभ्यः आकर्षितुं गच्छन्ति।
लैण्ड्स्बर्ग् बेनेट् इत्यस्य मुख्यनिवेशाधिकारी माइकल लैण्ड्स्बर्ग् इत्यस्य मतं यत् वालमार्ट् सर्वदा दावान् करोति यत् तेषां मूल्यानि सर्वदा न्यूनानि आसन्, तेषां बहुषु विषयेषु मूल्यानि न्यूनीकृतानि, येन ज्ञायते यत् अमेरिकनव्यापारसमुदायः उपभोगस्य मन्दतां पश्यति।
उपभोक्तृव्ययः अमेरिकी-आर्थिकवृद्धेः बृहत्तमः चालकः अस्ति, तस्य द्वितीयतृतीयभागः अस्ति, अतः खुदरालाभः विशेषतया महत्त्वपूर्णः अस्ति ।यद्यपि अन्तरिक्षे बहवः कम्पनयः अद्यापि परिणामं न ज्ञापयन्ति तथापि अन्ये उपभोक्तृ-मुखी-कम्पनयः निराशाजनकं चित्रं प्रदत्तवन्तः, यत्र वर्धमानः व्ययः पूर्वमेव बजटं तानयति, महामारी-बचतश्च पूर्वमेव न्यूनीभवति
अमेरिकनजनाः न्यूनं खादितवन्तः इति कारणतः मैक्डोनाल्ड्स् कॉर्प तथा पापा जॉन्स् इत्येतयोः त्रैमासिकविक्रयस्य सपाटं ज्ञापितम् । इदानीं पैकेज्ड् खाद्यनिर्मातृभिः हर्शे कम्पनी, क्राफ्ट् हाइन्ज् कम्पनी च वर्षस्य राजस्वस्य पूर्वानुमानं कटितवन्तौ । Airbnb Inc. तथा Expedia Group Inc इत्येतयोः अद्यतनं संकेतं ददाति यत् उपभोक्तारः अवकाशस्य बुकिंगस्य विषये अधिकं विवेकशीलाः भवन्ति।
अग्रे पश्यन् निवेशकाः बुधवासरे टार्गेट्, मेसी, टीजेएक्स इत्येतयोः परिणामान् निकटतया पश्यन्ति, तथैव बेस्ट् बाइ कम्पनी, डॉलर जनरल् कॉर्प इत्येतयोः परिणामान् अस्मिन् मासे अन्ते पश्यन्ति।
डीए डेविड्सन विश्लेषकः माइकल बेकरः परिणामेभ्यः पूर्वं टार्गेट्, उल्टा ब्यूटी इन्क इत्यादीनां कतिपयानां कम्पनीनां द्वितीयत्रिमासिकस्य द्वितीयसार्धस्य च लाभस्य पूर्वानुमानं पूर्वमेव कटितवान् आसीत् सः मन्यते यत् वर्षस्य उत्तरार्धे विक्रेतारः मार्गदर्शनं वर्धयितुं अपेक्षया न्यूनाः भवन्ति।बेकरस्य दृष्ट्या वालमार्ट्-संस्था महत् विजेता अस्ति । छूटेषु तस्य ध्यानं, विशेषतः ई-वाणिज्ये उत्तमनिष्पादनेन सह, कम्पनीं विपण्यभागं प्राप्तुं, अधिक-आय-युक्तानां शॉपिङ्ग्-कर्तृणां आकर्षणे च सहायकं भवति
शीतलनमहङ्गानि व्ययस्य प्रभावं प्रभावितं कुर्वन् अन्यः प्रमुखः कारकः अस्ति, अमेरिकीश्रमसांख्यिकीयब्यूरो इत्यस्य नवीनतमदत्तांशैः ज्ञायते यत् अमेरिकी अन्तर्निहितमहङ्गानि जुलैमासे चतुर्थमासस्य कृते वर्षे वर्षे शीतलानि अभवन् स्टेट् स्ट्रीट् इत्यत्र मैक्रो बहु-सम्पत्त्याः रणनीतिज्ञः कायला सेडर इत्यस्याः कथनमस्ति यत् -
अद्यतनदत्तांशैः ज्ञायते यत् उपभोक्तारः सशक्ताः एव तिष्ठन्ति परन्तु मन्दं कुर्वन्ति, यत् फेडरल् रिजर्व् व्याजदराणि धीरेण न्यूनीकर्तुं आरभ्य सज्जतां कुर्वन् अस्ति इति सङ्गतम्।
जैक्सन होल् इत्यत्र वैश्विककेन्द्रीयबैङ्कानां वार्षिकसभा आगामिसप्ताहे भविष्यति, तथा च फेडरल् रिजर्वस्य अध्यक्षः जेरोम पावेल् भाषणं करिष्यति इति सः उक्तवान् यत् उपभोक्तृणां प्रबन्धने सहायतार्थं सितम्बरमासे व्याजदरे कटौती "विचारणीयः" इति बिलम् ।