दशेङ्गडा-संस्थायाः अध्यक्षः निरुद्धः आसीत्, एषा कम्पनी मौताई-लुझोउ-लाओजियाओ-नगरयोः मद्यपेटिकानां आपूर्तिकर्ता अस्ति ।
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
चीन युवा संजाल समाचार(रिपोर्टरः झाङ्ग यायुन्, प्रशिक्षुः ली शियू) अगस्तमासस्य १४ दिनाङ्के शङ्घाई-स्टॉक-एक्सचेंजेन प्रकटितं यत् दशेङ्गडा-इत्यनेन घोषितं यत् हालमेव लुओयाङ्ग-क्सिगोङ्ग-जिल्ला-निरीक्षण-समित्या जारीकृतं सूचनां प्राप्तवती यत् वास्तविक-नियन्त्रकं अध्यक्षं च फाङ्ग-नेङ्गबिन्-इत्यस्य निरोधः कृतः, तस्य अन्वेषणं च कृतम्
सार्वजनिकसूचनाः दर्शयति यत् अक्टोबर् १९६९ तमे वर्षे जन्म प्राप्य फङ्ग नेङ्गबिन् इत्यस्य स्नातकपदवी अस्ति । , तथा च चीनपैकेजिंग फेडरेशनस्य अष्टमपरिषद् सदस्यत्वेन कार्यं कृतवान्, सः मे २०११ तः दिसम्बर २०१६ पर्यन्तं झेजियांग दशेङ्गडा पैकेजिंग कम्पनी लिमिटेड् इत्यस्य अध्यक्षरूपेण कार्यं कृतवान् । २०१६ तमस्य वर्षस्य डिसेम्बरमासात् अधुना यावत्।
दशेङ्गडा अध्यक्षस्य ग्रहणाधिकारस्य विशिष्टकारणानि, तत्सम्बद्धानि परिस्थितयः च न प्रकटितवान्। घोषणायाम् ज्ञायते यत् अस्याः घोषणायाः प्रकटीकरणदिनाङ्कपर्यन्तं दशशेङ्गडा-संस्थायाः अन्ये निदेशकाः, वरिष्ठप्रबन्धकाः, पर्यवेक्षकाः च स्वकर्तव्यं सामान्यतया निर्वहन्ति, कम्पनीयाः निदेशकमण्डलं सामान्यरूपेण कार्यं करोति, कम्पनीयाः वित्तीय-उत्पादन-सञ्चालन-प्रबन्धन-स्थितयः च सामान्याः सन्ति उपर्युक्तविषयाणां प्रगतेः निष्कर्षाणां च विषये सा अवगतः नास्ति, अनुवर्तनस्थितौ निरन्तरं ध्यानं दास्यति इति अपि कम्पनी अवदत्।
सार्वजनिकसूचनाः दर्शयति यत् झेजियांग दाशेङ्गडा पैकेजिंग् कम्पनी लिमिटेड् २००४ तमे वर्षे स्थापिता आसीत्, २०१९ तमे वर्षे च शङ्घाई-स्टॉक-एक्सचेंजे सूचीकृतम् आसीत् । २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् दशेंग्डा कम्पनी व्यापकपैकेजिंग् तथा मुद्रणसमाधानस्य प्रमुखेषु घरेलुव्यावसायिकआपूर्तिकर्तासु अन्यतमः अस्ति कम्पनी मुख्यतया कागजपैकेजिंगउत्पादानाम् अनुसन्धानं विकासं, मुद्रणं, विक्रयं च कर्तुं प्रवृत्ता अस्ति , गत्ता, तथा उच्चस्तरीय वाइन बैग , उच्च गुणवत्ता वाला सिगरेट पैक, जैव अपघटनीय पल्प पर्यावरण अनुकूल मेज के बर्तन आदि।
२०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने ज्ञायते यत् दशेङ्गडा इत्यस्य अनेकाः सहायककम्पनयः सन्ति, येषु ऐडिल्, सिचुआन् दशेङ्गडा झोङ्गफेइ, हैनन् दशेङ्गडा इत्यादयः सन्ति । तेषु ऐडिल् "लिकुन्", "नान्जिङ्ग्" इत्यादीनां प्रसिद्धानां सिगरेट्-ब्राण्ड्-समूहानां व्यापारचिह्नानि, कार्टन-इत्यादीनि च प्रदाति, केचन उपहार-पैकेजिंग्-उत्पादाः च परोक्षरूपेण यूरोपीय-अमेरिकन-विपण्येषु निर्यातिताः भवन्ति सिचुआन् दाशेङ्गडा झोङ्गफेइ इत्यस्य मुख्याः उत्पादाः उच्चस्तरीयाः वाइनसङ्कुलाः सन्ति, तथा च एतत् मौताई, गुइझोउ ज़िजिउ, लुझौ लाओजियाओ इत्यादीनां अधःप्रवाहस्य मद्यब्राण्ड्ग्राहकानाम् उच्चगुणवत्तायुक्तानां वाइनपेटिकानां उत्पादनं करोति
गौणविपण्ये दशेङ्गडा-शेयर्स् द्वौ दिवसौ यावत् क्रमशः पतितः । तेषु अगस्तमासस्य १४ दिनाङ्के अस्य शेयरस्य मूल्यं सीमां यावत् न्यूनीकृतम्, अगस्तमासस्य १५ दिनाङ्के ५% यावत् न्यूनता अभवत् ।समापनमूल्यं यावत् प्रतिशेयरं ५.८१ युआन् इति मूल्ये व्यापारः आसीत्, यस्य कुलविपण्यमूल्यं प्रायः ३.१९६ अरब युआन् आसीत्
(स्रोतः चीनयुवासंजालम्)