2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के चीन-झेशाङ्ग-बैङ्केन घोषितं यत् झाङ्ग-रोङ्गसेन्-इत्यनेन व्यक्तिगतकारणात् कार्यकारीनिदेशकस्य अध्यक्षस्य च पदात् राजीनामा दत्तः, अध्यक्षः लु जियान्कियाङ्गः च तस्य पक्षतः राष्ट्रपतिस्य कर्तव्यं निर्वहति इतिवर्तमान समये कम्पनीयाः विविधाः व्यावसायिकक्रियाकलापाः सामान्यतया संचालिताः सन्ति, अस्य विषयस्य कम्पनीयाः दैनन्दिनसञ्चालने प्रबन्धने च महत्त्वपूर्णः प्रभावः न भविष्यति
झेशाङ्ग-बैङ्कस्य २०२४ तमस्य वर्षस्य अर्धवार्षिक-प्रदर्शन-प्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे परिचालन-आयः ३५.२७९ अरब-युआन् आसीत्, यत् वर्षे वर्षे ६.१८% वृद्धिः अभवत्; वर्षे वर्षे ३.३१% वृद्धिः अभवत् । प्रतिवेदनकालस्य अन्ते यावत्, बैंकस्य कुलसम्पत्तिः ३.२४६६१ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ३.२७% वृद्धिः अभवत् । अप्रदर्शनऋणानुपातः १.४३% आसीत्, यत् वर्षस्य आरम्भात् ०.०१ प्रतिशताङ्कं न्यूनम् आसीत् ।
स्रोतः चीनव्यापारसमाचारः