समाचारं

झेशाङ्ग-बैङ्कः विपत्तौ अस्ति! राष्ट्रपतिः राजीनामा ददाति!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १८ दिनाङ्के चीन-झेशाङ्ग-बैङ्केन घोषितं यत् झाङ्ग-रोङ्गसेन्-इत्यनेन व्यक्तिगतकारणात् कार्यकारीनिदेशकस्य अध्यक्षस्य च पदात् राजीनामा दत्तः, अध्यक्षः लु जियान्कियाङ्गः च तस्य पक्षतः राष्ट्रपतिस्य कर्तव्यं निर्वहति इतिवर्तमान समये कम्पनीयाः विविधाः व्यावसायिकक्रियाकलापाः सामान्यतया संचालिताः सन्ति, अस्य विषयस्य कम्पनीयाः दैनन्दिनसञ्चालने प्रबन्धने च महत्त्वपूर्णः प्रभावः न भविष्यति


झेशाङ्ग-बैङ्कस्य २०२४ तमस्य वर्षस्य अर्धवार्षिक-प्रदर्शन-प्रतिवेदने ज्ञायते यत् वर्षस्य प्रथमार्धे परिचालन-आयः ३५.२७९ अरब-युआन् आसीत्, यत् वर्षे वर्षे ६.१८% वृद्धिः अभवत्; वर्षे वर्षे ३.३१% वृद्धिः अभवत् । प्रतिवेदनकालस्य अन्ते यावत्, बैंकस्य कुलसम्पत्तिः ३.२४६६१ अरब युआन् आसीत्, यत् पूर्ववर्षस्य अन्ते ३.२७% वृद्धिः अभवत् । अप्रदर्शनऋणानुपातः १.४३% आसीत्, यत् वर्षस्य आरम्भात् ०.०१ प्रतिशताङ्कं न्यूनम् आसीत् ।

झाङ्ग रोङ्गसेन् १९६८ तमे वर्षे डॉक्टरेट्-अभ्यर्थी वरिष्ठः अर्थशास्त्री च अभवत् । सः एकदा चीनस्य गुआंगफा-बैङ्कस्य बीजिंग-हङ्गटियान्कियाओ-शाखायाः अध्यक्षः, चीन-गुआङ्गफा-बैङ्कस्य बीजिंग-शाखायाः अध्यक्षस्य सहायकः, दल-समित्याः सदस्यः च, तत्परतायाः प्रभारी-व्यक्तिः, दल-समितेः सचिवः, जियाङ्गसु-नगरस्य बीजिंग-शाखायाः अध्यक्षः च रूपेण कार्यं कृतवान् बैंक, तथा दलसमितेः सदस्यः, उपाध्यक्षः कार्यकारीनिदेशकः च Bank of Jiangsu Co., Ltd.

स्रोतः चीनव्यापारसमाचारः

प्रतिवेदन/प्रतिक्रिया