समाचारं

नाटकं नगरं लोकप्रियं करोति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हुझौ, अगस्त १८ (हू फेङ्गशेङ्ग) एकः "मम अल्टाय" एकं श्वेतचन्द्रप्रकाशं कृतवान् यत् शहरीजनाः चेक-इनं कर्तुं त्वरितम् अयच्छन् शङ्घाई-नगरस्य शान्ति-होटेल् प्रकाशे छायायां च डुलति स्म Come back to life; रोमन हॉलिडे" इत्यनेन इटलीदेशे ट्रेवी फव्वारा अवश्यं भ्रमणीयं पर्यटनस्थलं कृतम् अस्ति... वर्तमानकाले चलच्चित्रस्य दूरदर्शनस्य च चलच्चित्रनिर्माणस्थानानां चेक-इन-भ्रमणं पर्यटनक्षेत्रे "अन्धकार-अश्वः" भवति । भविष्ये कथं चलच्चित्रं कर्तव्यं च... दूरदर्शनं स्थानानि च द्विपक्षीयं Rushing साधयन्ति?

१८ अगस्त दिनाङ्के चीन युकुन् चलचित्र-दूरदर्शन-उद्योगस्य एकीकृतविकासविनिमयसम्मेलनं झेजियांग-प्रान्तस्य अन्जी-मण्डलस्य तियानहुआङ्गपिङ्ग-नगरे "युकुन्-इम्प्रेशन"-युव-पुस्तकालयस्य आयोजनं जातम् पर्यटनम् , कृत्रिमबुद्धिप्रौद्योगिकी तथा प्रतिभाप्रशिक्षणस्य गहनं एकीकरणम्।

चीन चलच्चित्रप्रतिष्ठानं BE SEEN युवा उद्यमिता समितिः युकुन् बेसस्य आधिकारिकरूपेण अनावरणं कृतम्

"अस्मिन् ग्रीष्मकाले अल्टायः अतीव सजीवः अस्ति। बहवः जनाः वदन्ति यत् अस्माकं नाटकेन अल्टायः लोकप्रियः अभवत्, परन्तु अहं वक्तुं वरं करोमि यत् अल्टायः आध्यात्मिकं उपहारं यत् झिन्जियाङ्ग इत्यनेन अस्मान् दत्तं आदानप्रदानसभायां "मम अल्टाय" निर्माता, iQi Qi Kang , यी कैनरन स्टूडियो इत्यस्य महाप्रबन्धकः अवदत् यत् "मम अल्टाय" इत्यस्य प्रसारणात् २० दिवसेषु अल्टाय इत्यनेन २.८६ मिलियनतः अधिकाः पर्यटकाः प्राप्ताः, वर्षे वर्षे ४२.०५% वृद्धिः, पर्यटनराजस्वं च २.०४५ अरब युआन्, वर्षे वर्षे ७७.९८% वृद्धिः अभवत् ।

"मम अल्टाय" साहित्यस्य, चलच्चित्रस्य, दूरदर्शनस्य च, पर्यटनस्य च सम्बद्धतातन्त्रस्य कृते तुल्यकालिकं सफलं सहकार्यप्रकरणं प्रदाति, यत् क्यूई काङ्गं बहु भाग्यशाली इति अनुभवति

परन्तु तस्य दृष्ट्या टीवी-नाटकानां लोकप्रियता, पर्यटनस्य उल्लासः च आर्थिकघटना एव, तस्य विषये अधिकं चिन्तनीयं आध्यात्मिक-आदान-प्रदानम्, यत् आर्थिक-व्यवहारस्य समानरूपेण महत्त्वपूर्णम् अस्ति "मम अल्ताय" इति निबन्धसङ्ग्रहस्य लेखकः उत्तरसीमाक्षेत्रेषु सुन्दरप्रकाशक्षणानाम् विहङ्गमरूपेण अभिलेखनार्थं सुकुमारस्य उज्ज्वलस्य च लेखनस्य उपयोगं करोति, तथा च ग्रामीणपारिवारिकजीवनस्य परितः परिव्राजकानां गहनं समृद्धं च जीवनं दर्शयति। पुस्तके लेखकस्य आयुः १८ वर्षाणां प्रारम्भिकानां यावत् अभिलेखितः अस्ति, स्वतन्त्रतायाः, मैत्रीयाः, प्रेमस्य च ताभिः बहुमूल्यैः स्मृतिभिः सह सम्भवतः लेखकस्य विषादः एव अधिकांशपाठकान्, दर्शकान्, पर्यटकान् च स्पृशति, तेषां विदेशयात्रा च करोति , स्मरणं करोति मम गृहनगरम्।

नगरं नाटकं करोति, नाटकं च नगरं लोकप्रियं करोति । प्रत्येकं सावधानीपूर्वकं निर्मितं भिडियोश्रृङ्खला कस्यचित् नगरस्य सांस्कृतिकविरासतां गहनतया अन्वेषणं, सजीवप्रदर्शनं च भवति ।

"चलच्चित्रस्य दूरदर्शनस्य च संस्कृतिस्य च गहनस्य एकीकरणस्य आकर्षणं प्रायः प्रेक्षकाणां नगरस्य आकांक्षां तथा च तेषां भ्रमणस्य आवेगं परिवर्तयति, शान्क्सी सांस्कृतिकपर्यटनकम्पनी लिमिटेड् इत्यस्य अध्यक्षः "चाङ्ग" इत्यस्य प्रभारी च। an Twelve Hours" project, said, "Chang'an Twelve Hours" project "सांस्कृतिक, व्यापारः पर्यटनं च + चलच्चित्रं दूरदर्शनं च IP तथा द्विपक्षीयसशक्तिकरणस्य एकीकरणस्य विशिष्टः प्रकरणः अस्ति।

"अस्माकं कृते "द ट्वेल्व आवर्स् आफ् चाङ्ग'आन्" इति चलच्चित्रे नगरस्य आतिशबाजी अपि च ताङ्गवंशस्य समृद्धेः काल्पनिकता च यदा सहस्राणि देशाः भ्रमणं कर्तुं प्रफुल्लितुं च आगच्छन्ति। वयं ताङ्गशैल्यां विसर्जनात्मकं विषयवस्तुनिकुञ्जं निर्मामः that is touchable, immersible and consumable "Zou Linfeng said that as of the end of June 2024, "चाङ्ग'आन् द्वादशघण्टाः" कुलम् ४५ लक्षं पर्यटकाः प्राप्तवन्तः, कुलजालसंपर्कः ३० अरबं, पुनः पुनः प्रकटितः च सामाजिकमञ्चेषु उष्णसन्धानसूचौ।

चीन-चलच्चित्र-प्रतिष्ठानस्य अध्यक्षः झाङ्ग-पिमिन् इत्यनेन उक्तं यत् चलचित्र-दूरदर्शन-कार्यं सांस्कृतिकसञ्चारस्य शक्तिशालिनः वाहकाः सन्ति, चलच्चित्रस्य दूरदर्शनस्य च संस्कृति-पर्यटनस्य च संयोजनेन न केवलं परस्परं सशक्तिकरणं, विजय-विजय-परिणामं च प्राप्तुं शक्यते, अपितु नूतन-जीवनशक्तिः अपि प्रविशति | स्थानीय आर्थिकविकासे।

यथा, अस्य आदानप्रदानसमागमस्य स्थानं अञ्जी, झेजियांग, "क्रौचिंग् टाइगर, हिडेन् ड्रैगन", "द बैंक्वेट्", "फ्लाईङ्ग लाइफ्" इत्यादीनां अनेकानां चलच्चित्र-दूरदर्शन-नाटकानाम् अपि चलच्चित्रीकरणस्थानम् अस्ति "विशेषतः "Crouching Tiger, Hidden Dragon". अद्यावधि अनेके जनाः अस्य चलच्चित्रस्य माध्यमेन अञ्जीम् जानन्ति। चलच्चित्रे चाउ युन्-फैट्, झाङ्ग जियी च वेणुसमुद्रे खड्गयुद्धं कुर्वतः दृश्यं न केवलं चलच्चित्रं क्लासिकं कृतवान्, अपितु also made अञ्जी's Dazhuhai is famous far and wide," इति अन्जी काउण्टी पार्टी समितिस्य स्थायीसमितेः सदस्यः तियानहुआङ्गपिङ्ग नगरपार्टीसमितेः सचिवः च हुआङ्ग फेङ्गः अवदत्। तदनन्तरं "चेजिंग् द फ्रण्ट्", "द सिङ्किङ्ग् आफ् द लिस्बन् मारू", "टी गार्डन् वन" इत्यादीनि कृतीनि यस्मिन् अञ्जी निवेशे भागं गृहीतवान्, तानि अपि क्रमेण प्रेक्षकाणां कृते प्रदर्शितानि भविष्यन्ति

अस्मिन् आदान-प्रदान-समागमे चीन-चलच्चित्र-प्रतिष्ठानस्य BE SEEN-युवा-उद्यम-समितेः युकुन्-आधारस्य आधिकारिकरूपेण अनावरणं कृतम् । अवगम्यते यत् आधारः युवाप्रतिभानां कृते रचनात्मकविनिमयमञ्चं निर्मास्यति दयुग्रामे उद्योग-विश्वविद्यालय-संशोधन-आधारं अवतरन् पटकथानिर्माणस्य, चलच्चित्रनिर्माणस्य, निधिसमर्थनस्य, प्रचारस्य च सम्पूर्णप्रक्रियायाः माध्यमेन समर्थनं प्रदास्यति युवानां प्रतिभानां आकर्षणार्थं प्रचारः, निवासः, परिवहनम् इत्यादयः सृष्टीनां आदानप्रदानं दयुग्रामं युवानां कृते आदर्शसमागमस्थानं करोति। तस्मिन् एव काले आदानप्रदानसभायां एआइ-लघुचलच्चित्रस्य "अन् क्यूई जी शी" इत्यस्य प्रीमियर-समारोहः, सीवाईटीएस-अञ्जी-चलच्चित्रस्य दूरदर्शन-पर्यटन-मार्गस्य च विमोचन-समारोहः, सूक्ष्म-लघु-नाटकस्य उद्घाटन-समारोहः अपि आयोजितः अञ्जी काउण्टी युवानां ग्राम्यक्षेत्रे प्रवेशस्य विषयेण सह। (उपरि)

[सम्पादकः शाओ वानयुन्]
प्रतिवेदन/प्रतिक्रिया