समाचारं

बीजिंग-ओलम्पिक-सङ्ग्रहालयः ग्रीष्मकाले प्रतिदिनं १०,००० तः अधिकान् आगन्तुकानां स्वागतं करोति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ग्रीष्मकालः अस्ति, तत्र भ्रमणार्थं बीजिंग-ओलम्पिक-सङ्ग्रहालयं प्रति आगच्छन्तः पर्यटकानाम् अनन्तधारा अस्ति । अधुना एव संवाददातारः ज्ञातवन्तः यत् अधुना यावत् बीजिंग-ओलम्पिक-सङ्ग्रहालये ग्रीष्मकाले प्रतिदिनं औसतेन १०,००० तः अधिकाः आगन्तुकाः आगच्छन्ति । जनसमुदायस्य भ्रमण-आवश्यकतानां उत्तम-पूर्तये बीजिंग-ओलम्पिक-सङ्ग्रहालयः शनिवासरे विस्तारितानि समापन-सेवानि कार्यान्वयिष्यति, अयं उपायः च राष्ट्रिय-दिवसपर्यन्तं निरन्तरं भविष्यति

अस्मिन् वर्षे फरवरीमासे उन्नतः बीजिंग-ओलम्पिक-सङ्ग्रहालयः जनसामान्यस्य कृते पुनः उद्घाटितः यतः बीजिंग-नगरस्य "डबल-ओलम्पिक-नगरस्य" अद्वितीयं आकर्षणं प्रकाशयति सांस्कृतिकवाहकः इति नाम्ना, संग्रहालयः "इण्डोर-स्थलानां + बहिः प्लाजा-स्थानानां" विशालस्य संग्रहालयस्य संचालन-प्रतिरूपं स्वीकुर्वति . संग्रहालये भौतिकप्रदर्शनानि, अद्भुतानि चित्राणि, भिडियो च बहूनां सन्ति ओलम्पिकक्रीडाः २०२२ तमस्य वर्षस्य शीतकालीन ओलम्पिकयोः च व्यापकरूपेण प्रदर्शिताः सन्ति, आयोजकनगरस्य विकासाय ओलम्पिकक्रीडाद्वयस्य गहनप्रभावः च

१५ तमे बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवः, ५ तमः "बीजिंग-ओलम्पिक-नगरस्य क्रीडा-संस्कृति-महोत्सवः" च अस्मिन् मासे ८ दिनाङ्के उद्घाटितः8·8"बीजिंग-क्रीडा-उपभोग-महोत्सवे, महत्त्वपूर्ण-क्रियाकलापानाम् एकः इति रूपेण, बीजिंग-ओलम्पिक-नगर-विकास-प्रवर्धन-सङ्घस्य आयोजितः "ओलम्पिक-तालः · अद्भुतः ग्रीष्मकालः" इति कार्यक्रमः बीजिंग-नगरस्य पश्चिमदिशि स्थितस्य डबल-ओलम्पिक-प्लाजा-इत्यस्य दक्षिणचतुष्कोणे उद्घाटितः ओलम्पिक संग्रहालयः पूर्ववर्ती ग्रीष्मकालीन ओलम्पिकप्रदर्शनानि, डबल ओलम्पिकमार्गस्य सांस्कृतिकपरिदृश्यं, सर्फिंग् तथा टेनिस फोटो चेक-इन्, डबल ओलम्पिक-प्रतिबिम्बं तथा परिदृश्य-तत्त्व-जाँच-इन् इत्यादीनि कवरं कृत्वा प्रत्येकं शनिवासरे अपराह्णे आयोजनस्य आयोजकाः व्यावसायिकान् आमन्त्रयन्ति स्म स्केटबोर्डिंग्, हिप-हॉप्, टेक्बॉल इत्यादीनां क्षेत्राणां कृते उत्साहीजनाः प्रदर्शनार्थं अनुभवाय च आगच्छन्ति, येन अनेके पर्यटकाः स्थगितुं, द्रष्टुं च आकर्षयन्ति ।

संग्रहालयस्य उद्यानस्य च एकीकरणस्य, उद्यानस्य नेतृत्वाय संग्रहालयस्य उपयोगः, संग्रहालयस्य प्रचारार्थं उद्यानस्य उपयोगः च इति अवधारणायाः सक्रियः अन्वेषणः

पर्यटकानाम् आवश्यकतानां अधिकं पूर्तये बीजिंग-ओलम्पिक-सङ्ग्रहालयः शनिवासरे विस्तारितां समापनसेवाम् अङ्गीकुर्वति अर्थात् प्रतिशनिवासरे बीजिंग-ओलम्पिक-सङ्ग्रहालयः यतः उद्घाटितः भविष्यति९ वाइत्यस्मै२० वादनेउद्घाटित,१९:०० वादनेसंग्रहालयस्य प्रवेशः स्थगितः अस्ति (विवरणार्थं बीजिंग-ओलम्पिक-सङ्ग्रहालयस्य आधिकारिकलेखं पश्यन्तु) । एषा सेवापरिकल्पना राष्ट्रियदिवसपर्यन्तं निरन्तरं भविष्यति। तदतिरिक्तं प्रत्येकं मंगलवासरतः शुक्रवासरपर्यन्तं रविवासरपर्यन्तं च९ वाइत्यस्मै१७:०० वाउद्घाटित,१६:०० वादनेप्रवेशः बन्दः अस्ति, राष्ट्रियवैधानिक अवकाशदिनानि विहाय । समूह आगन्तुकाः निःशुल्कं आरक्षणं कर्तुं शक्नुवन्ति, व्यक्तिगत आगन्तुकाः आरक्षणं विना निःशुल्कं आगन्तुं शक्नुवन्ति ।

भविष्ये बीजिंग-ओलम्पिक-सङ्ग्रहालयः जनसामान्यं प्रति अद्वितीय-ओलम्पिक-भावना-सांस्कृतिक-उत्पादानाम्, विशेषतः विविध-संसाधनानाम्, प्रभावी-एकीकरणं प्रवर्धयितुं विविध-प्रदर्शनीनां, शैक्षिक-अनुसन्धानस्य, सांस्कृतिक-आदान-प्रदानस्य च क्रियाकलापानाम् आयोजनं निरन्तरं करिष्यति ओलम्पिक-केन्द्रीयक्षेत्रे, संचालन-प्रबन्धन-तन्त्रे नवीनता, नवीन-रूपेषु, नवीन-व्यापार-स्वरूपेषु, नवीन-उत्पादानाम् अन्वेषणं, सक्रियरूपेण क्रीडा-संस्कृतेः पर्यटनस्य विकासं प्रवर्धयितुं, तथा च बीजिंग-तियानजिन्-हेबे-क्षेत्रस्य समन्वित-विकासं प्रवर्धयितुं च अन्तर्राष्ट्रीय ओलम्पिकसमित्याः अन्तर्राष्ट्रीयओलम्पिकसङ्ग्रहालयगठबन्धनस्य च इत्यादिभिः अन्तर्राष्ट्रीयसङ्गठनैः सह, संग्रहालयस्य गुणवत्तायां सुधारं, अन्तरपुस्तकालयभ्रमणं आदानप्रदानं च सुदृढं कर्तुं, ओलम्पिकभावनायाः संयुक्तरूपेण प्रचारं च निरन्तरं कुर्वन्ति

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : झूओरान्

प्रतिवेदन/प्रतिक्रिया