2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्लेट्-भोजनमेजस्य स्वरूपम् अतीव उत्तमम् अस्ति । अतः अनेकेषां मित्राणां अनुग्रहः अभवत् ।
परन्तु यदि भवान् गलत् स्लेट् भोजनमेजं चिनोति तर्हि तत् दुःखदं, कुण्ठितं अपि भवितुम् अर्हति ।
स्लेट् भोजनमेजः, यतः कठोररूपेण वदन् तत् स्लेट् इति विभक्तव्यः, अधः समर्थनं च, यदि मेलनं न उत्तमम् अस्ति तर्हि अनेकानि समस्यानि जनयिष्यति।
भवान् कियत् अपि धनिकः अस्ति चेदपि स्लेट् भोजनमेजं न क्रीणीत यतः एताः समस्याः जनान् पतन्ति। समस्याः काः सन्ति ?
स्लेट् भोजनमेजस्य घटकाः के सन्ति ?
तथाकथितं स्लेट् भोजनमेजं स्लेट् इत्यनेन निर्मितं भोजनमेजं मेजस्य उपरिभागरूपेण, अधः च आश्रितं भवति ।
अतः स्लेट् भोजनमेजस्य पारम्परिकभोजनमेजस्य च मध्ये महत् अन्तरं भवति वस्तुतः मेजस्य उपरिभागः स्लेटः इति ।
वर्तमानकाले सामान्यस्लेट् भोजनमेजस्य कृते तेषु सामान्यतया निम्नलिखितभागाः भवन्ति ।
1. डेस्कटॉपः शिलापट्टिकाभिः निर्मितः अस्ति।अर्थात् स्लेट् भोजनमेजः प्रथमं वयं केवलं मेजस्य उपरिभागं पश्यामः, मेजस्य उपरि यत् दर्शयति तत् स्लेटः एव।
2. आश्रयाः भिन्नभिन्नसामग्रीभिः, संरचनाभिः च निर्मिताः भवन्ति ।अधः आश्रयाणां उपरि पट्टिकाः स्थापिताः सन्ति, आश्रयाः च बहुविधाः सन्ति । धातुसंरचनानि, ठोसकाष्ठसंरचनानि, प्लास्टिकसंरचनानि च समाविष्टानि ।
अतः स्लेट् भोजनमेजस्य रचनायाः लक्षणस्य च कारणेन बहु भिन्नता भवति । यदि वयं गलत् विकल्पं कुर्मः तर्हि बहवः समस्याः भविष्यन्ति, तत् जनान् भग्नं करिष्यति।
स्लेट् भोजनमेजस्य क्रयणकाले काः समस्याः सन्ति ?
स्लेट् भोजनमेजः अद्यापि अतीव उत्तमः अस्ति यदि केवलं स्लेटस्य दृष्ट्या अधः समर्थनस्य च दृष्ट्या।
परन्तु शिलापट्टिकायाः समर्थनसंयोजनस्य च समस्यायाः कारणेन शिलापट्टिकायाः भोजनमेजयोः बहवः समस्याः सन्ति, शिलापट्टिकायाः एव लक्षणैः सह मिलित्वा
स्लेट् भोजनमेजस्य कृते निम्नलिखितसमस्याः अपि विशेषतया प्रमुखाः सन्ति बहवः जनाः पतिताः इति अनुभवन्ति, अतः सर्वैः ताः अवश्यमेव अवगन्तुं शक्यन्ते ।
1. परिवहनकाले क्षतिः
स्लेट्-भोजनमेजस्य विषये प्रथमा समस्या या जनान् विध्वस्तं करोति, सा अस्ति यत् गृहं प्रति प्रेषितस्य समये तस्य क्षतिः, भग्नः च इति ज्ञातम्
अवश्यं, समस्या मुख्यतया अन्तर्जालद्वारा क्रीतेषु स्लेट्-भोजनमेजयोः भवति ।
मया एकं स्लेट् भोजनमेजं दृष्टं यत् सस्तो अतीव सुन्दरं च आसीत्, अतः अहं तत् क्रीतवन् ।
परन्तु मम गृहे वितरितस्य, विमोचनस्य च अनन्तरं मया बहवः समस्याः प्राप्ताः - १.
1. क्षतिः।शिलापट्टिकायाः अनेकखण्डाः, केचन खण्डाः अपि भग्नाः इति ज्ञातम् ।
2. मालस्य प्रत्यागमनं वा आदानप्रदानं वा अधिकं कष्टप्रदं भवति।यतः स्लेट् भोजनमेजः तुल्यकालिकरूपेण गुरुः अस्ति, तस्मात् भवतः द्वारे एव तत् उद्धर्तुं आवश्यकम् । भवन्तः पश्यन्ति यत् सम्पर्कः अत्यधिकः अतीव कष्टप्रदः च अस्ति।
अभ्याससुझावः : १.
1. स्लेट् भोजनमेजस्य कृते अहं व्यक्तिगतरूपेण ऑनलाइन शॉपिङ्ग् न अनुशंसयामि।यतः परिवहनकाले तस्य क्षतिः भवितुम् अर्हति, येन विविधाः कष्टप्रदाः समस्याः उत्पद्यन्ते ।
2. यदि भवन्तः अवश्यमेव ऑनलाइन क्रयणं कुर्वन्ति तर्हि मालस्य प्राप्त्यर्थं पुष्टिं कर्तुं पूर्वं भवन्तः अनपैकं कृत्वा सावधानीपूर्वकं पश्यन्तु।यतो हि शिलापट्टिकासु क्षरणं भवितुमर्हति, तस्मात् मालः पुष्टिकरणानन्तरं एव प्राप्तुं शक्यते ।
2. उपयोगकाले भग्नः
स्लेट् भोजनमेजस्य उपयोगे द्वितीया कुण्ठितसमस्या अस्ति यत् तस्य भङ्गः भवति ।
प्रयोगकाले तथाकथितस्य भङ्गस्य अर्थः अस्ति यत् प्रयुक्ते सति मध्यतः स्फुटति ।
अतः स्लेट् भोजनमेजस्य उपयोगं कुर्वन् बहवः मित्राणि सावधानाः भवन्ति ।
तदपि समस्याः अद्यापि भवन्ति ।
यतः, वयं यत् स्लेट् भोजनमेजं क्रीणामः तस्य निम्नलिखितपरिस्थितयः भवितुम् अर्हन्ति ।
1. भोजनमेजः मध्ये भग्नः अस्ति।एषा तुल्यकालिकरूपेण सामान्या स्थितिः यतः अधः आश्रयः नास्ति, तस्मात् बाह्यबलेन साक्षात् भग्नः भवितुम् अर्हति ।
2. भोजनमेजस्य धारः भग्नः अस्ति।एषा स्थितिः अपि अतीव सामान्या अस्ति, यतः अयं भागः आश्रयात् बहिः निर्गच्छति, अतः बलं प्रयोज्य विच्छिद्यते ।
अभ्याससुझावः : १.
1. स्लेट् भोजनमेजं क्रीणन्ते सति पूर्णतया समर्थितं भोजनमेजं अवश्यं क्रीणीत।अर्थात् तलभागः आश्रयैः आवृतः भवति, येन शिलापट्टिकायाः प्रत्येकं भागः आश्रितः भवति, येन शिलापट्टिका यथाशक्ति न भग्नं भवति इति सुनिश्चितं भवति
2. स्लेट् भोजनमेजस्य कृते अहं स्वयमेव अनुशंसयामि यत् भवन्तः प्लास्टिकसमर्थनयुक्तानि न क्रेतुं प्रयतन्ते।प्रथमः विकल्पः ठोसकाष्ठाधाराः सन्ति, तदनन्तरं धातुसमर्थकाः सन्ति ।
3. धारस्य पतनम्
तृतीया समस्या या स्लेट् भोजनमेजानां पतनं सुलभं करोति सः धारस्य पतनम् अस्ति ।
तथाकथितधारपतनस्य अर्थः अस्ति यत् स्लेटभोजनमेजस्य टक्करस्य अनन्तरं धारायां खण्डखण्डं भग्नं भवति ।
यद्यपि शिलापट्टिकाः अतीव कठिनाः सन्ति तथापि किनारेषु स्पृष्टे ते अतीव भंगुराः भवन्ति ।
अतः गृहे स्लेट् भोजनमेजस्य उपयोगेन किञ्चित्कालं यावत् निम्नलिखितपरिस्थितयः भवितुम् अर्हन्ति ।
1. शिलापट्टिकायाः कोणाः पतिताः।यथा - यदा वयं स्लेट्-भोजनमेजं चालयामः तदा वयं यदृच्छया भित्तिं प्रहृत्य तस्य विशालः भागः कोणात् पतितः इति पश्यामः ।
2. धारं ठोकनेन क्षतिग्रस्तम् अभवत्।भोजनमेजस्य समीपे फलानि छिन्दितुं बहवः मित्राणि अभ्यस्ताः भवेयुः यदि भवन्तः यदृच्छया धारं प्रहारयन्ति तर्हि भवन्तः पश्यन्ति यत् एषः शिलापट्टिकायाः धारः अस्ति ।
उपयोगाय सुझावः : १.
1. कठिनवस्तूनि युक्तं स्लेट् भोजनमेजं न टङ्कयितुं प्रयतध्वम्।यथा - तस्मिन् फलं छिन्दितुं पाकशालायाः छूरेण न प्रयोक्तव्यम्, येन यथाशक्ति धारचिपिङ्गं न्यूनीकरोति ।
2. स्लेट् भोजनमेजं चालयति समये तत् न टङ्कयितुं प्रयतध्वं तथा च न कर्षितुं प्रयतध्वम्।यतः कर्षितं चेत् स्लेटभोजनमेजस्य भङ्गः अपि भवति, उल्टानां कोणानां पतनं अपि भवति ।
4. वर्णरक्तस्रावः कुरूपः च
स्लेट् भोजनमेजस्य चतुर्थी कुण्ठितसमस्या अस्ति यत् ते वर्णरक्तस्रावस्य कारणेन कुरूपाः भवन्ति ।
शिलापट्टिकायाः एव घनत्वं अद्यापि अतीव अधिकम् अस्ति, परन्तु शिलापट्टिकायाः उपरि अद्यापि केचन सूक्ष्माः छिद्राः सन्ति ।
वस्तुतः एतत् अनेकेषां कृत्रिमचिनीमत्स्य उत्पादानाम् अपि लक्षणम् अस्ति, येषां मुद्रणं यावत् पृष्ठं ग्लेज् न भवति तावत् सीलीकरणं कर्तुं न शक्यते ।
स्लेटभोजनमेजस्य पृष्ठभागः न परिवेष्टितः अस्ति ।
अतः उपयोगकाले निम्नलिखितपरिस्थितयः भवन्ति ।
1. फलरसस्य शाकरसस्य च प्रवेशात् पृष्ठभागः रक्तस्रावं करिष्यति, पृष्ठभागः च कलङ्कितः भविष्यति ।ततः क्रमेण बिन्दवः, केचन पीताः, केचन अन्ये च वर्णाः, अतीव कुरूपाः।
2. यदि उपरि तैलं भवति, यदि कालेन शुद्धं न भवति तर्हि तस्य शुष्कीकरणानन्तरं दुष्करं भविष्यति।यतः शिलापट्टिकायाः पृष्ठभागः अतीव स्निग्धः नास्ति, तथापि तस्य तैलस्य दागः प्रवणः भवति ।
मार्गदर्शनं कथं कर्तव्यम् : १.
1. स्लेट् भोजनमेजस्य कृते तस्मिन् प्रत्यक्षतया प्लेट्, कटोरा, चॉप्स्टिक इत्यादीनि न स्थापयितव्यानि इति अनुशंसितम्।आयुः विस्तारयितुं प्लास्टिकस्य पारदर्शी रक्षात्मकपट्टिका इत्यादीनां रक्षात्मकपटलस्य स्तरं स्थापयितुं शस्यते ।
2. प्रत्येकं उपयोगानन्तरं स्लेट् भोजनमेजं समये एव स्वच्छं कर्तव्यम्।भोजनमेजस्य उपरि केचन तैलस्य दागाः न शुष्काः भवेयुः, प्रत्येकं समये समये एव स्वच्छं कुर्वन्तु येन स्लेट् भोजनमेजः नूतनवत् उज्ज्वलः भवति।
5. घर्षणध्वनिः असह्यः भवति
स्लेट् भोजनमेजस्य पञ्चमी असह्यसमस्या उपयोगकाले घर्षणध्वनिः अस्ति ।
वस्तुतः शिलापट्टिकाः सिरेमिक-टाइल-सदृशाः भवन्ति । यथा वयं सर्वे जानीमः, यदि सिरेमिक-टाइलस्य उपरि कठिनं वस्तु मर्दनं करोति तर्हि तत् तीक्ष्णं घर्षणध्वनिं करिष्यति ।
वयं यस्मिन् स्लेट् भोजनमेजस्य उपयोगं कुर्मः तस्य अपि एषा समस्या अस्ति, यतः स्लेट् भोजनमेजस्य निर्मितः अस्ति ।
अतः उपयोगकाले सामान्यतया निम्नलिखितपरिस्थितयः भवन्ति ।
1. प्लेट् वा कटोरा वा धक्कायन्ते सति तीक्ष्णघर्षणध्वनिः भविष्यति।यथा - यदा वयं शाकं उपरि स्थापयामः, शाकं च अग्रे धकेलामः तदा कठोरध्वनिः सुलभः भवति ।
2. पात्राणां, कटोराणां च तलस्य क्षरणं सुलभं भवति।वस्तुतः भवन्तः एतस्याः घटनायाः विषये ध्यानं न ददति यदि भवन्तः एतत् स्लेट्-मेजस्य उपरि दीर्घकालं यावत् मर्दयन्ति तर्हि पात्राणां, कटोराणां च तलभागः जीर्णः भविष्यति, ग्लेज् च पतति
अनुशंसिताः अभ्यासाः : १.
1. स्लेट्-भोजनमेजस्य उपरि पात्राणि, कटोराणि च स्थापयन् भवन्तः तान् अग्रे-पश्चात् धक्कायितुं न अपितु मन्दं सम्पादयितुं शस्यन्ति ।अनेन घर्षणध्वनयः न भवन्ति ।
2. वस्तुतः यथा उपरि उक्तं तथा वयं तस्मिन् मेजरक्षकचटाई स्थापयामः।यद्यपि भोजनमेजस्य स्वरूपं प्रभावितं करिष्यति तथापि तस्य उपयोगः खलु सुधरति ।
यद्यपि स्लेट् भोजनमेजः अतीव उत्तमः दृश्यते तथापि यदि भवन्तः तत् गलत् क्रीणन्ति तर्हि तस्य उपयोगेन भवन्तः दुःखं प्राप्नुयुः इति वक्तुं शक्यते । भवता उपयोगानन्तरं कार्यं न करिष्यति इति अपि सम्भवति।
अतः भवन्तः स्लेट् भोजनमेजस्य विषये सावधानाः भवेयुः । यतः अस्य काश्चन सामान्यसमस्याः सन्ति । अस्मिन् लेखे एतासां समस्यानां परिहाराय युक्तयः भवद्भिः सह साझां करोमि, आशासे यत् एतत् भवद्भ्यः साहाय्यं कर्तुं शक्नोति।
(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)