समाचारं

वासगृहे "कॉफी टेबल" न स्थापयन्तु, वर्तमान लोकप्रियाः पद्धतयः पश्यन्तु, एतत् व्यावहारिकं न तु बोझिलम्!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहसज्जायाः, विन्यासस्य च अधिकाधिकाः उपायाः सन्ति, येन पारम्परिकविन्यासः भङ्गः कृतः ।

पारम्परिकं वासगृहं मुख्यतया सोफाः, कॉफीमेजः, टीवीभित्तिः च सन्ति ।

परन्तु अधुना सम्पूर्णस्य वासगृहस्य विन्यासे अधिकाधिकाः शैल्याः, अधिकाधिकविविधकार्यं च भवति ।

मित्रस्य गृहं गत्वा अहं ज्ञातवान् यत् गृहे नूतना प्रवृत्तिः अस्ति ।

वासगृहे कॉफी टेबलं न स्थापयन्तु वर्तमान लोकप्रियाः पद्धतयः पश्यन्तु एतत् व्यावहारिकं न तु बोझिलम्।



किमर्थं भवन्तः गृहे काफीमेजं न स्थापयन्ति ?

वासगृहे काफीमेजस्य स्थापनं पूर्वमेव बहवः मित्राणां सहजबोधे एव अस्ति ।

परन्तु वासगृहे काफीमेजं स्थापयित्वा वर्तमानजीवनशैल्याः गृहप्रकारेषु च परिवर्तनेन बहवः समस्याः आगताः ।

निम्नलिखित त्रीणि समस्यानि अनेकेषु कुटुम्बेषु भवन्ति, तुल्यकालिकरूपेण च विशिष्टानि सन्ति ।



1. जनसङ्ख्यायुक्तः

गृहे काफीमेजं स्थापयित्वा वासगृहं जनसङ्ख्यायुक्तं दृश्यते।

वस्तुतः अस्य बिन्दुस्य गृहप्रकारेषु वर्तमानपरिवर्तनेन सह बहु सम्बन्धः अस्ति ।

यथा वयं सर्वे जानीमः, पूर्वं वासगृहक्षेत्रं सामान्यतया तुल्यकालिकरूपेण विशालं आसीत्, त्रिंशत् वा चत्वारिंशत् वा वर्गमीटर् यावत् भवति स्म ।

परन्तु केषाञ्चन संकुचितानाम् अपार्टमेण्टानां उद्भवस्य परिणामेण अधिकानि कक्ष्यानि, वासगृहाणि च लघु लघु भवन्ति । अतः केचन वासगृहाणि केवलं २० वर्गमीटर्, अथवा दशवर्गमीटर् अधिकानि अपि भवितुम् अर्हन्ति ।



अतः, अस्मिन् सन्दर्भे अस्माकं वासगृहं कॉफीटेबलैः, सोफाभिः, टीवीभित्तिभिः च परिपूर्णम् अस्ति ।

अस्मिन् समये वासगृहं न केवलं दमनकारी, उपविष्टुं असहजं च अनुभूयते स्म, अपितु ततः गन्तुं असुविधा अपि अनुभवति स्म ।

विशेषतः यदि गृहे बालकाः सन्ति तर्हि तस्य कारणेन सुरक्षासंकटाः भविष्यन्ति यदा धावति तदा कॉफी टेबल् इत्यादिषु टकरावः सुलभः भवति।

अतः वासगृहे काफीमेजस्य स्थापनं वासगृहस्य क्षेत्रेण न्यूनाधिकं भवति ।



2. उपयोगः सुलभः नास्ति

अधिकाधिकाः जनाः वासगृहे काफीमेजं न स्थापयन्ति यतोहि ते पश्यन्ति यत् गृहे अधिकांशः काफीमेजः उपयोगः सुलभः नास्ति ।

वासगृहे काफीमेजस्य कृते प्रायः सोफायाः पार्श्वे एव स्थाप्यते, सामान्यतया जानुपर्यन्तं ऊर्ध्वता च न भवति ।

अतः यदा वयं प्रायः काफीमेजस्य उपयोगं कुर्मः तदा प्रायः सोफे उपविश्य नतव्यं भवति, यत् अतीव असहजं भवति ।



यदि काफीमेजः सोफातः दूरं भवति तर्हि भवन्तः तलस्य उपरि उपविष्टाः भवेयुः । यदि शिशिरः अस्ति, भूमौ शीतलतरं भवति तर्हि तदपि दुष्टम्।

तदतिरिक्तं काफीमेजस्य उपरि बहवः वस्तूनि न स्थापितानि, केवलं केचन फलानि, खरबूजबीजानि, मोबाईलफोनस्य दूरनियन्त्रणानि च स्थापितानि सन्ति ।



अतः अन्ते भवन्तः पश्यन्ति यत् गृहे विशालः काफीमेजः प्रायः अलङ्कारः भवति, तस्य प्रायः कोऽपि उपयोगः नास्ति ।

यदि भवन्तः अधिकानि वस्तूनि स्थापयितुम् इच्छन्ति तर्हि भवन्तः पश्यन्ति यत् तत् शीघ्रं पूरयति, तानि स्थापयितुं स्थानं नास्ति।

अतः उपयोगे कठिनता अपि अतीव महत्त्वपूर्णं कारणं यत् अधिकाधिकाः जनाः वासगृहे काफीमेजं न स्थापयन्ति ।



3. जीवनशैल्याः तालमेलं न पालयितुम्

अनेकेषां जनानां वासगृहेषु काफीमेजः नास्ति यतोहि ते जीवनशैल्याः परिवर्तनस्य तालमेलं स्थापयितुं न शक्नुवन्ति ।

यतः पूर्वजीवनशैल्याः जीवनशैल्याः बहु परिवर्तनं जातम् ।



पारम्परिकः जीवनपद्धतिः प्रतिदिनं भोजनं कृत्वा सोफे उपविश्य टीवी-दर्शनं भवति ।

तदनुरूपं जीवनपद्धतिः सोफायाः पुरतः काफीमेजं स्थापयितुं शक्यते ।

परन्तु इदानीं क्रमेण एषः जीवनपद्धतिः भग्नः अभवत्, विशेषतः युवानां कृते एषः परिवर्तनः ततोऽपि अधिकः अस्ति ।



यतः बहवः युवानः दिवसे कार्ये व्यस्ताः श्रान्ताः च भवन्ति। अतः रात्रौ गृहं प्राप्य केवलं अधिकं विश्रामं कर्तुम् इच्छसि ।

मोबाईलफोन्, टैब्लेट् इत्यादीनां विविधानां इलेक्ट्रॉनिक-उत्पादानाम् उद्भवेन सह अनेके मित्राणि अपि स्वस्य पारम्परिकजीवनशैलीं त्यक्तवन्तः ।

अन्येषु शब्देषु जनानां वर्तमानजीवनशैल्या वासगृहे सोफे टीवीं द्रष्टुं पारम्परिकं आदतं भङ्गं जातम्।

अपि तु केवलं शयनं कर्तुं स्थानं अन्विष्य स्वस्य दूरभाषेण स्क्रॉलं कुर्वन्तु।

अतः जीवनशैल्याः परिवर्तनेन वासगृहे काफीमेजस्य आवश्यकता अपि अभवत् ।



अद्यत्वे वासगृहे काफीमेजं न स्थापयित्वा किं लोकप्रियं प्रथा अस्ति ?

यतः गृहे काफीमेजः नास्ति, तस्मात् गृहस्य अलङ्कारः कथं करणीयः ?

वस्तुतः यदि भवान् अन्येषां केषाञ्चन गृहेषु विन्यासं अवलोकयति तर्हि भवान् पश्यति यत् अद्यापि बहवः वासगृहस्य अलङ्कारविकल्पाः सन्ति ।

वासगृहे काफीमेजं न स्थापयितुं चत्वारः लोकप्रियाः उपायाः निम्नलिखितरूपेण सन्ति, ये भवतः सन्दर्भस्य योग्याः सन्ति ।



1. वासगृहं अध्ययनं कुर्वन्तु

पारम्परिकविन्यासस्य स्थाने अध्ययनवासगृहं भवितुं वासगृहं अलङ्कृतम् अस्ति ।

वयं गृहस्य भित्तिषु अधिकानि पुस्तकालयाः निर्माय पुस्तकानां गन्धं निर्मातुं अन्तः कानिचन पुस्तकानि स्थापयितुं शक्नुमः।

अपि च, वासगृहस्य केन्द्रस्य समीपे एकं मेजं निर्मातुं शक्यते ।



एवं वयं गृहे स्थितं कॉफी टेबलं टीवी-भित्तिं च रद्दं कृतवन्तः ।

अधिकांशतः वयं गृहे अध्ययनं कर्तुं शक्नुमः, उत्तमं शिक्षणवातावरणं निर्मातुं शक्नुमः।

विशेषतः विद्यालयं गच्छन्तीनां बालकानां परिवारानां कृते सर्वदा शिक्षणवातावरणे एव स्थापयितुं अतीव उत्तमम्।

अतः वयं पारम्परिककफीमेजस्य स्थाने पुस्तकालयानाम्, डेस्कस्य च उपयोगं कुर्मः, येन उत्तमं शिक्षणवातावरणं निर्मीयते ।



2. अवकाशवासगृहम्

काफीमेजं स्थापयितुं स्थाने वासगृहं आकस्मिकवासगृहे परिणतुं शक्यते ।

आकस्मिकं वासगृहं पारम्परिकस्य वासगृहस्य विन्यासं अपि भङ्गयति ।

अवकाशगृहं सम्पूर्णं वासगृहं अस्माकं गृहे अवकाश-मनोरञ्जनक्षेत्ररूपेण उपयोक्तुं भवति।



एकः सामान्यः उपायः अस्ति यत् गृहे चायपट्टिकां स्थापयित्वा केचन चायसेट् स्थापनं भवति ।

एतादृशे वासगृहे यदा मित्राणि गृहम् आगच्छन्ति तदा वयं चायं पिबितुं गपशपं कर्तुं च शक्नुमः, यत् अतीव आरामदायकं भवति।

सामान्यविश्रामदिनानां अतिरिक्तं अहं बहु श्रान्तः अनुभवामि, अतः वासगृहे चायं पिबितुं टीवीं द्रष्टुं च अतीव आरामदायकं भवति।

वासगृहस्य आकस्मिकविन्यासस्य कारणात् काफीमेजं स्थापयितुं आवश्यकता नास्ति, केवलं मेजं स्थापयतु ।

अतः एतादृशः आकस्मिकः वासगृहः अपि पारम्परिकविन्यासं भङ्गयति, येन वासगृहं अधिकं विशालं अधिकं उपयोगयोग्यं च भवति ।



3. बालक्रियाकलापस्य वासगृहम्

गृहे बालकाः येषां सन्ति तेषां कृते भवन्तः वासगृहं बालकर्मणां कृते वासगृहं परिणमयितुं शस्यते ।

एतत् अतीव महत्त्वपूर्णं यतः बालकाः स्वाभाविकतया सजीवाः सक्रियाः च भवन्ति । अत एव प्रमुखेषु शॉपिङ्ग् मॉलेषु बहवः बालक्रीडाङ्गणाः सन्ति ।



यदि च अस्माकं वासगृहं स्वयं बालक्रीडाङ्गणम् अस्ति तर्हि बालकाः प्रतिदिनं तस्मिन् तरितुं बहु प्रसन्नाः भविष्यन्ति।

एषा प्रथा वस्तुतः अनेकेषु कुटुम्बेषु भवति ।



वयं गृहस्य मध्ये कानिचन तलचटाकानि स्थापयामः, ततः तेषु केचन बालक्रीडासामग्रीः, यथा लघुस्लाइड्, बिल्डिंग् ब्लॉक् इत्यादीनि स्थापितवन्तः ।

एवं बालकाः अस्माकं चिन्ताम् विना कदापि तस्मिन् क्रीडितुं शक्नुवन्ति, बालानाम् शारीरिक-बौद्धिक-विकासस्य प्रवर्धनार्थं च अतीव अनुकूलम् अस्ति

यदि वासगृहं बालकनी च एकस्मिन् सम्बद्धौ स्तः तर्हि वासगृहं बालकनी च वास्तवतः एतेषु क्रियाकलापक्षेत्रेषु कर्तुं शक्यते, येन बालकानां कृते क्रियाकलापानाम् अधिकं स्थानं प्राप्यते

एवं भवन्तः पश्यन्ति यत् वासगृहं अधिकं उपयोगी भविष्यति, बालकाः अधिकं सुखिनः भविष्यन्ति, काफीमेजः च न्यूनतया उपयोगी भविष्यति ।



4. स्टूडियो वासगृहम्

वस्तुतः वासगृहं स्टूडियोरूपेण परिणतुं शक्यते ।

अद्यत्वे अधिकाधिकाः स्वतन्त्राः सन्ति । अतः, यदि भवान् स्वस्य स्टूडियो साक्षात्कर्तुं शक्नोति तर्हि अतीव उत्तमम् भविष्यति।



परन्तु यदि वयं बहिः गृहं भाडेन गृह्णामः स्टूडियो निर्मातुं तर्हि निवेशः प्रायः अतीव अधिकः भवति । यदि भवान् गृहे एव वासगृहस्य उपयोगं करोति तर्हि अधिकं व्यय-प्रभावी भविष्यति।

गृहे स्टूडियो निर्मातुं अतीव सरलम् अस्ति। केवलं कतिपयानां बृहत्कार्यमेजानां व्यवस्थापनार्थं वासगृहस्य विन्यासस्य उपयोगं कुर्वन्तु।



यथा - वयं गृहस्य केन्द्रे एकं विशालं मेजं स्थापयामः । ततः, केवलं अस्माकं कार्यस्य स्वरूपानुसारं केचन कार्यसामग्रीः स्थापयन्तु।

एतया व्यवस्थायाः माध्यमेन वयं स्वकीयं स्टूडियो प्राप्तवन्तः, यत् प्रतिदिनं कदापि कुत्रापि कार्यात् अवतरितुं गन्तुं च अतीव सुलभम् अस्ति ।

अतः यदि भवतः स्वकीयः स्टूडियो अस्ति तर्हि भवन्तः वास्तवमेव गृहे स्थितं काफीमेजं त्यक्तुं शक्नुवन्ति।



वासगृहे काफीमेजं न स्थापयन्तु, यतः तत् वस्तुतः अतीव उपयोगी नास्ति, प्रायः अलङ्कारः भवति ।

(अयं लेखः Qijia Anan इत्यनेन व्यवस्थितः सम्पादितः च अस्ति, चित्राणि च अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि तत् विलोपयितुं अस्मान् सूचयन्तु!)