समाचारं

"FANTASIAN" वर्धितं संस्करणं ESRB रेटिंग् Hironobu Sakaguchi इत्यनेन सह निर्मितम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हिरोनोबु साकागुची इत्यस्य नूतनं कृतिं "FANTASIAN Neo Dimension" इदानीं ESRB रेटिंग् उत्तीर्णं जातम् अस्ति तथा च "E (10+)" इति रेटिंग् अस्ति । रेटिंग् सूचनायां उक्तं यत्, अस्मिन् क्रीडने "काल्पनिकहिंसा, मृदुगोर्, मृदुतया सुझावात्मकाः विषयाः, मद्यस्य, तम्बाकू-प्रयोगः च" भविष्यति ।


रेटिंग् सूचना : १.

एषः भूमिका-क्रीडा अस्ति यत्र क्रीडकाः नष्टस्मृतयः अन्विष्य निधि-लुब्धकस्य भूमिकां गृह्णन्ति । यथा यथा खिलाडयः काल्पनिकजगत् अन्वेषयन्ति तथा तथा ते पात्रैः सह अन्तरक्रियां कुर्वन्ति, सङ्गणकस्य सहचरानाम् नियुक्तिं कुर्वन्ति, मानवशत्रुणां काल्पनिकजीवानां च (उदा. गोलेम्स्, विशालकायकंकालाः, रोबोट्-संरक्षकाः) विरुद्धं क्रमाधारितं युद्धं कुर्वन्ति खिलाडयः मेनूतः शस्त्र-आक्रमणानि जादू-मन्त्राणि च चयनं कर्तुं शक्नुवन्ति; एकस्य बॉस-जीवस्य मुखौटे, कवचस्य च उपरि रक्तं भवति, स्थिर-पर्दे चित्रेषु भूमौ, पात्रस्य मुखस्य च रक्तबिन्दवः चित्रिताः सन्ति; कतिपयानि महिलापात्राणि उत्तेजकविशेषताभिः सह परिकल्पितानि सन्ति । क्रीडायाः समये क्रीडकः मत्तस्य पात्रस्य सम्मुखीभवितुं शक्नोति ।


"FANTASIAN Neo Dimension" इत्यस्य निर्माणं हिरोनोबु साकागुची तथा नोबुओ उएमात्सु इत्यनेन कृतम् अस्ति यत् एतत् "FANTASIAN" इत्यस्य वर्धितं संस्करणं २०२१ तमे वर्षे अस्ति तथा च अस्मिन् वर्षे अन्ते प्रारम्भस्य अपेक्षा अस्ति । मानवीयभावनाः, जीवनं च हरति, सः घातकः गोलः "मेक्टेरिया" शनैः शनैः जगत् भक्षयति, स्मृतिभ्रंशं त्यक्त्वा नायकः सिंहः यन्त्रैः पूर्णे विचित्रे स्थाने जागरति अवशिष्टस्य "वार्प् डिवाइस" इत्यस्य उपरि अवलम्ब्य लियो स्वस्य नष्टस्मृतीनां अन्वेषणार्थं आयामानां पारयात्राम् आरब्धवान् ।