2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"Black Myth: Wukong" इत्यस्य आधिकारिकब्लॉग् इत्यनेन एकं विडियो प्रकाशितम् यत् अस्य क्रीडायाः आधिकारिकं विमोचनं यावत् द्वौ दिवसौ अवशिष्टौ अस्ति अधुना PS5 / STEAM / WEGAME मञ्चे पूर्वमेव डाउनलोड् कर्तुं शक्यते!
Steam संस्करणस्य कृते आरक्षितं स्थानं 128.68GB अस्ति, PS5 संस्करणस्य कृते आरक्षितं स्थानं च 104.394GB अस्ति यत् २० अगस्त दिनाङ्के आधिकारिकतया अनलॉक् भविष्यति । वेगेम-अधिकारिणः प्रश्नोत्तरम् अपि प्रकाशितवन्तः, यत्र पूर्वलोड्-करणकाले न्यूनातिन्यूनं २४७GB स्थानं आरक्षितुं आवश्यकम् इति उल्लेखः कृतः ।
घोषणायाम् उक्तं यत् पूर्व-निवारक-अवलोकनं सम्पन्नं कृत्वा २० अगस्त-दिनाङ्के १० वादने क्रीडायाः विमोचनानन्तरं क्रीडा संस्थाप्यते, न्यूनातिन्यूनं २४७G डिस्क-स्थानं आरक्षितुं आवश्यकम्, अन्यथा क्रीडायाः संस्थापनं विफलं भविष्यति संस्थापनस्य समाप्तेः अनन्तरं संस्थापनसङ्कुलं स्वयमेव विलोपितं भविष्यति ।
एतादृशं विशालं स्थानं किमर्थम् आरक्षितुं आवश्यकम् इति विषये वेगेम-अधिकारिणः व्याख्यातवन्तः यत् आपत्कालीन-अवलोकन-प्रक्रिया एन्क्रिप्टेड्-स्थापन-सङ्कुलं, संस्थापन-उत्तर-सञ्चिकां च संगृह्णाति यदि भवतां कृते अपर्याप्तं डिस्कस्थानं अस्ति अथवा डिस्क-प्रदर्शन-समस्याः सन्ति तर्हि भवान् क्रीडायाः ऑनलाइन-स्थानस्य अनन्तरं डाउनलोड् कर्तुं अपि चयनं कर्तुं शक्नोति । अस्मिन् समये केवलं १२९G डिस्कस्थानस्य आवश्यकता वर्तते ।
भवान् उत्तमं PC विना "Black Myth: Wukong" इति क्रीडितुं शक्नोति
सम्प्रति इदं प्रतीयते यत् यद्यपि "Black Myth: Wukong" इत्यस्य विन्यासस्य आवश्यकताः विशेषतया उच्चाः न सन्ति तथापि यदि भवान् उच्चप्रतिबिम्बगुणवत्तायाः सह क्रीडायाः सुचारुतया अनुभवं कर्तुम् इच्छति तर्हि उत्तमविन्यासयुक्तस्य सङ्गणकस्य अपि आवश्यकता अस्ति अतः यदि भवतः समीपे सङ्गणकः नास्ति तर्हि "Black Myth: Wukong" इति कथं क्रीडितुं शक्यते?
तत्र द्वौ मार्गौ स्तः- १.
1. PS5 कन्सोल् अथवा SteamDeck कन्सोल् भवतु
"Black Myth: Wukong" प्रथमवारं PS5 इत्यत्र प्रारब्धम् अधुना यावत् प्रदर्शनात् न्याय्यं चेत् अनुकूलनं अपि अतीव उत्तमम् अस्ति । सम्प्रति PS5 National Bank "Black Myth: Wukong" इत्यस्य प्रचारार्थं सहकार्यं कुर्वन् अस्ति यदि भवन्तः तस्य आवश्यकतां अनुभवन्ति तर्हि भवन्तः एकं क्रेतुं शक्नुवन्ति।
PS5 इत्यस्य अतिरिक्तं "Black Myth Wukong" इत्यस्य अनुभवाय Steam हस्तगतं कन्सोल् अपि क्रेतुं शक्नुवन्ति उत्तमं धावति। औसत फ्रेम रेट् ५१FPS, उच्चतमः फ्रेम रेट् ६०FPS यावत् भवति, न्यूनतमः च ३८FPS भवति । तथापि संकल्पः सर्वदा PC इव उत्तमः नास्ति ।
अवश्यं यदि भवान् अतिरिक्तं कतिपयानि सहस्राणि डॉलरं व्ययितुं न इच्छति तथा च केवलं क्रीडां कर्तुम् इच्छति तर्हि अद्यापि एकः उपायः अस्ति, यत् मेघक्रीडा अस्ति ।
Tencent START Cloud Game इत्यनेन अद्य घोषितं यत् सः WeGame इत्यनेन सह मिलित्वा सर्वेभ्यः "Destiny People"भ्यः "Black Myth: Wukong" cloud gaming अनुभवं प्रदास्यति। आधिकारिकः दावाः अस्ति यत् “दीर्घकालं यावत् डाउनलोड्-करणस्य प्रतीक्षायाः आवश्यकता नास्ति, उच्च-प्रदर्शन-ग्राफिक्स्-कार्ड-उपकरणानाम् अभावः अपि समस्या नास्ति!”
"Black Myth: Wukong" इदानीं START आधिकारिकजालस्थले पूर्वादेशार्थं उपलभ्यते। कार्यक्षमतायाः चित्रप्रदर्शनस्य च दृष्ट्या एतत् ज्ञायते यत् यदा START क्लाउड् गेम क्लाउड् GPU 4K रिजोल्यूशन तथा अति-उन्नत इमेज क्वालिटी विकल्पेषु सेट् भवति तदा गेम स्क्रीन् रे ट्रेसिंग् चालू कृत्वा अपि प्रति सेकण्ड् ६४ फ्रेम्स् निर्वाहयितुं शक्नोति
तस्मिन् एव काले START मेघक्रीडाः अपि क्रमेण Win, Mac, हस्तगतकन्सोल्, TV, मोबाईल इत्यादिषु टर्मिनल् इत्यत्र "Black Myth: Wukong" इति अनुभवप्रवेशान् अपि उद्घाटयिष्यन्ति, तथा च भवान् कदापि, कस्मिन् अपि स्थाने, कस्मिन् अपि च क्रीडितुं शक्नोति उपकरणम्। किं अधिकं विवेकपूर्णं यत् यावत् यावत् खिलाडी "Black Myth: Wukong" इत्यस्य WeGame संस्करणं क्रीतवान्, तावत्कालं यावत् सीमित-मुक्त-मेघ-क्रीडा-चरणस्य समयस्य उपभोगस्य वा सदस्यतां सक्रियीकरणस्य वा आवश्यकता नास्ति