2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
समकालीनमुद्राकारानाम् मध्ये जियांग्क्सी सुलेखकसङ्घस्य उपाध्यक्षः याङ्ग जियान् पाण्डित्यज्ञानस्य, उत्तमकौशलस्य च निपुणः अस्ति । तस्य मुहरकटनकार्यं चीनीयसुलेखसङ्घटनेन तथा ज़िलिंग् सीलसङ्घटनेन "तृतीयः चीनीयः सुलेखः तथा सीलकटनपुरस्कारः", "चतुर्थः राष्ट्रियसुलेखः तथा सीलकटनप्रदर्शनी", "प्रथमः अन्तर्राष्ट्रीयसुलेखप्रदर्शनी", "प्रथमः अन्तर्राष्ट्रीयसुलेखः" इति पुरस्कारः प्राप्तः प्रदर्शनी", व्यापक प्रशंसा प्राप्त।
अवश्यं याङ्ग जियान् इत्यनेन अनेके पुरस्काराः अपि प्राप्ताः, यथा द्वितीय-अन्तर्राष्ट्रीय-सुलेख-प्रदर्शनस्य रजतपदकं, नवशताब्द्याः चीनीय-सुलेख-प्रतियोगितायाः रजतपदकं इत्यादयः । यथा यथा तस्य प्रसिद्धिः विस्तारं प्राप्नोति स्म तथा तथा याङ्ग जियान् टीवी-मध्ये सील-कटनस्य प्रचारार्थं सीसीटीवी-इत्यस्य सुलेख-चित्रकला-स्थानकात् सप्ताहद्वयं प्रशिक्षणं प्राप्तवान् ।
कथ्यते यत् याङ्ग जियान् भ्राता १९६० तमे वर्षे सितम्बरमासे जन्म प्राप्नोत्, यस्य उपनाम झेन्शेङ्गः आसीत्, यः जेन्शी इति अपि प्रसिद्धः, जिंगयुआन्झाई इत्यस्य स्वामी, लिन्सोङ्ग्क्सुआन् च सः गुआङ्गफेङ्ग्, जियांग्क्सी-नगरस्य आसीत्, चेन् झेन्लियन्, हान तियानहेङ्ग् इत्येतयोः अधीनं अध्ययनं कृतवान् जियाङ्गक्सी-सुलेख-सङ्घस्य उपाध्यक्षः भवितुं अतिरिक्तं चीनीय-सुलेख-सङ्घस्य सदस्यः, ज़िलिंग्-सील्-सङ्घस्य सदस्यः, शाङ्गराओ-नगरस्य साहित्यिक-कला-वृत्त-सङ्घस्य उपाध्यक्षः, मानद-अध्यक्षः च अस्ति of the Shangrao City Calligraphy Association वर्षेषु सः सम्पूर्णे देशे उत्तमं परिणामं प्राप्तवान् ।
इदं वक्तुं शक्यते यत् याङ्ग जियान् इत्यस्य मुद्रालिप्याः अवगमनं मुख्यतया मुद्रालिप्याः अध्ययनात् आगच्छति अतः तस्य सुलेखग्रन्थाः मुख्यतया मुद्रालिप्याः आधारेण भवन्ति । विशेषतः अन्तिमेषु वर्षेषु तस्य सुलेखः शैक्षणिक उपलब्धिः च महतीं प्रगतिम् अकरोत्, तस्य मुद्रालिप्याः निर्माणं फलप्रदं इति वक्तुं शक्यते, तस्य क्षेत्रं च निरन्तरं अद्यतनं भवति , क्रमेण निर्मितम् अस्ति गौरवं, शान्तिं, लालित्यं च लक्षणीयं अद्वितीयशैली ।
भ्रातुः याङ्ग जियान् इत्यस्य शैक्षणिक उपलब्धयः अपि उल्लेखनीयाः सन्ति । सः "याङ्ग जियानस्य सुलेखस्य कला तथा सील उत्कीर्णनस्य कला", "प्रसिद्धमास्टरैः शास्त्रीयसुलेखस्य एकः श्रृङ्खला - याङ्ग जियानस्य सहस्र-चरित्रस्य मुद्रालिपिः", "वुयी इत्यस्य विषये गायनम् - याङ्ग जियानस्य सुलेखस्य प्रदर्शनी तथा च लियू योङ्गस्य सी कार्यस्य लेखनं कृतवान् अस्ति ", "यांग जियानस्य मुहर संग्रह", "लिंगिन्शे प्रसिद्ध कलाकारानां पाश्चात्य एल्बम - यांग जियान" तथा अन्य मोनोग्राफ।
एकस्मिन् शब्दे मुद्राच्छेदने भ्रातुः याङ्ग जियान् इत्यस्य उपलब्धयः अत्यन्तं गहनाः सन्ति, सः च अत्यन्तं प्रशंसितः अस्ति । ज्ञातव्यं यत् यद्यपि मुद्रालिपिः आधुनिकसुलेखसृष्टेः तुल्यकालिकरूपेण आंशिकप्रकारः अस्ति तथापि अन्तिमेषु वर्षेषु चीनीयसुलेखजगतः समृद्ध्या विकासेन च सीललिपिं शिक्षमाणानां जनानां संख्या क्रमेण वर्धिता अस्ति अतः याङ्ग जियानभ्रातुः कृतयः उत्तमसन्दर्भरूपेण उपयोक्तुं शक्यते।