2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युआन् लोङ्गपिङ्गमहोदयः एकदा लिखितवान् यत् - तृणाधः शीतलतायाः आनन्दं लब्धुं स्वप्नं दृष्ट्वा।
तस्य किम् अर्थः ? युआन लॉन्गपिंग इत्यनेन उक्तं यत् एकदा, सः स्वप्नं दृष्टवान् यत् सः द्वौ मीटर् अधिकं ऊर्ध्वं तण्डुलवृक्षं रोपितवान्, तण्डुलाः ज्वाराः इव आसन्, गुरुः, वायुना डुलति स्म, तत्रैव उपविष्टः आसीत्। सूर्यप्रकाशं रमयन् । एषा भावना वस्तुतः महती अस्ति। युआन् महोदयस्य जागरणानन्तरं सः सुस्वप्नं दृष्टवान् इति अनुभवति स्म, अतः सः एकं लेखनीम् उद्धृत्य कागदपत्रे एकं वाक्यं लिखितवान् यत् "वृक्षस्य छायायाः अधः शीतलं भोक्तुं स्वप्नम् एतत् अभिलेखयितुम्" इति सुन्दर स्वप्न !
अधुना युआन् महोदयस्य स्वप्नः साकारः भविष्यति! एकमासपश्चात् युआन् महोदयस्य शिक्षुणा संवर्धितं "विशालतण्डुलम्" प्रायः द्वौ मीटर् ऊर्ध्वं आसीत्, तस्य फलानां कटनीयाः समयः अपि आसीत् ।
इदं फोटो विशालतण्डुलानां अधः चित्रं गृह्णन्तः कर्मचारिणां समूहस्य अस्ति यत् तण्डुलाः सर्वेषां अङ्गुलीः इव उच्चाः सन्ति, केचन अपि अङ्गुलीभ्यः अपि उच्चतराः सन्ति!
वस्तुतः चोङ्गकिङ्ग्-नगरेण गतवर्षे नूतनप्रकारस्य तण्डुलस्य रोपणम् अपि अतीव अधिकम् अस्ति, यस्य उत्पादनं १६०० किलोग्रामात् अधिकं भवति । एतादृशानां तण्डुलानां मूलं गभीरं भवति, अनावृष्टि-आर्द्रता-प्रतिरोधकत्वं च अत्यन्तं भवति । एतावन्तः लाभाः तस्य महत्त्वं असाधारणम् इति अर्थः ।
एतेन बहवः जनाः युआन् लोङ्गपिङ्गस्य स्मरणं कृतवन्तः यदा ते एतां वार्ताम् अपश्यन् तदा बहवः जनाः अधः टिप्पणीं कृतवन्तः यत् "युआन् महोदयस्य स्वप्नः अन्ततः साकारः अभवत्, अस्माकं स्वप्नः च साकारः अभवत्" इति ।
अयं च स्वप्नः तेषां कृषिस्वामीभिः साकारः अभवत् ये असंख्यप्रयत्नाः व्ययितवन्तः। एतत् युआन् महोदयाय भविष्यत्पुस्तकानां सर्वोत्तमः श्रद्धांजलिः अस्ति, तस्य कृते अपि महत् योगदानम् अस्ति।
न जाने तत् दृष्ट्वा सर्वे किं चिन्तयिष्यन्ति!