2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
ह्युगो मूर्
ह्यूग्स मेरले,1823-1881
फ्रेंच शैक्षणिक चित्रकार
मूर् पेरिस्-नगरस्य इकोल् डेस् ब्यूज-आर्ट्स् इत्यत्र अध्ययनं कृतवान्
प्रसिद्धस्य फ्रांसीसी ऐतिहासिकस्य चित्रचित्रस्य च लियोन् कोग्ने इत्यस्य अधीनं अध्ययनं कृतवान्
मूर् इत्यनेन साम्राज्यवादीनां ऐतिहासिकविषयाणां च प्रारम्भिकानां कृतीनां चित्रणं कृतम्
पश्चात् पौराणिककथानां, रीतिरिवाजानां च विषयेषु गतवान्
१८४७ तमे वर्षात् आरभ्य मूर् नियमितरूपेण पेरिस्-सैलोन्-इत्यत्र प्रदर्शनीम् अकरोत् ।
तथा १८६१ तमे वर्षे १८६३ तमे वर्षे च द्विवारं द्वितीयपुरस्कारं प्राप्तवान्
१८६६ तमे वर्षे नाइट् आफ् द आर्डर आफ् मेरिट् इति पुरस्कारं प्राप्तवान्
१८६१ तमे वर्षे फ्रांस-सर्वकारेण तस्य "द लिटिल् बेग्गर्" इति ग्रन्थः क्रीतवान् ।
(ला मेण्डियान्टे) २.
लक्जम्बर्ग्-प्रासादे च संगृहीतम्
१८६० तमस्य वर्षस्य आरम्भः
मूर् पेरिस्-नगरस्य प्रसिद्धतमं कलाव्यापारिणं मिलितवान्
पौल डुराण्ड्-रुएल
पौल डुराण्ड्-रियल
तस्मिन् समये विलियम-एडोल्फ् बौगुएरो इत्यस्य एजेण्टः आसीत्
सः मूर् इत्यस्य कृतीनां क्रयणं कर्तुं आरब्धवान्
तथा समानचित्रशैल्याः कलाकारैः सह तस्य परिचयं कृतवान्
विलियम-एडोल्फ बौगुएरो
ततः परं मूर् बहुधा स्वस्य प्रतिद्वन्द्वी मित्रं च मिलति स्म ।
बौगुएरो इत्यस्य नाम एकत्र दृश्यते
तेषां कृतीनां प्रायः एकत्र तुलना भवति ।
१८६० तमे दशके मध्यभागे
मूर् डुराण्ड्-रियल्-परिवारस्य सदस्यः आसीत्
अनेकाः चित्राणि रचितवान्
यतः मूर् इत्यस्य चित्रशैली बौगुएरो इत्यस्य अतीव समीपे अस्ति
यथा तस्य मृत्योः अनन्तरम्
यूरोपे तस्य प्रतिष्ठा शीघ्रमेव बौगुएरो इत्यस्य प्रतिष्ठा आच्छादितवती
क्रमेण जनानां विस्मृतम्
परन्तु एतेन अमेरिकनसंग्राहकाः न निवारिताः
तस्य कार्यस्य प्रशंसा
१९ शताब्द्याः अन्तिमः दशकः
अमेरिकनजनाः तस्य बहवः कृतीः सङ्गृहीताः सन्ति
तेषु अधिकांशः अधुना वाशिङ्गटन-नगरस्य राष्ट्रियकलाशालायां अस्ति ।
तथा न्यूयॉर्कनगरस्य मेट्रोपोलिटन म्यूजियम आफ् आर्ट् ।
पर्दाधारिणी बालिका
मूर् इत्यस्य कृतीः प्राधान्यं ददति
पौराणिक-साहित्य-विषयाः रूपक-अर्थैः सह
मातृप्रेमव्यञ्जकानि कृतयः विशेषतया प्रमुखाः सन्ति
विधवा \
कथाकारः
कन्या फलं च
साधु भगिनी
त्रिस्तन् च आइसोल्ड् च
रोमियो जूलियट् च
अयं चित्रः अतीव काव्यात्मकः अस्ति
मूलग्रन्थे .
दिव्यचुम्बनस्य अनन्तरं प्रथमदृष्ट्या एव युवदम्पती प्रेम्णा पतति
रोमियो अन्यं चुम्बनं याचते
juliet shy इति वदति
त्वं पुस्तकेन चुम्बनं करोषि
(भवतः चुम्बनकारणं अतीव भव्यम् अस्ति)
सः अवदत् यत् प्रत्येकं चुम्बनं न्याय्यम् अस्ति
मातुः प्रेम
बिडालसहितं युवती
एत्रेतस्य उन्मत्तः
भित्तिपार्श्वे उपविष्टा विक्षिप्ता युवती रक्ताक्षिभिः प्रेक्षकाणां दिशि दुःखेन प्रेक्षमाणा आसीत् । सः कम्बलवेष्टितं काष्ठं शिशुवत् बाहुयुग्मे टोपीधारिणं धारयति स्म । पृष्ठभूमितः वने वृक्षकन्दाः सर्वे नग्नाः सन्ति तथा च शीतलाः शरदस्य वर्णाः किञ्चित् दुःखं योजयन्ति, विकीर्णाः केशाः च शीते वायुना प्रवहन्ति अस्मिन् परिस्थितौ अहं न जानामि यत् सा स्वस्य मृतं बालकं शोचति वा अथवा उन्मत्ततया एकं बालकं प्राप्तुं उत्सुकः?
स्त्री चित्रम्
वुड्स् कन्या
मूर् इत्यस्य अनुभवः अन्यपक्षतः अपि अस्मान् वदति
कलात्मकसृष्टौ सादृश्यं दुर्लभतया एव समाधानं नयति
कलायां मौलिकतायाः आवश्यकता भवति
अन्येभ्यः भिन्नः भवति
बौगुएरो इत्यनेन सह तस्य प्रतिद्वन्द्वः
वाक्यं सत्यापितं इव दृश्यते
यः अधिककालं जीवति सः कलाकारः एव
परन्तु तयोः सम्यक् तुलनां कुर्मः
स्पष्टतया बौगुएरो इत्यस्य कार्यं श्रेष्ठम् अस्ति
अधिकं सिद्धम्
कशीदाकार वर्ग
सुप्तं बालकं धारयन्ती युवती
एत्रेतस्य धौतिका
विश्व कला चयन