2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के शाओमी इत्यस्य अध्यक्षः मुख्यकार्यकारी च ली जुन्, समूहस्य अध्यक्षः लु वेइबिङ्ग्, समूहस्य उपाध्यक्षः वाङ्ग् जिओयन् च शाओमी इत्यस्य तुर्पान् ग्रीष्मकालीनपरीक्षा आधारे लाइव् प्रसारणं कृतवन्तः मध्यक्षेत्रे लघु "दुर्घटना" अपि एतत् लाइव प्रसारणं वेइबो इत्यत्र उष्णं अन्वेषणं कृतवान् ।
अस्मिन् लाइव प्रसारणे केचन नवीनतमाः आँकडा: प्रकाशिताः यथा, Xiaomi इत्यस्य वर्तमानपरीक्षणमाइलेजः ७० लक्षकिलोमीटर् अतिक्रान्तवान् अस्ति तथा च १०० डिग्रीतः अधिकं तापमानान्तरं व्याप्तम् अस्ति । तत्र केचन नूतनाः रणनीतिकयोजनाः अपि आधिकारिकतया विपण्यं प्रति घोषिताः सन्ति। यथा, Xiaomi Motors इति कम्पनी यूरोपीयविपण्ये प्रवेशार्थं अध्ययनं कुर्वन् अस्ति ।
लेई जुन् इत्यस्य "तले गोधूमस्य" लाइव प्रसारणं २० मिनिट् अधिकं यावत् चलितम्! Xiaomi कार्यकारी क्षमायाचनां करोति
तस्याः रात्रौ लाइव प्रसारणे काले काले केचन दोषाः दृश्यन्ते स्म, यत्र निःशब्दाः शब्दाः, जामिंग्, तप्तगोधूमः च क्रमेण दृश्यन्ते इति कथ्यते लेइ जुन् इत्यस्य लाइव प्रसारणे प्रथमवारं एतत् दृश्यते । तेषु मूकध्वनिः कतिपयानि निमेषाणि यावत् आसीत्, गुञ्जमानं इलेक्ट्रॉनिकसङ्गीतं २० निमेषाधिकं यावत् स्थापितं, "लेईमहोदयः, गोधूमः विस्फोटितवान्" इति "सर्वः उक्तवान्" इति गुणकः तत्क्षणमेव १,००० अतिक्रान्तवान्
अनेककारकैः प्रभाविताः सन्तः अन्तर्जालदर्शकानां संख्या एकलक्षतः ५०,००० यावत् न्यूनीभूता ।
अस्मिन् विषये लेई जुन् इत्यनेन उक्तं यत् अधुना एव लाइव-प्रसारण-कक्षे कोलाहलः अस्ति, अस्माकं लाइव-प्रसारण-कार्यक्रमः च अर्धघण्टायाः विस्तारः कृतः ।
शाओमी मोटर्स् इत्यस्य उपाध्यक्षः ली क्षियाओशुआङ्गः पश्चात् क्षमायाचनां कृत्वा अवदत् यत् सः पश्चात् व्यवस्थितरूपेण समस्यायाः सारांशं कृत्वा समीक्षां करिष्यति यत् एषा कीदृशी समस्या अस्ति इति सः आशास्ति यत् अनुवर्तनकार्यस्य सज्जता अधिका पूर्णा भवितुम् अर्हति, तदर्थं च सः क्षमायाचनां कृतवान् सर्वेषां कृते यः दुष्टः अनुभवः आनयत्।
Xiaomi ग्रीष्मकालीनपरीक्षण आधारः प्रथमवारं प्रकाशितः
२०२२ तमस्य वर्षस्य डिसेम्बरमासे लेइ जुन् वाहनस्य शीतकालीनपरीक्षणे भागं ग्रहीतुं हेइहे-नगरं गतः । अद्य रात्रौ लाइव प्रसारणस्य विषयः Xiaomi Summer Test Base इति अस्ति।
लेइ जुन् इत्यनेन लाइव् प्रसारणे उक्तं यत् शाओमी तुर्पान् आधारः समुद्रतलात् -१२० मीटर् ऊर्ध्वं वर्तते इति सहकारिणः विनोदं कृतवन्तः यत् "भवन्तः अत्र आगत्य स्वजीवनस्य तलभागे भविष्यन्ति, यदा च भवन्तः स्वजीवनस्य शिखरस्थाने भविष्यन्ति" इति बहिः गच्छतु।"
ग्रीष्मकालीनपरीक्षणार्थं तुर्पान् किमर्थं चिनोति ? लेई जुन् प्रतिवदति स्म यत् - तुर्पान्-नगरे सायं ६ वादने भूपृष्ठस्य तापमानं ७० डिग्री सेल्सियस आसीत् । उच्चतापमानस्य अत्यन्तं परिस्थितौ अपि कारानाम् दुर्घटना भवितुम् अर्हति, अतः उच्चतापमानस्य, उच्चार्द्रतायाः च स्थानेषु ग्रीष्मकाले चरमपरीक्षाः अवश्यं करणीयाः
"तुर्पान्-नगरे सूर्यरक्षणस्य परीक्षणस्य अतिरिक्तं शाओमी-कारानाम् हैनान्-नगरे आर्द्रतायाः ताप-परीक्षणस्य च आवश्यकता वर्तते । हेइहे-नगरे शीतकालीनपरीक्षणं भविष्यति, भविष्ये च रूसदेशे शीतकालीनपरीक्षणं न निराकृतम्" इति लेई जुन् अवदत्
Xiaomi Auto परीक्षणस्य महत् महत्त्वं ददाति। लेई जुन् इत्यनेन लाइव् प्रसारणे प्रकाशितं यत् Xiaomi SU7 इत्यनेन आधिकारिकरूपेण प्रक्षेपणात् पूर्वं ७०,००० ऑप्टिकल् चार्जिंग् ढेरस्य परीक्षणं कृतम् आसीत् । वर्तमान परीक्षणमाइलेजः ७० लक्षकिलोमीटर् अधिकं यावत् प्राप्तवान्, यत्र १०० डिग्री अधिकं तापमानान्तरं व्याप्तम् अस्ति ।
शाओमी मोटर्स् यूरोपदेशे प्रवेशं कर्तुं पश्यति
लाइव प्रसारणे लेई जुन् इत्यनेन स्वस्य हाले एव यूरोपयात्रायाः उल्लेखः कृतः सः अवदत् यत्, एकः नूतनः कारनिर्माता इति नाम्ना अहं मन्ये यत् विश्वस्य उत्तमकम्पनीनां भ्रमणं शिक्षणं च अतीव महत्त्वपूर्णम् अस्ति, तथा च फलानां कटनी तु अत्यन्तं विशाला अस्ति।
Xiaomi इत्यस्य कारखानः अधुना एव निर्मितः अस्ति तथा च आधुनिकतायाः प्रबलः भावः अस्ति, परन्तु BMW कारखानस्य दर्शनकाले यत् पश्यति तत् इतिहासस्य सञ्चयः एव उदाहरणार्थं अविश्वसनीयं यत् शतवर्षाणि पुरातनः कारखानः उत्पादनरेखाः उत्पादयितुं विस्तारयितुं च शक्नोति तस्मिन् एव काले ।
लेई जुन् इत्यनेन उक्तं यत् विगतशतवर्षेषु सर्वेषां कृते विविधानि वाहनानि विविधानि च मार्गाणि अन्वेषितानि सन्ति अहं मन्ये वयम् अपि अतीव भाग्यशालिनः स्मः यदा वयं बहिः आगताः तदा विविधाः प्रौद्योगिकीः ते सर्वे तुल्यकालिकरूपेण परिपक्वाः सन्ति , तथा च चीनस्य औद्योगिकशृङ्खला अपि अतीव परिपक्वा अस्ति, अतः SU7 इव उत्तमं कारं निर्मातुं अस्माकं क्षमता न केवलं Xiaomi इत्यस्य प्रयत्नस्य कारणेन अस्ति, अपितु समग्रप्रौद्योगिकीविकासस्य चीनस्य औद्योगिकशृङ्खलायाः पूर्णतायाः च लाभः अपि भवति।
लु वेबिङ्ग् इत्यनेन लाइव् प्रसारणे उक्तं यत् शाओमी इत्यस्य वाहनविपण्यस्य विस्मयः अवश्यमेव अस्ति। इदानीं Xiaomi मोबाईलफोनाः यूरोपे सुप्रसिद्धाः सुप्रसिद्धाः च सन्ति, वयं च अध्ययनं कुर्मः यत् Xiaomi काराः कदा यूरोपे प्रविशन्ति इति।
लु वेइबिङ्ग् इत्यनेन प्रकटितं यत्, "अहं विचारयामि यत् वयं Xiaomi काराः यूरोपदेशम् आनेतुं शक्नुमः वा येन सर्वे तस्य अनुभवं कर्तुं शक्नुवन्ति। सम्प्रति यूरोपीयाः उपयोक्तारः Xiaomi कारस्य स्वरूपं कार्यक्षमतया च पूर्वमेव अतीव प्रभाविताः सन्ति। भविष्ये वयं Xiaomi काराः निर्मास्यामः।" अधिकं बुद्धिमान् यूरोपे उत्तमः अनुभवः।”
(मूलं शीर्षकम्: "लेई महोदयः माइक्रोफोनं परिवर्तयति"! 100,000+ दर्शकाः ऑनलाइन उद्घोषयन्ति स्म, कार्यकारी च क्षमायाचनां कृतवान्)