2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
"पुनर्जन्म" इति चलच्चित्रस्य बीजिंग-प्रीमियर-समारोहे चेन् जियान्बिन् प्रेक्षकाणां मध्ये उपविश्य अस्य गुण्डा-चलच्चित्रस्य हिंसकसौन्दर्यं अनुभवति स्म, अपि च तस्य सह कार्यं कृतस्य अभिनेता एतान रुआन्-इत्यस्य वृद्धिं परिवर्तनं च अनुभवति स्म
२०२४ तमे वर्षे वसन्तऋतौ एतान रुआन् अभिनीतः "द थ्री इविल्स्" इति चलच्चित्रं मुख्यभूमि-रङ्गमण्डपानां बक्स्-ऑफिस-मध्ये कृष्णाश्वः अभवत् । अस्य लघुबजटस्य चलच्चित्रस्य निर्माणार्थं केवलं एककोटियुआन् व्ययः कृतः, मुख्यभूमिबक्स् आफिस इत्यत्र ६० कोटि युआन् अधिकं धनं प्राप्तवान् । एतान एतान इत्यनेन अभिनीतः एवेन्जर चेन् गुइलिन् इत्यनेन स्वस्य पूर्ववर्तीनां सर्वेषां भूमिकानां रूपं विध्वस्तं कृतम् अस्ति सः बृहत् स्कन्धपट्टिकाभिः सह बैगी सूट् धारयति, गभीरनेत्रैः सह एकदा सः स्मितं करोति , वैकल्पिकं चरित्रं निर्माय।
"पुनर्जन्म" इत्यस्मिन् एतान एतानः अद्यापि धूर्तः जटिलः च प्रतिशोधकः इति भूमिकां निर्वहति ।
"यावत् भवन्तः अन्तं न पश्यन्ति तावत् भवन्तः पूर्वानुमानं कर्तुं न शक्नुवन्ति यत् कथानकं कुत्र गमिष्यति इति ।" of maturity on Xiaotian "The Three Evils" इत्यस्मात् आरभ्य अहं अनुभवामि यत् सः पूर्णतया परिवर्तितः अस्ति, अतीव परिपक्वः अभिनेता च अभवत्, येन अहं तस्य सम्मानं करोमि
"पुनर्जन्म" एतान रुआन् तथा चलच्चित्रस्य निर्देशकस्य, निर्देशकस्य, पटकथालेखकस्य च मा युके इत्यस्य द्वितीयः सहकार्यः अस्ति, एतान रुआन्, मा युके इत्यनेन सह मिलित्वा निक चेउङ्ग् इत्यनेन सह उच्च-ऊर्जायुक्तं निरन्तरं च प्रस्तुतवान् film पुरुष प्रतिशोध कथा।
एतेषु चलच्चित्रेषु एतान रुआन् इत्यस्य निरन्तरं विषयः प्रतिशोधः अस्ति । यद्यपि ते द्वौ अपि प्रतिशोध-अपराध-चलच्चित्रौ स्तः तथापि एतान रुआन् इत्यस्य मते अद्यापि बहवः भेदाः सन्ति, ""पुनर्जन्म" इति सर्वथा भिन्नं आव्हानं, भिन्नं रूपं, भिन्नं आन्तरिकं नाटकं च
जटिलः प्रतिशोधकः रुआन् जिङ्ग्टियनस्य युगं उद्घाटयति
तत्र उच्चैः कोलाहलः अभवत्, यत्र अन्त्येष्टिः भवति स्म, तत्र सहसा विस्फोटः जातः, दक्षिणपूर्व एशियायां क्रमिकं मादकद्रव्यषड्यंत्रप्रकरणं सम्बद्धम् एकस्य गुण्डस्य पुत्रः सावाङ्गः (निक चेउङ्ग् इत्यनेन अभिनीतः), मादकद्रव्यविरोधी कप्तानः अण्डुः (एथान जुआन् इत्यनेन अभिनीतः), गुण्डः बलाई (मा युके इत्यनेन अभिनीतः) च सर्वेषां स्वकीयाः एजेण्डाः सन्ति, तेषां भागं प्राप्तुम् इच्छन्ति च gang's civil strife इति ।
अस्य चलच्चित्रस्य पृष्ठभूमिः दक्षिणपूर्व एशियायाः मञ्चेङ्ग् इति लघुनगरम् अस्ति । मादकद्रव्यकार्टेलस्य प्रमुखः नगरस्य पुलिसप्रमुखः च परस्परं साझेदारी कृत्वा मादकद्रव्यव्यापारस्य विशालं लाभशृङ्खलां निर्मितवन्तः, असंख्याकाः परिवाराः मादकद्रव्याणां कारणेन अगाधं पतितवन्तः, तेषां परिवाराः च नष्टाः अभवन् पातालस्य श्वेतस्य च मध्ये शुभाशुभयोः भेदः कठिनः भवति, प्रगतिशीलविपर्ययः च एतत् चलच्चित्रं षड्यंत्रपूर्णं रोमाञ्चपूर्णं करोति अस्मिन् चलच्चित्रे जॉन् वुयुगस्य रक्तरंजितयुद्धं बन्दुकयुद्धं च, तथैव मानवस्वभावस्य अन्धकारपक्षस्य अस्पष्टता च दृश्यते ।
"पुनर्जन्म" इत्यस्मिन् एतान रुआन् इत्यनेन अभिनीतः अण्डुः सम्पूर्णस्य नाटकस्य मूलपात्रः अस्ति । सः धर्मात्मा मादकद्रव्यविरोधी कप्तानः अस्ति, परन्तु सः असह्यभूतं, महतीं महत्त्वाकांक्षां च गोपयति । अण्डुः बाल्ये एव स्वस्य मातुलस्य अनपेइ इत्यस्य गृहे एव स्थितवान् तस्य मातुलः पुलिसप्रमुखः मातुः उल्लङ्घनं कृतवान्, येन तस्य पिता आत्महत्याम् अकरोत् । यदा अण्डुः प्रौढः अभवत् तदा सः प्रतिशोधं कदापि न विस्मरन् स्वमातुलस्य अनुसरणं कृत्वा पुलिस-स्थानकं प्रविष्टवान् । सः एकस्मिन् समये निर्दोषः, हिंसकः, निर्दयः, हिस्टेरिकल् च अस्ति, तस्य चरित्रं जटिलं, दयालुं च चरित्रतनावपूर्णं भवति ।
एतान रुआन्, यः पुलिस-वर्दीं धारयति, सः अण्डु-इत्यस्य भूमिकां निर्वहति, यथा सः न्यायस्य मूर्तरूपः अस्ति, पश्चात् विपर्ययः, अन्धकारमयः च जनान् तस्य अभिनय-कौशलस्य समृद्ध-स्तरं द्रष्टुं प्रेरयति
प्रीमियरस्य अनन्तरं समूहसाक्षात्कारे एतान रुआन् इत्यनेन स्मरणं कृतं यत् निर्देशकः मा युके इत्यनेन आरम्भादेव तस्य कृते कठिनं पुलिसवर्दीं डिजाइनं कृतम्, "यत्र अहं सामान्यतया निवसति तत् स्थानं सहितम्, एतत् विशाले गृहे, संकीर्णे स्थाने अस्ति। एतत् लघु स्थानं वर्तते .केचन जनाः वदन्ति यत् भवन्तः अस्मिन् वर्दीयां उत्तमाः दृश्यन्ते, भवेत् तत् लघुकक्षं वा ऋजुं दृश्यते, एतत् अण्डुपात्रस्य कृते सम्यक् मेलनं करोति यावत् एकस्मिन् दिने नियन्त्रणं नष्टं भवति तावत् वर्धयितुं” इति।
न च चेन् गुइलिन् न च अण्डुः निरपेक्षरूपेण दुष्टाः जनाः सन्ति। एतान रुआन् स्वस्य सटीकनेत्रयोः उपयोगेन एकस्य पात्रस्य जटिलस्य बहुपक्षीयस्य च चरित्रस्य व्याख्यां कृतवान् यः सत्-अशुभौ च भवति । तस्य नेत्रयोः दृष्टिः निर्दोषतायाः आरभ्य दुष्टतापर्यन्तं उन्मत्त-उन्मादपर्यन्तं भवति यद्यपि सः पात्रस्य अपमानं क्षतिग्रस्तं च अतीतं द्रष्टुं शक्नोति, तथैव तस्य आन्तरिक-कामना-सङ्घर्षं च द्रष्टुं शक्नोति
"अहं मन्ये सर्वे वृद्धाः सन्तः किञ्चित्पर्यन्तं कठिनविषयाणां सम्मुखीभवन्ति। जीवनस्य प्रत्येकस्मिन् नोड्-मध्ये ते भिन्न-भिन्न-विकल्पानां सम्मुखीभवन्ति, स्वस्य भाग्यस्य भारं च धारयिष्यन्ति, एतान रुआन् इत्यनेन उक्तं यत्, "सर्वस्य अपि अस्ति "मृत्युं सम्मुखीकृत्य", मृत्युक्षणे एव पात्रस्य दैवचयनस्य दुःखदघटना प्रकाशिता भवति ।
यदा सः प्रथमवारं पटकथां पठितवान् तदा सः अण्डु-अन्पेई-सम्बन्धात् मानवस्वभावस्य जटिलतां व्यवस्थितवान् । अन्पेई मामा स्वमातुः उल्लङ्घनं कृतवान्, येन तस्य पिता आत्महत्यां कृतवान् । परन्तु तस्मिन् एव काले तस्य मातुलः अपि तं पालितवान्, विश्वासं कृतवान्, संवर्धितवान्, पुलिस-स्थानस्य उत्तराधिकारी अपि कृतवान् । ज्ञातिजनानां, परोपकारीणां, शत्रुणां च एतादृशस्य जटिलसम्बन्धस्य सम्मुखे एतान रुआन् अण्डु इत्यस्मै अधिकं अवगमनं सहानुभूतिञ्च दत्तवान्, तथा च पात्रस्य हृदये गभीरं पीडां अनुभवति स्म "एषः अपि एकः भागः अस्ति यस्य प्रशंसा सर्वे चलच्चित्रं पश्यन् शनैः शनैः कर्तुं शक्नुवन्ति" इति। ” इति ।
डौबन् इत्यस्य विषये एकः प्रशंसाटिप्पणी अवदत् यत्, ""द थ्री इविल्स्" इत्यस्य अनुसरणं कृत्वा एतान रुआन् अन्यं निर्दयी पात्रं निर्वहति। अण्डु इत्यस्य विक्षिप्तता निर्दयता च भयङ्करः अस्ति। केचन प्रशंसकाः अपि प्रशंसाम् अकरोत्, "एथन रुआन् इत्यस्य युगः आगतः।
भ्रान्त्या आत्मसंशयेन च वर्धमानः
चेन् जियान्बिन् २०१४ तमे वर्षे "आर्मी पैराडाइज्" इति चलच्चित्रे एतान रुआन् इत्यनेन सह सहकार्यं कृतवान् । कालस्य व्यक्तिगतभाग्यस्य उतार-चढावस्य विषये एतत् चलच्चित्रं ५१ तमे गोल्डन् हॉर्स् पुरस्कारे चेन् जियानबिन् सर्वोत्तमसहायकनटपुरस्कारं प्राप्तवान् । तस्य धारणायां एतान रुआन् सूर्ये स्थितः बृहत् बालकः आसीत् यस्य मांसपेशिः चलच्चित्रे दीप्ताः आसन् ।
मूर्तिनाटकेषु पदार्पणं कृतवान् एतान रुआन् सुन्दरं रूपं धारयति, लोकप्रियमूर्तिनाटकयुगे पर्याप्तं लाभांशं च प्राप्तवान् । सः "द वेदर इज् सनी इन केन्टिङ्ग्", "डेस्टिनेड् टु लव् यू", "द लोस्ट् डॉग् क्वीन्" इत्यादिषु नाटकेषु अभिनयम् अकरोत् ।
२०१० तमे वर्षे "मोङ्गा" इति गुण्डा-चलच्चित्रे अभिनयम् अकरोत्, ४७ तमे गोल्डन्-हॉर्स्-पुरस्कारे च हे तियान्यौ इति भूमिकायाः कृते सर्वोत्तम-अभिनेता इति पुरस्कारं प्राप्तवान् । "मूर्तिनाटके प्रथमः भ्राता" इत्यस्मात् आरभ्य "उत्तमः अभिनेता" यावत्, तस्य वर्णनं स्निग्धम् इति कर्तुं शक्यते ।
एतान रुआन् अद्यापि स्मरणं करोति यत् चेन् जियान्बिन् तस्मै अवदत् यत् "भवन्तः अभिनेतृत्वेन स्वजीवनस्य अत्यन्तं महत्त्वपूर्णपदे सन्ति। टीवी-नाटकाः अभिनेतारूपेण भवतः कौशलं सर्वाधिकं निखारयन्ति। भवन्तः कार्ये टीवी-नाटकेषु च अधिकं समयं व्यतीतव्याः, अधिकं शूटिंग् कुर्वन्तु, अधिकं च अध्ययनं कुर्वन्तु।" ”
तदनन्तरं सः अनेकानि टीवी-श्रृङ्खलानि चलच्चित्रं कर्तुं गतः, "घोस्ट् ब्लोइंग द लैम्प", वेषभूषा-नाटकं "स्विंग्" इत्यस्मात् आरभ्य "ए लाइफ् आफ् टेंडरनेस्" पर्यन्तं, विविधाः भूमिकाः प्रयतितवान्, परन्तु दुर्भाग्येन तत् सम्यक् न अभवत् "ब्लड् ड्रॉप्स्", "रोग् डिटेक्टिव्", "मर्डर् इन टाइम्" इत्यादिषु चलच्चित्रेषु प्रसिद्धः निर्देशकः, बृहत् कलाकारसदस्यः च अभवत् तथापि मध्यमप्रतिक्रियाः प्राप्ताः
सः बाह्यजगत् स्वस्य अभिनयकौशलस्य विषये टिप्पणीषु ध्यानं दत्तवान्, परन्तु किञ्चित्कालं यावत् तस्य दृष्टिक्षेत्रे यत् किमपि आगतं तत् प्रेक्षकाणां, माध्यमानां च प्रचण्डा आलोचना एव आसीत्, तस्मात् सः दीर्घकालीनआत्मसंशये पतितः
"अहं बहु भीतः अस्मि, अहं च चिन्तयन् अस्मि यत् किं भ्रष्टं जातम्।" विश्वम्? येषु दिनेषु वेदना पश्चात्तापः आसीत्, तेषु सः दीर्घकालं यावत् बहिः गन्तुं न शक्तवान् ।
२०१६ तमे वर्षे विविधताप्रदर्शने भागं ग्रहीतुं मुख्यभूमिं गमनम् तस्य कृते सर्वाधिकं कुण्ठितकालः आसीत् । कार्यक्रमदलेन तस्य जन्मदिनस्य उत्सवे साहाय्यं कृत्वा तं कॅमेरेण सह अवाप्तवान्, केवलं एतान रुआन् गृहे निगूढं दृष्टवान् यः अधुना एव रोदनं समाप्तवान् आसीत् भ्रमः, संशयः च जनसमुदायात् विरक्तं जीवनं जीवितवान्, स्वस्य निमीलनं, मित्राणि गम्यमानः, प्रायः दूरभाषेण सम्पर्कं त्यक्तवान् च
एतान रुआन् एकदा अवदत् यत् "द थ्री इविल्स्" इत्यस्य चलच्चित्रनिर्माणं ग्रहीतुं दशवर्षपूर्वं सः गभीरे गर्ते पतितः इव अनुभूतवान्, तस्मिन् फसति च, यस्य मार्गदर्शनं कठिनम् आसीत् सः तस्य एकान्तस्य कष्टप्रदस्य च निम्नकालस्य उल्लेखं बहुषु साक्षात्कारेषु कृतवान् ।
निर्देशकः हुआङ्ग जिंगफू "द थ्री इविल्स्" इत्यस्मिन् अभिनयार्थं तस्य समीपं गतः, सः इच्छति स्म यत् सः कष्टप्रदं असहजं च अवस्थां कर्तुं शक्नोति सः सहजतया उत्तरं दत्तवान् यत् सः कदापि तस्मिन् निम्नभावे पुनः आगन्तुं शक्नोति इति
दशवर्षेभ्यः गहने गर्ते सुप्तः रुआन् जिङ्ग्टियनः स्वयमेव बहुकालं व्यतीतवान्, मोटरसाइकिलं चालयन्, पाककला शिक्षमाणः, दैनन्दिनजीवनस्य अनुभवं च कृतवान् सः स्वयमेव न अवगच्छति स्म यत् तादृशी वेदना, एकान्तवासः च अग्रे कूर्दनं भवति, येन सः स्वाभाविकतया शनैः शनैः च स्वयमेव वर्धयितुं शक्नोति ।
"द थ्री इविल्स्" इति न्यूनबजटस्य चलच्चित्रे सः स्वस्य अपेक्षां त्यक्त्वा, कस्यापि प्रदर्शनकौशलस्य विषये न चिन्तितवान्, कस्यापि उत्तमस्य डिजाइनस्य विषये न विचारितवान्, अपि च उत्थान-अवस्था, बोध-वृद्धिः च अनुभवन् पात्रं भवितुम् अददात् पात्रस्य मानसिकतायाः सह।
चेन् गुइलिन् इत्यस्य भूमिकां निर्वहणात् मासद्वयं पूर्वं सः चलचित्रे उष्णं वा शीतं वा महत् बैगी सूट् धारयितुं आरब्धवान्, यत् पात्रं कुतः आगतं इति अनुभवितुं, चरित्रस्य मनोवैज्ञानिकपरिवर्तनस्य लेशान् अन्वेष्टुं च आरब्धवान् चलचित्रनिर्माणकाले हुआङ्ग जिङ्ग्फु इत्ययं चेन् गुइलिन् प्रतिदिनं चिन्तयति स्म इति प्रश्नानां विषये अपि चिन्तयितुं पृष्टवान् यत् भवान् कोऽस्ति, कुतः आगतः, भविष्ये किं कर्तुम् इच्छति इति
पात्रस्य अनुभवः स्थितिः च एतान रुआन् इत्यनेन सहानुभूतिपूर्वकम् अनुभविता । तस्य भ्रमः, वेदना च, तथैव पात्राणां मध्ये समागमाः, भावाः च केवलं एकस्मिन् एव एकीकृताः भवन्ति, वास्तविकः, धूसरः, शिथिलः च संश्लेषणः भवति फलतः जनाः एकं नूतनं एतान जुआन् इत्येतम् दृष्टवन्तः, यः मूर्तिनाटकेषु दबंगराष्ट्रपतितः गुण्डारूपेण, युवा बालकात् अस्पष्टहत्यारारूपेण संक्रमणं कृतवान्
अस्मिन् वर्षे एतान रुआन् ४२ वर्षीयः अस्ति । सः अवदत् यत् अस्मिन् वयसि यद्यपि तस्य स्वास्थ्यस्य क्षयः आरब्धः तथापि तस्य जीवने अनुभवः वर्धमानः आसीत् सः वर्तमानं नटस्य सुवर्णकालः इति मन्यते स्म सः दूरतः गोधूलिम् अपि द्रष्टुं शक्नोति स्म, अतः सः कालस्य महत्त्वं जानाति स्म also increased अहं बहु प्रेरणाम् अवाप्तवान्, प्रामाणिकतया अभिनयं कृतवान्, यत् कर्तुम् इच्छामि तत् कृतवान्, अहं कर्तुम् इच्छामि इति भूमिकां च कृतवान्।
"Army Paradise" इति चलच्चित्रे एकः पङ्क्तिः अस्ति यत् "कस्मिन् मार्गे वायुः प्रवहति, तृणानि पतन्ति। यदा अहं युवा आसम् तदा अहं वायुः इति चिन्तितवान्। यावत् अहं अन्ते क्षतम्, क्षतम् अभवम् तावत् एव अहं।" अवगतवान् यत् वस्तुतः वयं It’s all just grass.”
दशवर्षपूर्वं सः एतां रेखां सुन्दरं मन्यते स्म, परन्तु अधुना सः जानाति यत् एषा अवगमनं निःश्वासं च यत् सर्वविधजीवनस्य अनुभवं कृत्वा एव प्राप्तुं शक्यते