2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज क्लाइंट
लेबनानदेशस्य राष्ट्रियवार्तासंस्थायाः अनुसारं लेबनानदेशस्य स्वास्थ्यमन्त्रालयेन २०१९ तमे वर्षे १७ दिनाङ्के उक्तम् ।तस्मिन् दिने प्रातःकाले दक्षिणे लेबनानदेशे इजरायल्-देशेन विमान-आक्रमणानि कृत्वा १० जनाः मृताः, पञ्च जनाः च घातिताः ।
इजरायलसैन्येन लेबनानदेशे हिज्बुल-उग्रवादिनः शस्त्र-भण्डारस्य उपरि आक्रमणं कृतम् इति उक्तम्।
लेबनान-इजरायल-अस्थायी-सीमायाः लेबनान-पक्षे स्थितेषु बहुषु नगरेषु इजरायल-सेना १७ दिनाङ्के बहुविध-आक्रमण-प्रहारं कृतवती इति लेबनान-राष्ट्रीय-समाचार-एजेन्सी-संस्थायाः सूचना अस्ति तेषु तस्मिन् दिने प्रातःकाले दक्षिणलेबनानस्य भवने इजरायलस्य वायुप्रहारेन दश जनाः मृताः, पञ्च जनाः च घातिताः । मृताः सर्वे सीरियादेशस्य नागरिकाः आसन् । लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् वायु-आक्रमणस्य प्रतिक्रियारूपेण उत्तर-इजरायल-देशे रॉकेट्-प्रहारः कृतः ।
इजरायल रक्षासेना १७ दिनाङ्के निवेदितवती यत् इजरायलसेना तस्मिन् दिने लेबनानदेशात् दर्जनशः रॉकेट-आक्रमणानि ज्ञातवती एतेषु आक्रमणेषु अनेकेषु स्थानेषु अलार्मः, अग्निः च उत्पन्नः, परन्तु मृत्योः कारणं न अभवत् इजरायलसेना दक्षिणलेबनानदेशे हिजबुलसशस्त्रलक्ष्येषु बहुविधं आक्रमणं कृतवती अस्ति, यत्र हिजबुलसशस्त्रसेनानां शस्त्रागाररूपेण उपयुज्यमानं भवनं च अस्ति। इजरायलसेना आक्रमणकाले हुसैन इब्राहिम कासेब नामकं रवाण्डबलसेनापतिं मारितवती इति उक्तवती। लेबनानदेशस्य हिजबुलसशस्त्रसेनाभिः तस्मिन् एव दिने सदस्यस्य मृत्योः पुष्टिः कृता, परन्तु तस्य विशिष्टस्थानस्य उल्लेखः न कृतः ।
३० जुलै दिनाङ्के इजरायल्-देशेन लेबनान-राजधानी-बेरुट्-इत्यस्य दक्षिण-उपनगरे लक्ष्यं आक्रमणं कृत्वा लेबनान-हिजबुल-सङ्घस्य वरिष्ठः सैन्यसेनापतिः शुकुर्, बहवः नागरिकाः च मारिताः अगस्तमासस्य प्रथमे दिने शुकुरस्य अन्त्येष्टौ हिजबुल-नेता नस्रुल्लाहः प्रतिशोधस्य प्रतिज्ञां कृतवान् ।
गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतन-चक्रस्य प्रारम्भात् परं लेबनान-हिजबुल-सङ्घः उत्तर-इजरायल-इजरायल-इजरायल-आधिपत्य-गोलान्-उच्चस्थानेषु समये समये आक्रमणं कृतवान्, इजरायल-सेना तु वायु-आक्रमणैः, गोलाबारी-प्रहारैः च प्रतिकारं कृतवान् दक्षिण लेबनान। लेबनान-इजरायल-सीमायां द्वयोः पक्षयोः मध्ये अद्यपर्यन्तं द्वन्द्वः अस्ति, अतः बहूनां निवासिनः बहिः गन्तुं बाध्यन्ते