2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्रोतः सीसीटीवी न्यूज क्लाइंट
गाजापट्टे युद्धविरामसम्झौतेः वार्तायां कतारराजधानी दोहानगरे अगस्तमासस्य १५ दिनाङ्के पुनः आरब्धा, सा १६ दिनाङ्के स्थगिता, आगामिसप्ताहे मिस्रदेशस्य राजधानी कैरोनगरे पुनः आरभ्यते। अमेरिकीराष्ट्रपतिः बाइडेन् १६ दिनाङ्के मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे अवदत् यत् इजरायल्-हमास-देशयोः युद्धविराम-सम्झौतेः "समीपं" गच्छतः । अस्मिन् विषये .प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) वरिष्ठः सदस्यः सामी अबू जुह्री १७ दिनाङ्के एकस्मिन् वक्तव्ये अवदत् यत् गाजा-पट्ट्यां युद्धविराम-सम्झौता “समीपः” इति बाइडेन्-महोदयस्य कथनं “भ्रमम्” इति。
हमास-सङ्घस्य वरिष्ठः सदस्यः जुह्री अवदत् यत् -हमासः यत् सम्मुखीभवति तत् सम्झौता वा वास्तविकवार्तालापः वा न, अपितु अमेरिकादेशेन आरोपितः आदेशः. जुह्री इत्यनेन उक्तं यत् इजरायलस्य कब्जेन युद्धविरामसम्झौतां पूर्णं कर्तुं सर्वान् प्रयत्नाः निरन्तरं बाधिताः सन्ति, यदा तु अमेरिकादेशः गाजापट्टिकायां इजरायलविरुद्धं किमपि कार्यं निवारयितुं प्रयतते। इजरायलेन वार्तायां नूतनाः शर्ताः योजिताः, अमेरिकादेशस्य नवीनतमः संक्रमणकालीनप्रस्तावः इजरायलस्य स्थितिं पूर्णतया स्वीकुर्वति।
"द न्यू अरब" इत्यनेन हमासस्य प्रवक्ता जिहाद ताहा इत्यस्य उद्धृत्य १७ दिनाङ्के उक्तं यत् -गाजापट्टे युद्धविरामवार्तालापस्य नूतनचक्रस्य परिणामाः यत् हमासः ज्ञातवान् तत् अस्मिन् वर्षे जुलैमासस्य आरम्भे हमासेन सहमतस्य युद्धविरामसम्झौते योजनायां मध्यस्थैः कृतप्रतिबद्धतायाः अनुरूपं नास्ति।. ताहा इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य उपरि आरोपं कृतवान् यत् सः सम्झौतां कर्तुम् इच्छति न, केवलं गाजापट्टे सैन्यकार्यक्रमेषु विलम्बं कर्तुं, दीर्घकालं यावत् स्थापयितुं च वार्तायां उपयोगं करोति।
प्रधानमन्त्रिकार्यालयेन उक्तं यत्, सम्झौतेन अग्रे गन्तुं "सावधानीपूर्वकं आशावादी" अस्ति।
इजरायल-प्रधानमन्त्रीकार्यालयेन गाजा-युद्धविराम-सम्झौतां प्रवर्तयितुं “सावधानीपूर्णा आशावादः” १७ तमे स्थानीयसमये सायं विज्ञप्तौ प्रकटितः. वक्तव्ये ज्ञातं यत् इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू अस्मिन् सप्ताहे दोहानगरे वार्ताकारदलस्य वार्तायां संक्षिप्तं श्रुत्वा एतत् वक्तव्यं दत्तवान् नेतन्याहू इत्यनेन अपि उक्तं यत् अमेरिकादेशेन प्रस्ताविते नवीनतमः संक्रमणकालीनप्रस्तावः "इजरायलः भागं स्वीकुर्वितुं शक्नोति" इति।वयम् आशास्महे यत् प्रासंगिकाः मध्यस्थाः हमास-सङ्घस्य उपरि दबावं निरन्तरं करिष्यन्ति |, वार्तायां "भङ्गस्य" कृते प्रयत्नः कुर्वन् ।