समाचारं

सम्पत्तिस्वामिना द्वारं उद्घाट्य स्वामिनः विलायां कब्जां कृत्वा आरोपः आसीत् : एकलक्षं क्षतिपूर्तिं प्राप्तुं वार्तालापं कृत्वा केवलं ५०,००० एव प्राप्तवान्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः विला क्रेतुं एककोटियुआन् अधिकं व्ययितवान् सः एकदिनं यावत् तस्मिन् न निवसति स्म, परन्तु सम्पत्तिप्रबन्धनद्वारा द्वारं उद्घाट्य तस्मिन् कब्जं कृतवान् एतेन कुजियाङ्गनगरस्य जिन्डी जिउक्सी समुदायस्य स्वामी बाई महोदयः अभवत् । क्षियान्, क्रुद्धः हास्यास्पदः च: “सम्पत्त्याः प्रबन्धनं स्वामिभ्यः सेवां दातुं भवति ते कदापि न चिन्तितवन्तः यत् ते एतादृशं किमपि करिष्यन्ति इति।

बाईमहोदयः द पेपर इत्यस्मै अवदत् यत् २०१८ तमे वर्षे जिण्डी जिउक्सी-नगरे ३७५ वर्गमीटर्-परिमितं गृहं क्रेतुं सः १४ मिलियन युआन्-अधिकं व्ययितवान्, यस्य उपयोगं विवाहकक्षरूपेण कर्तुं योजनां कृतवान् विभिन्नकारणात् गृहं न अलङ्कृतं, सर्वदा रिक्तं च अस्ति तथापि बाईमहोदयेन प्रतिवर्षं १७,००० युआन् अधिकं रिक्तसम्पत्त्याः शुल्कं अपि दातव्यम् अस्ति । "अस्मिन् वर्षे मेमासे एकस्मिन् दिने वयं एकस्मिन् एव समुदाये मित्रगृहं समागमार्थं गतवन्तः। तदनन्तरं वयं स्वगृहस्य स्थितिं पश्यितुं पृष्टवन्तः, परन्तु अन्तः कञ्चित् प्राप्तवन्तः।

बाईमहोदयेन प्रदत्तं भिडियो, छायाचित्रं च दर्शयति यत् तस्मिन् समये गृहे द्वौ पुरुषौ आस्ताम्, येषु एकः सम्पत्तिकार्यवस्त्रं धारयति स्म, अपरः आकस्मिकवस्त्रधारी फेनचटाईभिः पक्के भूमौ उपविष्टः आसीत् तदतिरिक्तं कक्षे केचन गत्तापेटिकाः, कचरापेटिकाः, सफाईसाधनाः च सञ्चिताः सन्ति । सा महिला बाईमहोदयस्य परिवारस्य सदस्या आसीत् यत् "कथं एतत् भवति? मम गृहं सम्पत्तिप्रबन्धनस्य कृते त्यक्तम् अस्ति। तत् विशुद्धतया मया आक्रान्तम् अस्ति प्रश्नस्य सम्मुखे, पुरुषद्वयम् न प्रतिवदति स्म ।


बाईमहोदयः अवदत् यत् सम्पत्तिप्रबन्धनकर्मचारिणः तहखाने गराजेन सह सम्बद्धं प्रवेशद्वारं प्राइड् उद्घाट्य गृहं प्रविष्टवन्तः। द पेपर रिपोर्टर वांग जियान्तु

अस्य गृहस्य तहखाना गराजेन सह सम्बद्धः अस्ति इति बाईमहोदयः अवदत् यत् सम्पत्तिप्रबन्धनकर्मचारिणः गृहे प्रवेशार्थं तहखाने प्रवेशद्वारं उद्घाटितवन्तः। मूलतः तहखाने भूमिगतरूपेण दग्धा एकः पाइपलाइनः उजागरितः अस्ति यत् एतत् सम्पत्तिप्रबन्धनकर्मचारिभिः प्रायः कचरापेटिकान् कर्षन्त्याः घर्षणस्य कारणेन अभवत्। गृहं व्याप्तम् इति आविष्कृत्य पूर्वं बाईमहोदयः अन्तिमवारं गृहस्य निरीक्षणार्थम् आगतः इति वर्षद्वयं वा त्रयः वा पूर्वं सः अनुमानं कृतवान् यत् गृहं बहुकालात् सम्पत्तिप्रबन्धनकर्मचारिभिः आक्रान्तम् अस्ति।


भग्नद्वारस्य ताला। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

बाई महोदयः अवदत् यत् एतस्य घटनायाः अनन्तरं सः पुलिसं आहूय नागरिकहॉटलाइनं प्रति शिकायतुं शक्नोति यत् सः पुलिस-सामुदायिक-कर्मचारिणां मध्यस्थतायाः कारणात् सम्पत्ति-कम्पनीयाः सह बहु-वार्तालापं कृतवान्, परपक्षं च वर्षद्वयस्य क्षतिपूर्तिं कर्तुं पृष्टवान् स्कन्ध। जुलैमासस्य आरम्भे सः सम्पत्तिकम्पन्योः प्रभारी एकेन व्यक्तिना सह समाधानं प्राप्तवान्, यः तस्मै एकलक्षयुआन् नगदं क्षतिपूर्तिं करिष्यति, पार्किङ्गस्थानं च दास्यति इति प्रतिज्ञां कृतवान् तस्मिन् एव दिने अन्यपक्षः स्वपत्न्याः कृते ५०,००० युआन्-रूप्यकाणि स्थानान्तरितवान्, यत्र "क्षतिपूर्तिः" इति उत्तरलिपिः आसीत् । परन्तु ततः परं शेषं क्षतिपूर्तिं कार्यान्वितं न जातम्।


यः पुरुषः बाईमहोदयस्य विलायां प्रविष्टवान्। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो


सम्पत्तिप्रबन्धनकर्मचारिणः बाईमहोदयस्य गृहे केचन सफाईसाधनाः, कचरापेटिकाः च स्थापितवन्तः। साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

अगस्तमासस्य १७ दिनाङ्के मध्याह्ने द पेपर इत्यनेन उपर्युक्तस्य सम्पत्तिप्रभारी व्यक्तिं आहूय तस्य विषये पृच्छति सः प्रत्यक्षतया प्रतिक्रियां न दत्तवान्, परन्तु सः कम्पनीयाः ब्राण्ड्-कर्मचारिणः संवाददातृभ्यः प्रतिक्रियां दातुं ददाति इति अवदत् । पश्चात् कम्पनीयाः एकः ब्राण्ड्-कर्मचारिणः अवदत् यत् सः एतस्य घटनायाः विषये अवगतः अस्ति किन्तु तस्य विशिष्टविवरणं न जानाति इति । सः १७ दिनाङ्के अस्य विषये व्याख्यानं दास्यति इति प्रतिज्ञां कृतवान् । परन्तु प्रेससमयपर्यन्तं द पेपर इत्यनेन स्थितिविषये किमपि व्याख्यानं न प्राप्तम् आसीत् ।

औद्योगिकं व्यावसायिकं च सञ्चिकाः दर्शयन्ति यत् Xi'an Gemdale Property Management Co., Ltd. नवम्बर 2019 तमे वर्षे स्थापिता आसीत् तथा च Shenzhen Gemdale Property Management Co., Ltd. इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति। सार्वजनिकसूचनाः दर्शयति यत् Xi'an Qujiang Gemdale Jiuxi Xi'an Nanhu इत्यस्य पार्श्वे स्थिता उच्चस्तरीयः अचलसम्पत् परियोजना अस्ति । परियोजना Xi'an Gemdale Real Estate Investment Co., Ltd. द्वारा विकसिता अस्ति, तथा च सम्पत्तिकम्पनी Xi'an Gemdale Property Management Co., Ltd.

एकः अचलसम्पत् एजेन्सी मञ्चः दर्शयति यत् सम्प्रति अस्मिन् समुदाये विक्रयणार्थं द्वौ रूक्षौ गृहौ स्तः, ययोः क्षेत्रफलं ३२८ वर्गमीटर् अस्ति तथा च सूचीमूल्यं २२.५ मिलियन युआन् अस्ति अत्र ३४० वर्गमीटर् क्षेत्रफलयुक्तं रूक्षं गृहं, २०,००० युआन् मासिकभाडा च अस्ति ।