2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सद्यः समाप्ते पेरिस् ओलम्पिकक्रीडायां ओलम्पिकक्रीडकाः सुयोग्याः नेतारः आसन् तेषु क्वान् होङ्गचान्, यः "स्वजीवनस्य इव कच्छपान् प्रेम्णा पश्यति", एकहस्तेन "लिटिल् टर्टल्" इति लोकप्रियं कृतवान्
ओलम्पिकक्रीडायाः समये बालिकानां पृष्ठपुटयोः एतावन्तः कच्छपाः आसन् यत् ते तेषु न समायान्ति स्म, अन्यदेशेभ्यः क्रीडकाः गुप्तरूपेण छायाचित्रं गृहीत्वा साझां कर्तुं न शक्तवन्तः प्रातः एकवादने नेटिजनाः ज्ञातवन्तः यत् सः "कच्छप-अन्ध-पेटी"-विध्वंसस्य लाइव-प्रसारण-कक्षे अस्ति, ततः गमनात् पूर्वं कतिपयानि घण्टानि यावत् तं नियन्त्रयितुं बाध्यः अभवत्
क्वान् होङ्गचान् स्वस्य "कच्छपसेना" प्रदर्शितवती ।
चीनदेशं प्रत्यागत्य सः सर्वत्र रङ्गिणः अन्धकारे प्रकाशमानान् कच्छपान् दर्शयति स्म, येन नेटिजनानाम् मध्ये उष्णचर्चा उत्पन्ना यत्र क्वान् होङ्गचान् आदेशं दत्तवान् तत् लाइव प्रसारणकक्षं तस्मिन् दिने अष्टलक्षाधिकैः जनाभिः दृष्टम् इति कथ्यते । एकः यिवु-आभूषण-स्वामिना अवदत् यत् - "क्वान् होङ्गचान् स्वयमेव एकं कारखानं स्वीकृतवती, आदेशानां आघातानन्तरं उत्पादनार्थं बहु विलम्बः जातः" इति ।
प्रियं "लिटिल् टर्टल्" इत्यस्य ओलम्पिकविजेता स्वतः एव समर्थितस्य अनन्तरं यातायातस्य उच्चस्तरं यावत् गतः ।
एतादृशस्य प्रचण्डयातायातस्य अन्तर्गतं तीक्ष्णनेत्रैः नेटिजनैः आविष्कृतं यत् एलवी इत्यनेन कच्छपस्य पृष्ठपुटस्य आकर्षणं प्रारब्धम्, यस्य मूल्यं ७,४०० युआन् अस्ति मदा।
एलवी कच्छपपुटसज्जा ७,४०० युआन् कृते विक्रीयते
आकारः किञ्चित् मूर्खः दृश्यते, मूल्यं हास्यास्पदरूपेण महत् अस्ति, तथा च एषा सम्यक् "विलासिता उत्पादः यः दरिद्रान् न विदारयति" इति श्रृङ्खला अस्ति । केचन नेटिजनाः टिप्पणीं कृतवन्तः यत् "एतत् किमपि हितकरं नास्ति, न प्रकाशयिष्यति, सर्वाभ्यः बालिकेभ्यः च एतत् न रोचते" "यिवु गत्वा तेषां समूहं क्रेतुं श्रेयस्करम्" इति ।
किं लघुकच्छपस्य आकर्षणं वा ओलम्पिकविजेतुः लोकप्रियता वा ? संवाददाता LV लघु-कार्यक्रमं क्लिक् कृत्वा ज्ञातवान् यत् क्लासिकः पुरातनः कच्छप-पुट-लम्बकः अधुना स्टॉक्-मध्ये नास्ति, आगमन-सूचनायाः सदस्यतां ग्रहीतुं च आवश्यकम् अस्ति
वस्तुतः एलवी दीर्घकालं यावत् पशुतत्त्वैः सह डिजाइनं कुर्वन् अस्ति अस्मिन् वर्षे एप्रिलमासे चीनदेशस्य युवाभिः कलाकारैः सह सीमापारं सहकार्यं अपि प्रारब्धवान् । कार्टून-चित्रं फैशनरूपेण प्रस्तुतं भवति, येन "पशुमित्राणां" अधिकं जीवनशक्तिः प्राप्यते ।
LV इत्यस्य पशुतत्त्वस्य डिजाइनस्य दीर्घः इतिहासः अस्ति
एलवी प्रेसबायोपिया इत्यस्य पशुभिः सह अपि अद्भुता रासायनिकविक्रिया भवति, यौवनात्मकं लीलामयं च जीवनशक्तिं योजयति ।
चित्रे LV presbyopia animal element bag दृश्यते
एलवी इत्यनेन पूर्वं कच्छपस्य प्रतिमानं मुद्रितं पुटं प्रक्षेपितम् अस्ति ।
एल.वी.पूर्वं स्कन्धपुटं प्रक्षेपितवान् यस्मिन् कच्छपस्य प्रतिमानं मुद्रितम् आसीत् ।
यद्यपि अस्मिन् समये एल.वी. केचन नेटिजनाः आविष्कृतवन्तः यत् वाङ्ग चुकिन्, यः ओलम्पिक-क्रीडायां "शीर्ष-क्रीडकः" अपि अस्ति, सः पूर्वमेव तत् क्रीतवन् अस्ति, तथैव एलवी-कच्छप-पुटस्य अलङ्कारं च पूर्वमेव लम्बितवान्
वाङ्ग चुकिन् इत्यनेन पूर्वमेव तदेव एलवी कच्छपपुटं लम्बितम् अस्ति स्रोतः : अन्तर्जालः
किं भवन्तः एतत् LV “लघु कच्छपम्” क्रीणन्ति?
(चित्रं LV official इत्यस्मात्)