समाचारं

"द्वौ बम्बः एकतारकः च मेरिटोरियल् सर्विस मेडल" इति पुरस्कारविजेता झोउ गुआङ्गझाओ इत्यस्य ९५ वर्षे मृत्युः अभवत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(मूलं शीर्षकम् : "द्वौ बम्बौ एकतारा च पुण्यसेवापदकस्य" विजेता झोउ गुआंगझाओ ९५ वर्षे निधनं जातम्)

पेपर-रिपोर्टरेण प्रासंगिकविभागेभ्यः ज्ञातं यत् राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः पूर्वउपाध्यक्षः, चीनीयविज्ञान-अकादमीयाः पूर्वाध्यक्षः, "द्वौ बम्बौ एकः उपग्रहयोग्यपदकं च" विजेता च शिक्षाविदः झोउ गुआंगझाओ इत्यस्य मृत्युः अस्मिन् वर्षे अभवत् २०२४ तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के रोगस्य अप्रभाविचिकित्सायाः कारणात् बीजिंग-नगरे ९५ वर्षे मृतः ।

"द्वौ बम्बौ एकतारकं च पुण्यसेवापदकं" विजेता झोउ गुआङ्गझाओ बीजिंगनगरे निधनम् अभवत्

सार्वजनिकसूचनाः दर्शयन्ति यत् झोउ गुआङ्गझाओ, पुरुषः, हानराष्ट्रीयता, चीनस्य साम्यवादीदलस्य सदस्यः, मे १९२९ तमे वर्षे चाङ्गशा, हुनान्-नगरे जन्म प्राप्य चीनीयविज्ञान-अकादमीयाः शिक्षाविदः सैद्धान्तिक-भौतिकशास्त्रज्ञः च अस्ति १९५८ तमे वर्षे प्रथमवारं विश्वे कणानां सर्पिलावस्थाव्याप्तिः प्रस्ताविता, तदनुरूपं गणितीयपद्धतिं च स्थापितवान् । १९६० तमे वर्षे सः छद्मसदिशप्रवाहस्य आंशिकसंरक्षणप्रमेयं (PCAC) व्युत्पन्नं कृत्वा पीसीएसी इत्यस्य अन्तर्राष्ट्रीयमान्यताप्राप्तसंस्थासु अन्यतमः अभवत् ।

१९६१ तमे वर्षे चीनदेशं प्रत्यागत्य झोउ गुआंगझाओ इत्यनेन विस्फोटभौतिकशास्त्रे, विकिरणप्रवाहयान्त्रिकशास्त्रे, उच्चतापमानस्य उच्चदाबस्य च भौतिकशास्त्रे, कम्प्यूटेशनलयान्त्रिकस्य विषये च शोधकार्यं कृतम्, तस्य नेतृत्वं च कृतम् चीनस्य प्रथमस्य परमाणुबम्बस्य हाइड्रोजनबम्बस्य च । १९९६ तमे वर्षे अन्तर्राष्ट्रीयक्षुद्रग्रहनामकरणसमित्याः विचारणानन्तरं अनुमोदनानन्तरं ३४६२ इति अन्तर्राष्ट्रीयसङ्ख्यायुक्तस्य क्षुद्रग्रहस्य नाम "झोउगुआङ्ग झाओक्सिङ्ग्" इति अभवत् १९९९ तमे वर्षे "द्वौ बम्बः एकतारकः च मेरिटोरियल् सर्विस मेडल" इति पुरस्कारेण पुरस्कृतः ।