समाचारं

रूस-युक्रेन-देशयोः प्रमुखविजयस्य घोषणा अभवत्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य लेखस्य स्रोतः : Niu Danqin

लेखकः निउ टंकिन्

युद्धं प्रचलति। रूस-युक्रेन-देशौ नगराणि प्रदेशानि च जित्वा द्वौ अपि प्रमुखविजयस्य दावान् कुर्वतः ।

युक्रेनदेशस्य सफलताबिन्दुः रूसस्य मुख्यभूमिस्थः कुर्स्कप्रदेशः अस्ति ।

युक्रेनदेशात् प्राप्तस्य अधिसूचनानुसारंअगस्तमासस्य ६ दिनाङ्के कुर्स्क्-नगरे आक्रमणं कृत्वा युक्रेन-सेना ८२ बस्तयः गृहीतवती, १,१५० वर्गकिलोमीटर्-क्षेत्रं नियन्त्रितवती, शतशः रूसीसैनिकाः च गृहीतवती

युक्रेन-सेनायाः मुख्यसेनापतिः सेर्स्की इत्यनेन १७ दिनाङ्के ज़ेलेन्स्की इत्यस्मै निवेदितं यत् यद्यपि रूसीसेना युक्रेन-सेनास्थानेषु दर्जनशः आक्रमणानि कृतवती तथापि युक्रेन-सेना आक्रमणानि प्रतिहत्य स्थितिः नियन्त्रणे अस्तियुक्रेन-सेना अपि "स्थिरतायाः क्षेत्रस्य विस्तारं कर्तुम्" इच्छति ।

युक्रेन-वायुसेना अपि दावान् अकरोत् यत् अद्यतन-रात्रौ आक्रमणे युक्रेन-देशस्य वायु-रक्षा-व्यवस्थाः सर्वाणि १४ रूसी-ड्रोन्-विमानानि पातितवन्तः ।

सामाजिकमाध्यमेषु दृश्यमानानि भिडियानि चित्राणि च दृष्ट्वा रूसीसेना स्वस्य वायुप्रभुत्वस्य लाभं गृहीत्वा युक्रेनदेशस्य सेनास्थानेषु हिंसकवायुप्रहारं कृतवती , तथा च केषाञ्चन युक्रेन-सैनिकानाम् शवः स्पष्टतया परिचिताः आसन् ।