समाचारं

शाङ्गफाङ्ग-नगरस्य, वानियन-मण्डलस्य पार्टी-समितेः पूर्वसचिवः ली पेक्सिया-इत्ययं अनुशासनस्य, कानूनस्य च गम्भीर-उल्लङ्घनस्य कारणेन पार्टीतः निष्कासितः, सार्वजनिककार्यालयात् च निष्कासितः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शङ्गराओ किङ्ग्फेङ्ग" इत्यनेन सूचितं यत् अनुमोदनेन अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च वानियन् काउण्टी आयोगेन संदिग्धानां कृते १४ तमे वानियन काउण्टी पार्टी समितिस्य सदस्यस्य शाङ्गफाङ्ग टाउनशिप पार्टी समितिस्य पूर्वसचिवस्य च ली पेक्सिया इत्यस्य विषये प्रकरणसमीक्षां अन्वेषणं च आरब्धम् अस्ति अनुशासनस्य, विधिस्य च गम्भीराः उल्लङ्घनानि।

अन्वेषणानन्तरं ली पेक्सिया स्वस्य आदर्शान् विश्वासान् च त्यक्तवती, स्वस्य मूल-अभिप्रायस्य, मिशनस्य च द्रोहं कृतवती, राजनैतिक-अनुशासनस्य उल्लङ्घनं कृतवती, संगठनात्मक-समीक्षायाः प्रतिरोधं कृतवती, अष्टानां केन्द्रीय-विनियमानाम् भावनायाः उल्लङ्घनं कृतवती, नियमानाम् उल्लङ्घनेन उपभोग-पत्राणि स्वीकृतवती, तथा च सार्वजनिकरूपेण तस्याः दुर्बलः संगठनात्मकः अवधारणा आसीत्, लोकतान्त्रिककेन्द्रवादस्य उल्लङ्घनं कृतवती, तथा च व्यक्तिगतरूपेण प्रमुखविषयाणां निर्णयं कृतवती , जाँचस्य आयोजने सति समस्यां सत्यं न व्याख्यातवती, लाभं प्राप्तुं स्वस्य अधिकारक्षेत्रे अवैधरूपेण अनुबन्धं कृतवती, लाभं गृहीतवती अभियांत्रिकी परियोजनानां ठेकेदारी, परियोजनानिधिविनियोगादिषु, अवैधरूपेण स्वीकृतसम्पत्तौ च अन्येषां लाभाय स्वस्य स्थितिः।

ली पेक्सिया इत्यनेन दलस्य राजनैतिक-अनुशासनस्य, केन्द्रीयसमितेः अष्ट-बिन्दु-प्रावधानस्य भावना, संगठनात्मक-अनुशासनस्य, अखण्डता-अनुशासनस्य, जन-अनुशासनस्य, आजीवन-अनुशासनस्य च उल्लङ्घनं कृतम्, येन गम्भीरः कार्य-उल्लङ्घनः अभवत्, घूसस्य शङ्का च अभवत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसस्य अनन्तरं स्थगयन्तु एतत् गम्भीरं दुष्टं च प्रभावं करोति अतः गम्भीरतापूर्वकं निबद्धव्यम्। "चीनस्य साम्यवादीदलस्य अनुशासनात्मकदण्डविनियमानाम्", चीनगणराज्यस्य पर्यवेक्षणकानूनस्य, लोकसेवकानां सरकारीदण्डकानूनस्य अन्येषां प्रासंगिकप्रावधानानाञ्च अनुसारं वानियन् काउण्टीआयोगस्य स्थायीसमित्या अस्य अध्ययनं कृतम् अनुशासननिरीक्षणस्य कृते तथा चीनस्य साम्यवादीपक्षस्य वानियन काउण्टीसमितेः स्थायीसमित्याः कृते, तथा च शाङ्गरावद्वारा अनुमोदितः अनुशासननिरीक्षणस्य नगरपालिकाआयोगस्य स्थायीसमित्याः बैठक्यां विचारणानन्तरं तस्य शाङ्गरावनगरसमित्याः समक्षं प्रस्तुतम् चीनस्य साम्यवादी दलेन अनुमोदनार्थं, तथा च ली पेक्सिया इत्यस्याः दलात् निष्कासनस्य निर्णयः कृतः, तस्याः संदिग्धानाम् आपराधिकविषयाणां उल्लङ्घनं कुर्वन्तः तस्याः अवैधलाभान् जब्धं करिष्यति कानूनानुसारं समीक्षायै अभियोजनाय च तत्र सम्बद्धा सम्पत्तिः एकत्र स्थानान्तरिता भविष्यति।

ली पेक्सिया, महिला, हान राष्ट्रीयता, मे १९८३ तमे वर्षे जियांग्सी-प्रान्तस्य वानियन्-नगरे जन्म प्राप्नोत्, तस्याः कार्ये स्नातकोत्तरपदवी अस्ति, सा २००१ तमे वर्षे डिसेम्बरमासे कार्यं आरब्धवती, २००३ तमे वर्षे मे-मासे च चीन-देशस्य साम्यवादी-दलस्य सदस्यतां प्राप्तवती । वानियन काउण्टी महिलासङ्घः, पेइमेई नगरे, शाङ्गफाङ्ग् टाउनशिप् च कार्यं कृतवान् ।