समाचारं

[विशेषता] अर्नेस्टो-तूफानः बर्मुडा-देशं गत्वा व्यापकं विद्युत्-विच्छेदं जनयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्नेस्टो-तूफानः बर्मुडा-देशेन गच्छति येन व्यापकरूपेण विद्युत्-विच्छेदः भवति

ली यन्नन्

अर्नेस्टो-तूफानः १७ तमे दिनाङ्के उत्तर-अटलाण्टिक-बर्मुडा-द्वीपे स्थलप्रवेशं कृतवान्, तस्मात् द्वीपे एकदिनं यावत् प्रचण्डः अभवत्, तस्याः रात्रौ बर्मुडा-नगरात् निर्गतवान्

अमेरिकीराष्ट्रीयतूफानसंशोधनकेन्द्रेन उक्तं यत् "अर्नेस्टो" इत्यनेन १७ दिनाङ्के स्थानीयसमये ५:३० वादने प्रथमश्रेणीतूफानरूपेण बर्मुडाद्वीपेषु स्थलप्रवेशः कृतः, तस्याः रात्रौ अधिकतमं निरन्तरवायुवेगः १३७ किलोमीटर् प्रतिघण्टा आसीत्

अनेकमाध्यमानां समाचारानुसारं प्रचण्डवायुना स्थानीयवृक्षाः पातिताः, विद्युत्रेखाः क्षतिग्रस्ताः, प्रचण्डवृष्ट्या वीथिषु जलप्लावनम् अभवत् । स्थानीयबसयानानि, नौकायानानि च स्थगितानि सन्ति, विमानस्थानकं १८ दिनाङ्कपर्यन्तं बन्दं भविष्यति। परन्तु सर्वकारस्य अनुमानानुसारं चक्रवातस्य गमनेन कोऽपि प्रमुखः क्षतिः, सम्पत्तिक्षतिः वा न अभवत् ।

बर्मुडा-देशे १८१ लघुद्वीपाः सन्ति, येषां कुलजनसंख्या प्रायः ६४,००० अस्ति । चक्रवातस्य गमनेन द्वीपे व्यापकरूपेण विद्युत्विच्छेदः जातः । स्थानीयविद्युत् आपूर्तिकर्ता बेल्को इत्यनेन उक्तं यत् १७ दिनाङ्के सायं यावत् २३,००० तः अधिकाः ग्राहकाः अद्यापि विद्युत् पुनः न स्थापिताः।

अमेरिकीराष्ट्रीयतूफानसंशोधनकेन्द्रेण पूर्वं चेतावनी दत्ता यत् बर्मुडादेशे प्रचण्डवायुः, तूफानस्य च लहरः च भवितुम् अर्हति, तटीयक्षेत्रेषु च तीव्रजलप्रलयः भवितुम् अर्हति इति कुलस्थानीयवृष्टिः १७० तः २२५ मिलीमीटर् यावत् भविष्यति, येन विशेषतः द्वीपस्य निम्नक्षेत्रेषु "जीवनस्य कृते खतरा" जलप्रलयः भवितुम् अर्हति