समाचारं

इजरायल् युद्धविरामवार्तालापस्य विषये "सावधानीपूर्वकं आशावादी" अस्ति, गाजा पोलियो टीकाकरणं प्रारभते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त १८ व्यापकवार्ता : इजरायल् १७ दिनाङ्के उक्तवान् यत् गाजापट्टे युद्धविरामवार्तालापस्य विषये "सावधानीपूर्वकं आशावादी" अस्ति। प्यालेस्टिनी-अधिकारिणः १७ दिनाङ्के अवदन् यत् गाजा-पट्टिकायां शीघ्रमेव पोलियो-टीकाकरणं प्रारभ्यते इति ।

कतारराजधानी दोहानगरे गाजानगरे युद्धविरामवार्तालापस्य नूतनः दौरः १६ दिनाङ्के स्थगितः अभवत्, आगामिसप्ताहे मिस्रदेशे पुनः आरभ्यत इति निश्चितम्।

इजरायलस्य प्रधानमन्त्रिकार्यालयेन १७ दिनाङ्के सायंकाले एकं वक्तव्यं प्रकाशितं यत् यदा इजरायलस्य वार्ताकारप्रतिनिधिमण्डलेन तस्मिन् दिने इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्मै दोहावार्तायाः सूचना दत्ता तदा तया उक्तं यत् अमेरिकादेशेन प्रस्ताविते नवीनतमप्रस्तावे "एतानि भागाः सन्ति" इति इजरायलस्य कृते स्वीकार्याः सन्ति" तथा च वार्तायां प्रगतेः कृते महत्त्वपूर्णः अस्ति। संभावनायाः विषये "सावधानीपूर्वकं आशावादी" अस्ति।

वक्तव्ये आशा प्रकटिता यत् अमेरिकादेशः अन्ये च मध्यस्थाः वार्तायां सफलतां प्राप्तुं प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) उपरि दबावं निरन्तरं कुर्वन्ति।

अमेरिकीराष्ट्रपतिः बाइडेन् १६ दिनाङ्के साक्षात्कारे अवदत् यत् इजरायल्-हमास-देशयोः युद्धविराम-सम्झौतेः "समीपं" गच्छतः । एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते हमास-सङ्घस्य वरिष्ठः अधिकारी जुह्री इत्यनेन १७ दिनाङ्के एतस्य प्रतिक्रियारूपेण उक्तं यत् एषः "भ्रमः" इति । सः अवदत् यत् हमास-सङ्घः "न तु सम्झौतेः वास्तविकवार्तालापस्य वा, अपितु अमेरिका-देशेन आरोपितस्य आदेशस्य" सम्मुखीभवति ।

ब्रिटिश-स्काई न्यूज्-चैनेल्-अनुसारं लेबनान-देशे हमास-सङ्घस्य प्रतिनिधिः हाडी-इत्यनेन १७ दिनाङ्के उक्तं यत्, मध्यस्थपक्षतः संस्थायाः ज्ञातं यत् युद्धविरामवार्तालापस्य प्रथमचक्रस्य किमपि प्रगतिः न अभवत्, अद्यापि मतभेदानाम् समाधानं न जातम्, तथा च that Israel had added more conditions to make स्थितिः अधिका जटिला अस्ति। बाइडेन् इत्यस्य आक्रामकं वृत्तिः केवलं ईरानी-नेतृत्वेन “प्रतिरोधस्य चापं” शान्तं स्थापयितुं प्रतिकारात्मकानि आक्रमणानि न कर्तुं च प्रयत्नः एव ।