समाचारं

हाङ्गकाङ्गस्य वित्तीयसचिवः : नवीनता तथा प्रौद्योगिकीविकासः प्रतिभासंवर्धनं आकर्षणं च परस्परं पूरकं भवति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गकाङ्ग, अगस्तमासस्य १८ दिनाङ्के हाङ्गकाङ्गविशेषप्रशासनिकक्षेत्रस्य वित्तीयसचिवः पौलचान् इत्यनेन १८ दिनाङ्के एकः ब्लॉगः प्रकाशितः, यस्मिन् उक्तं यत् नवीनतायाः प्रौद्योगिकी-उद्योगस्य च त्वरितविकासः, प्रतिभानां संवर्धनं आकर्षणं च , हाङ्गकाङ्ग-देशे आर्थिकगतिं योजयितुं अनुकूलाः सन्ति तथा च उच्चस्तरीयविकासे आधारिताः सन्ति गुणवत्ताविकासः चीनीयशैल्याः आधुनिकशक्तिनिर्माणस्य प्रवर्धनार्थं महत्त्वपूर्णा दिशा अस्ति।

चान् मो-पो इत्यनेन उक्तं यत् हाङ्गकाङ्गस्य नवीनतायाः प्रौद्योगिक्याः च विकासाय उच्चस्तरीयाः अनुसंधानविकासप्रतिभाः, तकनीकीकर्मचारिणः, उद्यमशीलताभावनायुक्ताः उद्यमिनः च आवश्यकाः सन्ति। कुञ्जी अस्ति यत् हाङ्गकाङ्ग-देशे युवानां संवर्धनं करणीयम् येन ते नवीनतायाः प्रौद्योगिक्याः च विषये जिज्ञासुः भवेयुः, नवीनतायाः प्रौद्योगिक्याः च विषये उत्साहः करियररूपेण भवति, भविष्ये च प्रौद्योगिकी-अनुसन्धानं विकासं च अनुप्रयोगं च कर्तुं स्वं समर्पयितुं इच्छुकाः भवेयुः |.

चान मो-पो इत्यनेन उक्तं यत् हालवर्षेषु एसएआर-सर्वकारेण रणनीतिकरूपेण नवाचारस्य प्रौद्योगिक्याः च विकासं सक्रियरूपेण प्रवर्धयितुं, प्रतिभासंवर्धनं सुदृढं कर्तुं, अधिकविभिन्नप्रकारस्य नवीनतायाः प्रौद्योगिकीविषयकक्रियाकलापानाम् आयोजने समर्थनं कर्तुं, व्यापकं च त्वरिततां प्राप्तुं संसाधनानाम् निवेशः कृतः अस्ति नवीनता तथा प्रौद्योगिकी पारिस्थितिकीतन्त्रस्य विकासः।

सः अवदत् यत् अस्माभिः प्रासंगिकशैक्षिकसंसाधनेषु निवेशः निरन्तरं कर्तव्यः, नवीनतायाः प्रौद्योगिकीपारिस्थितिकीतन्त्रस्य च निर्माणं त्वरितं कर्तव्यं, येन आकांक्षिणां जनानां अन्वेषणस्य विकासस्य च अधिकाः अवसराः भविष्यन्ति। विश्वस्य युवानां I&T प्रतिभानां आकर्षणम् अपि हाङ्गकाङ्गस्य I&T प्रतिभासमूहस्य निर्माणस्य महत्त्वपूर्णः भागः अस्ति ।

चान मो-पो इत्यनेन उक्तं यत् हाङ्गकाङ्गः आर्थिकविकासाय प्रयत्नशीलः विकासं च प्रवर्धयति इति सर्वेषु पक्षेषु हाङ्गकाङ्गस्य लाभस्य सदुपयोगं निरन्तरं करिष्यति तथा च गृहे नवीनता, प्रौद्योगिक्याः अन्यक्षेत्रेषु च आदानप्रदानस्य, सहकार्यस्य च सक्रियरूपेण अन्वेषणं करिष्यति तथा विदेशेषु हाङ्गकाङ्ग-देशे विकासस्य गतिं योजयितुं अतिरिक्तं ठोससहकार्यस्य माध्यमेन अपि हाङ्गकाङ्ग-कथाः कथयितुं परस्परं संवादं करिष्यति। (उपरि)