2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अधुना एव जियांग्सु-नगरस्य नान्टोङ्ग-नगरस्य सुक्सिटोङ्ग्-उद्याने याङ्गत्से-नद्याः स्थगितम् ।विमानवाहक पोत "मिन्स्क" ।अग्निः प्रज्वलति। अगस्तमासस्य १८ दिनाङ्के नान्टोङ्ग-नगरस्य अग्नि-उद्धार-दलस्य कर्मचारिणः नन्दु-सञ्चारकर्तृभ्यः अवदन् यत् एषा स्थितिः सत्या अस्ति, अनुवर्तन-स्थितेः विषये तावत्पर्यन्तं सूचनां दातुं न शक्यते इति
घटनास्थलम् ।
सुक्सिटोङ्ग-विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यान-अग्निशामक-दलस्य पूर्व-रिपोर्ट्-अनुसारं १६ अगस्त-दिनाङ्के प्रायः १६:०० वादने सुक्सिटोङ्ग-उद्याने याङ्गत्ज़े-नद्याः पार्श्वे अग्निः प्रज्वलितःएकस्मिन् पुरातनविमानवाहके विच्छेदनं, नवीनीकरणं च क्रियमाणे अग्निः प्रवृत्तः ।सम्प्रति अग्निरक्षा, आपत्कालीन, जनसुरक्षा इत्यादयः विभागाः घटनास्थले स्थितिं निबद्धुं परिश्रमं कुर्वन्ति।न क्षतिः, दुर्घटनायाः कारणस्य अन्वेषणं प्रचलति।
प्रासंगिकाः भिडियाः दर्शयन्ति यत् प्रथमं परित्यक्तस्य विमानवाहकस्य दक्षिणपार्श्वद्वीपस्य अधः पोर्ट्होल्-पङ्क्तौ घनः धूमः बहिः आगतः, अग्निक्षेत्रं च अल्पं नासीत् रात्रौ गमनानन्तरं अग्निः क्रमेण ऊर्ध्वं प्रसृतः, जहाजद्वीपस्य पुरतः मुक्तज्वालाः दृश्यन्ते स्म, यत्र प्रारम्भे धूमः प्रादुर्भूतः आसीत् तस्मात् ४ तः ५ यावत् डेक्स् मध्ये दहति स्म विमानवाहकस्य अग्निप्रकोपस्य अनन्तरं तस्य द्वीपः, मस्तकाः, चिमनीयाः भागः च ज्वलितः, पतितः च आसीत् । अद्यापि पतङ्गः अक्षुण्णः अस्ति, परन्तु स्पष्टं झुकावः दृश्यते ।
मीडिया-सञ्चारमाध्यमानां समाचारानुसारं १७ दिनाङ्के अपराह्णे नान्टोङ्ग-नगरस्य प्रासंगिकैः स्थानीयविभागैः अग्नि-उद्धारः, उपचारः च समाप्तः समीपे एव इति अवदन्
१८ दिनाङ्के प्रातःकाले नण्डुनगरस्य एकः संवाददाता सुक्सिटोङ्ग-विज्ञान-प्रौद्योगिकी-औद्योगिक-उद्यानं कृत्वा प्रासंगिक-स्थितेः विषये ज्ञातवान्, ततः कर्मचारिणः ते "अस्पष्टाः" इति अवदन् तदनन्तरं नन्दु-सञ्चारकर्तृभिः नान्टोङ्ग-अग्निशामक-दलात् ज्ञातं यत् अपशिष्टः...वाहकः "मिन्स्क" इति विमानवाहकः अस्ति यः २०१६ तमे वर्षे नान्टोङ्ग्-नगरम् आगतः ।अनुवर्तन-स्थितेः विषये तावत्पर्यन्तं सूचनां दातुं न शक्यते ।