2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[ग्लोबल नेटवर्क रिपोर्ट्] एजेन्स फ्रान्स-प्रेस्, रायटर इत्यादीनां मीडियानां समाचारानुसारं १८ अगस्त दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य राजा महावाजिरालोन्कोर्न् इत्यनेन पेथोन्थन् चाइनावाट् इत्यस्य प्रधानमन्त्रीरूपेण आधिकारिकरूपेण अनुमोदनं कृतम् After accepting the written order , Petuntan made a statement, मुक्तचित्तेन विधायकैः सह सहकार्यं करिष्यामि इति वदन्।
एजेन्स फ्रान्स्-प्रेस् इत्यस्य मते स्थानीयसमये प्रायः ९:३० वादने बैंकॉक्-नगरे आयोजिते समारोहे पेथोन्थान्-महोदयाय थाईलैण्ड्-देशस्य राजानः लिखितरूपेण आदेशः प्राप्तः यत् सर्वकारस्य निर्माणस्य अनुरोधः कृतः
रायटर्-पत्रिकायाः कथनमस्ति यत् थाई-संसदस्य हाउस् आफ् कॉमन्स् इत्यस्य महासचिवः आपा सुकर्णमः समारोहे राज्ञः फरमानं पठितवान्, पेथोन्टन् च राजा महावाजिरालोङ्गकोर्न् इत्यस्य चित्रस्य पुरतः जानुभ्यां न्यस्तवान् समाचारानुसारं पेथोन्थन् थाईलैण्ड्-देशस्य राजानं थाईलैण्ड्-देशस्य जनप्रतिनिधिनां च प्रति कृतज्ञतां प्रकटयितुं संक्षिप्तं भाषणमपि कृतवान् ।
"प्रशासनस्य प्रमुखत्वेन अहं मम उत्तरदायित्वं निर्वहणार्थं मुक्तचित्तेन विधायकैः सह सहकार्यं करिष्यामि" इति पेटुन्टनः एकस्मिन् भाषणे अवदत् यत्, "अहं सर्वेषां पक्षानां मतं श्रोष्यामि येन वयं संयुक्तरूपेण अस्य स्थिरविकासस्य प्रचारं कर्तुं शक्नुमः देशः” इति ।
रायटर् इत्यनेन उक्तं यत् पेटोङ्गटनस्य ७५ वर्षीयः पिता थाक्सिन् समारोहे उपस्थितः महत्त्वपूर्णः व्यक्तिः आसीत् सः पेटोङ्गटनस्य पतिः च समारोहस्य अग्रपङ्क्तौ स्थितवन्तौ। दृश्यस्य दृश्यानि दृश्यन्ते यत् पेटोण्टनः समारोहात् पूर्वं, समारोहस्य समये च स्वपितरं थाक्सिन् आलिंगयति स्म ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं थाई-सर्वकारस्य राजपत्रजालपुटे १७ दिनाङ्के राजकीय-आदेशः जारीकृतः यत् राज्ञः ७२ तमे जन्मदिनस्य अवसरे त्रयः वर्गाः कैदिनः क्षमा भविष्यन्ति इति घोषितम्, यत् १८ अगस्ततः प्रभावी भवितुम् अर्हति पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रायाः वकिलः वेन् या पश्चात् पुष्टिं कृतवान् यत् सम्प्रति पैरोल्-प्राप्तः थाक्सिन् शिनावात्रा अपि क्षमाप्राप्तेषु अन्यतमः अस्ति।