समाचारं

राष्ट्रीय-अन्तिम-क्रीडायां प्रवेशं कुर्वन्तु! चेङ्गडु-नगरस्य एतत् परिसर-फुटबॉल-दलं केवलं वर्षत्रयं यावत् स्थापितं अस्ति, सिचुआन्-नगरे एकमेव अस्ति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य जुलै-मासस्य २८ दिनाङ्के तृतीय-चाइना-युवा-फुटबॉल-लीगस्य (U13) राष्ट्रिय-अन्तिम-समूह-चरणस्य आरम्भः अभवत् ।अयं क्रीडा शिक्षामन्त्रालयेन, राज्यक्रीडासामान्यप्रशासनेन, चीनीयफुटबॉलसङ्घेन च प्रायोजितः अस्ति अस्य एकं बृहत्तमं विशेषता अस्ति यत् एतेन क्रीडाजगत् , शैक्षिकवृत्तानि, स्पर्धकदलानां मध्ये सामाजिकबाधाः च उद्घाटिताः ।ज्ञातव्यं यत् अस्मिन् क्रीडने चेङ्गडु-जोङ्गबेइ-मध्यविद्यालयस्य फुटबॉल-दलः सिचुआन्-प्रतिनिधिषु अन्यतमः इति नाम्ना राष्ट्रिय-अन्तिम-क्रीडायाः उच्चतम-पदे आरोहणं कृतवान् अपि च, सिचुआन्-नगरस्य एकमात्रं परिसर-फुटबॉल-दलम् अपि एतत् अन्तिम-क्रीडायां दृश्यते ।अयं च दलः केवलं वर्षत्रयं यावत् स्थापितः आसीत् ।केवलं वर्षत्रयं यावत् स्थापितं परिसर-फुटबॉल-दलं कथं घेरणं भङ्ग्य राष्ट्रिय-अन्तिम-पर्यन्तं गन्तुं शक्नोति, अपि च स्थले एव कतिपयैः व्यावसायिकदलैः सह स्पर्धां कर्तुं अपि शक्नोति?
▲ब्राउन उत्तर मध्यविद्यालयस्य फुटबॉलदलेन तृतीयचाइनायुवाफुटबॉललीगराष्ट्रीयअन्तिमक्रीडायां भागः गृहीतः
"पुनरागमनम्" इति प्रवृत्तेः विरुद्धं रेफरी स्तब्धः अभवत्
जुलैमासे जिलिन्-नगरे अत्यन्तं उष्णं न भवति ।
झाओ जुन्, जियाङ्ग झुकिङ्ग् इत्यादीनां प्रशिक्षकाणां नेतृत्वे विद्यालयस्य फुटबॉलदलस्य १६ सदस्याः स्पर्धां कर्तुं यात्रां प्रारब्धवन्तः । ज़ोङ्गबेई मध्यविद्यालयस्य ड्रॉ-समूहः समूहः ए२ अस्ति, तस्य प्रतिद्वन्द्वी च हैमेन् केडियुआन् अण्डर १३, हुबेई यूथ स्टार अण्डर १३, जिनान् लिचेङ्ग द्विभाषी अण्डर १३, हेनान् अण्डर १३, चाङ्गचुन् याताई अण्डर १३ च सन्ति
युवानां फुटबॉलजगति एतेषां प्रसिद्धानां दलानाम् एकं समानं भवति यत् ते प्रायः सर्वे व्यावसायिकदलाः सन्ति, ते च सर्वे प्रान्तीय-क्वालिफायर-क्रीडायां शीर्षत्रयदलानि सन्ति तेषु एकमात्रं परिसरदलं जिनान् लिचेङ्ग् द्विभाषिकदलम् अपि ८० वर्षाणाम् अधिकस्य इतिहासं धारयति, अनेकेषु घरेलुस्पर्धासु उत्तमं परिणामं प्राप्तवान् च
ज़ोङ्गबेई मध्यविद्यालयस्य उपप्रधानाध्यापकः झाङ्ग डोङ्गमिङ्ग् इत्यनेन उक्तं यत् यद्यपि प्रतिद्वन्द्विनः सर्वे शक्तिशालिनः दलाः आसन् तथापि क्रीडायाः पूर्वं परिचालनसभायां प्रशिक्षकात् आरभ्य क्रीडकपर्यन्तं सर्वेषां मनोवैज्ञानिकभारः नासीत् यतोहि अस्याः स्पर्धायाः विद्यालयस्य विषयः दलस्य प्रशिक्षणम् आसीत् तथा स्पर्धायाः अनुभवं सञ्चयति।
एषा एव आरामस्य भावः दलस्य सदस्यानां मञ्चस्य भयं न्यूनं करोति ।
प्रथमार्धे प्रथमं गोलं स्वीकृतवान् । एतत् परिणामं मूलतः पूर्वानुमानितपरिधिमध्ये अस्ति "यावत् वयं महता स्कोरेन न हास्यामः तावत् वयं दबावं सहन्ते स्म।"
परन्तु उत्तरार्धस्य आरम्भे क्रीडकाः शीघ्रमेव अङ्कणे स्थितिं परिवर्त्य पङ्क्तिबद्धरूपेण द्वौ गोलौ कृत्वा अन्ते प्रतिद्वन्द्विनं २:१ इति विपर्यस्तं कृत्वा प्रथमक्रीडायां विजयं प्राप्तवन्तः
▲क्रीडायाः समये ब्राउन नॉर्थ मिडिलस्कूलस्य फुटबॉलदलम्
कठिनविपर्ययेन ब्राउन नॉर्थ् फुटबॉलदलस्य स्थापनायाः वर्षत्रयेषु इतिहासस्य चत्वारि खण्डानि अपि निर्मिताः :चीन-युवा-चैम्पियनशिपस्य राष्ट्रिय-अन्तिम-पर्यन्तं प्रथमवारं, सिचुआन्-नगरस्य एकस्य प्रतिनिधित्वं, प्रथमवारं राष्ट्रिय-स्पर्धायां स्कोरं कृतवान्, प्रथमवारं च राष्ट्रिय-स्पर्धायां विजयं प्राप्तवान्
चाङ्गचुन् याताई इत्यस्य विरुद्धं क्रीडन् अस्य दलस्य "पुनरागमनस्य" क्षमता पुनः प्रेक्षकान् प्रभावितवती ।
तस्मिन् समये एकदा १:५ इति स्कोरेन पृष्ठतः आसीत्, प्रायः सर्वेषां मनसि आसीत् यत् क्रीडा न पुनः सस्पेन्से अस्ति इति । परन्तु अप्रत्याशितरूपेण दलं पङ्क्तिबद्धरूपेण द्वौ बिन्दौ अनुसृत्य अन्ततः भाष्यकारः अपि आश्चर्यचकितः भूत्वा प्रशंसितवान् यत् "एतत् दलं किञ्चित् रोचकम् अस्ति। अनेकेषां व्यावसायिकदलानां कृते एतत् कर्तुं कठिनम् अस्ति।
किं अधिकं उल्लेखनीयं यत् क्रीडायाः अनन्तरं व्यावसायिकस्तरीयदलद्वयस्य मुख्यप्रशिक्षकाः क्रीडकानां कृते भरणस्य अवसरान् प्रदत्तवन्तः।
अस्याः स्पर्धायाः अतिरिक्तं ज़ोङ्गबेई-मध्यविद्यालयः ७ तमे चीन-जर्मन-युवा-फुटबॉल-आमन्त्रण-प्रतियोगितायां चेङ्गडु-नगरस्य प्रतिनिधित्वमपि कृतवान्, जर्मन-राइनलैण्ड्-नेकर-अण्डर-१६ चयन-दलेन सह किङ्ग्डाओ, ज़ियामेन्, हैको-इत्यादिभिः दलैः च सह स्पर्धां कृतवान्, अन्ततः तृतीयस्थानं शीर्षस्थानं च प्राप्तवान् सम्मानस्य स्कोररः ।
▲Zongbei Middle School Football Team इत्यनेन 7th China-German U18 Youth Football Invitational इत्यस्मिन् तृतीयस्थानं प्राप्तम्
रहस्यम् : मन्दं जलं दीर्घप्रवाहं च
अस्मिन् वर्षे मेमासे चीनयुवाचैम्पियनशिपस्य सिचुआन्-विभागस्य क्वालिफायर-क्रीडायां ज़ोङ्गबेइ-मध्यविद्यालयस्य अण्डर-१३-फुटबॉल-दलः सिचुआन्-प्रान्ते चतुर्थस्थानं प्राप्तवान् अस्यैव परिणामस्य कारणात् एव विद्यालयः राष्ट्रिय-अन्तिम-क्रीडायाः उच्चतम-पदवीं प्राप्तवान्, अपि च तृतीय-राष्ट्रीय-युवा-चैम्पियनशिप-राष्ट्रीय-अन्तिम-क्रीडायां उपस्थितः एकमात्रः सिचुआन्-फुटबॉल-दलः अपि अभवत्
अस्मिन् विषये भ्रातृविद्यालयानाम् केचन दलाः अविश्वसनीयं मन्यन्ते यत् एतत् केवलं वर्षत्रयं यावत् स्थापितं, एतत् कथं कृतवान्?
अनुभवस्य सारांशं दत्त्वा ज़ोङ्गबेई-मध्यविद्यालयस्य पार्टी-शाखायाः सचिवः डिङ्ग-शिमिङ्ग्-इत्यनेन चत्वारि शब्दानि परिष्कृतानि - जलस्य स्थिरधारा ।
सा अवदत् यत् विगतत्रिवर्षेभ्यः विद्यालयः सर्वदा प्रतिसप्ताहं "चत्वारि प्रशिक्षणानि एकः क्रीडा च" प्रशिक्षणं अर्थात् चत्वारि प्रशिक्षणानि एकः क्रीडा च आग्रहं करोति। प्रतिसप्ताहं क्रीडायाः एतत् प्रतिरूपं क्रीडकानां कृते दबावं सहितुं शक्नुवन्तं दृढं हृदयं विकसितुं शक्नोति “अतः अन्तिमपक्षे यदि स्कोरः पृष्ठतः आसीत् चेदपि तेषां लयः न बाधितः, एतेन तेषां पुनरागमनस्य अवसरः प्राप्तः " .
दैनिकप्रबन्धनस्य दृष्ट्या विद्यालयः कक्षायाः आयोजनं करोति, दलानाम् कृते पृथक् पृथक् समयसूचनाः च व्यवस्थापयति । क्रीडकानां प्रतिसोमवासरे बुधवासरे च एकघण्टायाः शारीरिकप्रशिक्षणं भविष्यति, शुक्रवासरे सप्ताहान्ते च एकदिनस्य स्पर्धा भविष्यति, शेषदिनद्वये च व्यावसायिकप्रशिक्षणं शिशिरस्य ग्रीष्मकालस्य च अवकाशेषु नष्टं कर्तुं न शक्यते, ते च सर्वदा आग्रहं कृतवन्तः दिने द्वौ घण्टाः षड्दिनानि च अवकाशः।
प्रशिक्षणस्य केन्द्रीकरणस्य विषये प्रशिक्षकः जियाङ्ग ज़ुकिङ्गः अवदत् यत्, "दलस्य प्रशिक्षणं वास्तविकयुद्धे आधारितं भवति, तथा च सर्वं प्रशिक्षणं प्रतियोगितायाः परितः केन्द्रितम् अस्ति। अतः दैनिकप्रशिक्षणे प्रशिक्षणकर्मचारिणां अतीव उच्चाः आवश्यकताः सन्ति, तथा च प्रशिक्षणसामग्री संवेदनशीलसमन्वयः सहितम् , प्रौद्योगिकी, कौशलम् इत्यादीनां कृते न केवलं मानकतांत्रिक-आन्दोलनानां आवश्यकता वर्तते, अपितु शीघ्रं समाप्तिः अपि आवश्यकी भवति, येन बालकाः भिन्न-भिन्न-प्रतियोगितानां लयस्य अनुकूलतां प्राप्तुं शक्नुवन्ति” इति ।
▲जोङ्गबेई मध्यविद्यालयस्य फुटबॉलदलेन ७ तमे चीन-जर्मन-अण्डर-१८ युवा-फुटबॉल-आमन्त्रण-प्रतियोगितायां भागः गृहीतः
यदा बहवः मातापितरः एतत् पश्यन्ति तदा तेषां प्रश्नाः सन्ति यत् प्रशिक्षणे एतावत् समयं व्यययित्वा वयं बालानाम् सांस्कृतिकशिक्षणं कथं सुनिश्चितं कर्तुं शक्नुमः?
प्राचार्यः ज़ौ यान् इत्यनेन "जलस्य मन्दः प्रवाहः" इति चतुर्णां शब्दानां उल्लेखः अपि कृतः ।
सा परिचयं कृतवती, .परिसरस्य फुटबॉलदलानां व्यावसायिकदलानां च एकः बृहत्तमः अन्तरः अस्ति यत् व्यावसायिकदलानि स्वस्य सर्वं समयं ऊर्जां च प्रशिक्षणाय समर्पयिष्यन्ति, परन्तु परिसरस्य फुटबॉलक्रीडा "परिसर" इति शब्दे केन्द्रीक्रियते, प्रशिक्षणं शिक्षणं च अनुसरणं करोतिअतः एषः स्थिरः प्रवाहः "प्रत्येकस्य अवसरस्य लाभं गृहीत्वा" अपि अवगन्तुं शक्यते यत् सर्वस्य समयस्य उपयोगं कर्तुं शक्यते यस्य उपयोगः कर्तुं शक्यते परमं लक्ष्यं सांस्कृतिकप्रदर्शने, फुटबॉलव्यावसायिकतायां, प्रतियोगिताप्रदर्शने च खिलाडयः "त्रयः उत्तमाः" कर्तुं भवति
अतः यदि कस्यचित् क्रीडकस्य सांस्कृतिकं प्रदर्शनं मानकं न भवति तर्हि किम्? "विद्यालयः तस्मै प्रशिक्षणं स्थगयितुं वक्ष्यति, समग्रं दलं च तस्य साहाय्यं करिष्यति। ततः सः तस्य प्रदर्शनस्य उन्नतिं कृत्वा प्रशिक्षणे भागं गृह्णीयात्।"
विद्यालयस्य प्रथमस्नातकवर्गं उदाहरणरूपेण गृह्यताम् एते युवानः फुटबॉलक्रीडकाः सर्वे उच्चविद्यालयप्रवेशपरीक्षायां सर्वाधिकं स्कोरं ६३३ अंकं प्राप्तवान्। "देशस्य मध्यविद्यालयस्य क्रीडकानां मध्ये एतत् परिणामं सर्वोत्तमेषु अन्यतमम् अस्ति।"
अध्ययनं प्रशिक्षणं च विचार्यते, मातापितरः च अतीव समर्थकाः भवन्ति ।
द्विहस्तप्रतिरूपस्य कारणात् मातापितृणां प्रारम्भिकसंशयः स्वसन्ततिनां दलस्य चयनस्य विषये पूर्णसमर्थने परिणतम् ।
दलस्य सदस्यस्य सन हन्यानस्य पिता अस्मान् अवदत् यत्, "अहं प्रथमं निश्चितरूपेण चिन्तितः आसम्, परन्तु 'प्रथमं शिक्षणं, पूरकरूपेण फुटबॉलं, अध्ययनं प्रशिक्षणं च द्वयमपि गृह्य' इति विद्यालयस्य लक्ष्यं अवगत्य विशेषतः पूर्वस्य परिणामं दृष्ट्वा खिलाडयः, अहं अनुभूतवान् Just feel at ease.”
तदतिरिक्तं सनस्य पिता अपि स्वस्य बालकस्य दलस्य चयनानन्तरं केचन लघुपरिवर्तनानि अवलोकितवान् "कदाचित् कठिनप्रशिक्षणसमयस्य कारणात् शैक्षणिकसामग्रीसमाप्त्यर्थं बालस्य दक्षता महत्त्वपूर्णतया अधिका अभवत्
उच्चविद्यालयस्य प्रवेशपरीक्षा तनावपूर्णा भवति वा अध्ययने एकाग्रतां प्राप्तुं न साधु? सूर्यस्य पिता एवम् न चिन्तयति “बालस्य स्वकीया इच्छा अस्ति यत् अस्माभिः बालस्य हितस्य आदरः करणीयः तथा च न अन्धरूपेण प्रवृत्तिः अनुसरणं कर्तव्यं न च हस्तक्षेपं आरोपितव्यम् बालकं श्रेष्ठं करिष्यति।”
▲जोङ्गबेई मध्यविद्यालयस्य फुटबॉलदलस्य सदस्याः क्रीडायाः पूर्वं प्रशिक्षणं कुर्वन्ति
तेजस्वी अभिलेखः द्विहस्तप्रतिरूपः च अस्मिन् दलस्य विषये ध्यानं दातुं अधिकान् मातापितरौ आकर्षयन्ति।
केचन मातापितरः चिन्तयन्ति यत् - कीदृशानां बालकानां चयनं कर्तुं शक्यते ? मुख्यप्रशिक्षकः झाओ जूनः परिचयं दत्तवान् यत् वर्तमानदलस्य सदस्याः विशेषतया नियुक्ताः फुटबॉल-छात्राः न सन्ति, परन्तु परिसरे साधारणछात्रेभ्यः चयनिताः सन्ति त्रीणि प्रक्रियाः सन्ति : पुनरावृत्ति-परीक्षणं, स्थले मूल्याङ्कनं, पारिवारिकसाक्षात्कारः च तेषु मूल्याङ्कनलिङ्कः छात्राणां मूलभूतकौशलं, शारीरिकसुष्ठुता, मनोवैज्ञानिकगुणवत्ता, क्रीडायाः अन्वेषणं च केन्द्रीक्रियते “भविष्यत्काले दलस्य प्रतिभाचयनं सम्पूर्णनगरस्य कृते अपि उद्घाटितं भविष्यति, येन अधिकाः बालकाः येषां कृते... पादकन्दुकक्रीडायां विशेषज्ञता, रुचिः च शीघ्रमेव उत्तमाः अवसराः प्राप्तुं शक्नुवन्ति” इति ।
दलस्य भविष्यस्य विकासस्य विषये वदन् डिङ्ग शिमिङ्ग् इत्यनेन उक्तं यत् एषः विद्यालयः शिक्षामन्त्रालयेन राष्ट्रिययुवाफुटबॉलप्रतिभाप्रशिक्षणसुधारपायलटविद्यालयानाम् ("६३१" फुटबॉलपरियोजना) प्रथमसमूहेषु अन्यतमः अस्ति तथा च राष्ट्रियपरिसरस्य फुटबॉलविशेषताविद्यालयः अस्ति। चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागः राज्यक्रीडासामान्यप्रशासनं च विशेषपरियोजनासु आगताः सन्ति,।"लक्ष्यं बहुषु चॅम्पियनशिपेषु स्पर्धां कर्तुं न, अपितु रुचिनां सम्मानं कर्तुं, प्रतिभानां आविष्कारं कर्तुं, शरीरं सुदृढं कर्तुं, छात्राणां, मातापितृणां, विद्यालयानां च कृते विजय-विजय-स्थितिं प्राप्तुं, चीनीय-पदकक्रीडायाः कृते नूतनं मार्गं निर्मातुं च अस्ति।
वेन यिन्जियन प्रशिक्षु जियांग Xingyun
यु माङ्गे इत्यनेन सम्पादितम्
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया