2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अर्धवर्षे मूल्यं ३०% तः ४०% यावत् वर्धितम्, तथा च ३ बैरल् बैडमिण्टनस्य मूल्यं प्रायः १ ग्रामसुवर्णस्य मूल्यं यावत् अस्ति? अधुना सामाजिकमाध्यमेषु “बैडमिण्टनस्य मूल्यवृद्धिः” इत्यादयः विषयाः प्रचलन्ति ।
बैडमिण्टनस्य "प्रारम्भः" न्यूनः स्थलस्य आवश्यकताः, सशक्ताः सामाजिकगुणाः च सन्ति, अस्माकं देशे अस्य दृढः जनमूलः अस्ति । चीनक्रीडासामग्रीउद्योगसङ्घेन प्रकाशितेन "लोकप्रियक्रीडाव्यवहारस्य उपभोगसंशोधनप्रतिवेदनेन" ज्ञायते यत् २०२३ तमे वर्षे सर्वेक्षणं कृतेषु २६ नगरेषु बैडमिण्टनक्रीडा सर्वाधिकं लोकप्रियक्रीडासु द्वितीयस्थानं प्राप्तवती, धावनस्य पश्चात् द्वितीयस्थाने आसीत्
"किमर्थं बैडमिण्टनस्य मूल्यं भारवत् अस्ति, अज्ञात्वा वर्धते?" बैडमिण्टन-उत्साही वाङ्ग-महोदयः संवाददातृणां कृते गणनां कृतवान् यत् "प्रायः २ घण्टायाः बैडमिण्टन-क्रीडायां प्रायः बैडमिण्टन-क्रीडायाः एकस्य लोटायाः उपयोगः भवति । यदि भवान् सप्ताहे ४ क्रीडाः क्रीडति तर्हि बैडमिण्टन-क्रीडायाः एकस्य बाल्टीयाः मूल्यं ५० युआन्-रूप्यकाणि वर्धते" इति । , केवलं कन्दुकं क्रेतुं भवतः २०० युआन् अधिकं व्ययः भविष्यति, ततः भवतः बैडमिण्टन-क्रीडायाः 'हत्याराः' भविष्यन्ति!”
मूल्यानि वर्धन्ते, बैडमिण्टनस्य आपूर्तिः अल्पा अस्ति । संवाददाता बहुविध-अनलाईन-शॉपिङ्ग्-मञ्चेषु अन्वेषणं कृत्वा ज्ञातवान् यत् बैडमिण्टनस्य बहवः ब्राण्ड्-समूहाः विक्रय-कर्मचारिणः व्याख्यातवान् यत् "यतोहि तत्र बहु सूची नास्ति, ते शीघ्रमेव विक्रीयन्ते इति ते क्रमेण आदेशान् प्राप्नुवन्ति स्म चतुर्थमूल्यसमायोजनसूचनापर्यन्तं मूल्यवृद्धेः पूर्वापेक्षया बैडमिण्टनस्य समग्रमूल्यं प्रायः ५०% अधिकं आसीत्
उद्योगस्य अन्तःस्थजनानाम् अनुसारं मुख्यतया बैडमिण्टनस्य निर्माणार्थं प्रयुक्तानां हंस-बकपक्षिणां उत्पादनं न्यूनीकृत्य बैडमिण्टनस्य मूल्यं आकाशगतिम् अभवत्
बैडमिण्टन्-क्रीडायां प्रयुक्ताः पंखाः मुख्यतया बकस्य, बक-पक्षिणां च पंखात् आगच्छन्ति । बैडमिण्टन-क्रीडायाः निर्माणार्थं प्रायः १६ पंखाः आवश्यकाः भवन्ति, येषु समासे १.१४ बकाः वा ०.८ बकाः वा सेविताः भवन्ति । परन्तु चीन-पशुपालन-सङ्घस्य निगरानीय-आँकडानां अनुसारं २०२३ तमे वर्षे मम देशे विक्रयितानां वाणिज्यिक-मांस-बकानाम्, वाणिज्यिक-बकानाम् च संख्या क्रमशः ४.२१८ अर्बं ५१५ मिलियनं च भविष्यति, यत् २०१९ तमस्य वर्षस्य तुलने क्रमशः ६६ कोटिः, ११९ मिलियनं च न्यूनीभवति .
न केवलं तत्, व्ययस्य कार्यक्षमतायाः च प्रवृत्तेः अन्तर्गतं कृषकाः लघुउत्पादनचक्रयुक्तानि, न्यूनप्रजननव्यययुक्तानि च प्रजातयः चयनं कर्तुं अधिकं प्रवृत्ताः सन्ति, येन बैडमिण्टनस्य कच्चामालस्य अभावः अपि अधिकः अभवत्
एकः अन्तः बैडमिण्टन-कच्चामालस्य न्यूनता, अपरः अन्तः क्रीडा-उपभोगस्य वर्धमानः उत्साहः ।
२०२० तमे वर्षे मम देशे नियमितरूपेण शारीरिकव्यायामे भागं गृह्णन्तः जनानां अनुपातः ३७.२% अभवत् । राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमार्धे राष्ट्रव्यापिरूपेण क्रीडामनोरञ्जनपदार्थानाम् समग्ररूपेण खुदराविक्रये वर्षे वर्षे ११.२% वृद्धिः अभवत्, यत् कुलखुदराविक्रयस्य ३.७% वृद्धिदरात् बहु अधिकम् अस्ति उपभोक्तृवस्तूनाम् विक्रयः।
अस्याः पृष्ठभूमितः बैडमिण्टन-उद्योगशृङ्खलायाः विकासः अपि त्वरितः भवति । किचाचा-दत्तांशैः ज्ञायते यत् मम देशे बैडमिण्टन-सम्बद्धाः प्रायः १३,००० कम्पनयः सन्ति, येषु ३९४ अस्य वर्षस्य प्रथमार्धे नवपञ्जीकृताः कम्पनयः आसन्, यत् गतवर्षस्य समानकालस्य तुलने १०% अधिकं वृद्धिः अभवत्
बैडमिण्टन-कन्दुकस्य मूल्यं निरन्तरं उच्छ्रितं भवति, उद्योगस्य अन्तःस्थजनाः वदन्ति यत् लघुमूल्य-उतार-चढावयुक्तानां कृत्रिम-कन्दुकानाम् विकासः उद्योगस्य प्रमुखासु अन्वेषणदिशासु अन्यतमः भवितुम् अर्हति इति
सम्प्रति अधिकाधिकाः नायलॉन् बैडमिण्टनवर्गाः विपण्यां प्रविशन्ति । कार्बनध्वनिकन्दुकं, यत् बैडमिण्टनस्य “कृष्णप्रौद्योगिकी” इति अपि ज्ञायते, तस्य स्थिरविमानस्य, स्थायित्वस्य च लाभस्य कारणेन अनेकेषां गोल्फक्रीडकानां कृते प्राकृतिकबैडमिण्टनस्य प्रथमपरिचयः इति गण्यते यथा "विशेषज्ञाः" अधिकतया येषां विषयेषु शिकायतुं प्रवृत्ताः सन्ति, यथा कृत्रिमकन्दुकस्य दुर्बलभावना, केचन घरेलुनिर्मातारः स्वप्रक्रियासु सुधारं कर्तुं आरब्धवन्तः, गोल्फक्रीडकान् अधिकाधिकगुणवत्तायुक्तान् उपभोक्तृविकल्पान् प्रदातुं स्वस्य तान्त्रिकसामग्रीसुधारं कर्तुं च आरब्धवन्तः
"क्रीडा मञ्चं स्थापयति, अर्थव्यवस्था च गायति।" निवासिनः दैनिकसेवा-उपभोगस्य महत्त्वपूर्णभागत्वेन, क्रीडा-उपभोगस्य कृते अद्यापि उद्योगशृङ्खलायाः सर्वेभ्यः अन्तः बहु-पक्षीय-दृष्टिकोणस्य आवश्यकता वर्तते यत् ते विविध-क्रीडा-उपभोग-आवश्यकतानां पूर्णतया पूर्तये उत्तम-मूल्यानां उच्च-गुणवत्तायुक्तानां उत्पादानाम् सेवानां च निरन्तरं परिचयं कर्तुं मिलित्वा कार्यं कुर्वन्ति | of the masses and "burn" "क्रीडायाः उपभोगः प्रफुल्लितः अस्ति।
स्रोतः : जनानां दैनिकं ऑनलाइन वीचैट् आधिकारिकं खातं