समाचारं

विविधताप्रदर्शनानां उच्चगुणवत्तायुक्तविकासः अवसरानां, आव्हानानां च सम्मुखीभवति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गायकः २०२४" सूचनाचित्रं स्थिरं करोति
"पुष्पाः बालकाः च·रेशममार्गस्य ऋतुः" इत्यस्मात् अद्यापि। दत्तांशचित्रम्
【साहित्यकलाप्रवृत्तिं पश्यन्】
२०२४ तमे वर्षे राष्ट्रियविविधप्रदर्शनानां योजनायां, दाखिलीकरणे च प्रायः आर्धं कार्यक्रमं "वैरायटी एन जनरेशन" इत्यस्य भवति, अर्थात् अनेकऋतुभ्यः निर्मिताः प्रसारिताः च विविधाः शोः सन्ति, येषां दर्शकानां बहूनां संख्या आकृष्टा वा अस्ति वा विषयलोकप्रियतायाः निश्चिता प्रमाणम्। वर्षस्य प्रथमार्धे सम्पूर्णे जालपुटे फीचरचलच्चित्रप्रसारणेषु सर्वाधिकं विपण्यभागं येषां शीर्ष ५ विविधताप्रदर्शनानां मध्ये ४ "वैरायटी एन जनरेशन" इति आसीत् २०२३ तमे वर्षे शीर्षदशसु सर्वाधिकं प्रसारितेषु टीवी-अनलाईन-विविध-प्रदर्शनेषु "वैरायटी एन-जनरेशन" ८०% भागं करिष्यति । अन्तिमेषु वर्षेषु "वैरायटी एन जनरेशन" इति वेरायटी शो मार्केट् इत्यत्र मुख्यशक्तिः अभवत्, प्रमुखेषु टीवी-स्थानकेषु दीर्घ-रूपेषु च विडियो-मञ्चेषु अग्रणीभूमिकां निर्वहति उच्चगुणवत्तायुक्तः "व्यापक एन जनरेशन" न केवलं स्थिरदर्शकान् उत्तमप्रतिष्ठां च धारयति, अपितु अपेक्षाकृतं सशक्तव्यापारसंसाधनं परिपक्वसामग्रीपुनरावृत्तितन्त्रं च अस्ति परन्तु "वैरायटी एन जनरेशन" कार्यक्रमबाजारस्य सशक्तप्रदर्शनस्य अभावेऽपि, सः अधिकाधिकं कठिनं नवीनतायाः दुविधायाः सामनां कुर्वन् अस्ति विविधतायाः उच्चगुणवत्तायुक्तं विकासं कथं निर्वाहयितव्यम् इति शो निर्मातृषु वर्धमानमागधाः स्थापयति।
प्रेक्षकाणां रुचिषु परिवर्तनं "व्यापकं N पीढीं" पुनरावृत्तिं त्वरितुं बाध्यते
"वैरायटी एन जेनरेशन" कार्यक्रमाः प्रायः प्रथमसीजनस्य प्रसारणसमये स्वस्य सशक्तनवाचारक्षमतायाः उत्तमकलाव्यञ्जनेन च बहूनां विविधताप्रदर्शनानां मध्ये उत्तिष्ठन्ति, व्यापकं ध्यानं प्राप्नुवन्ति, उच्चमूल्याङ्कनं प्राप्नुवन्ति, बृहत्संख्यातः व्यापकप्रशंसा च प्राप्नुवन्ति of viewers एकं निश्चितं ब्राण्ड् प्रभावं रचयन्तु। एतादृशी यातायातलोकप्रियता प्रेक्षकप्रतिष्ठा च वीडियोमञ्चानां कार्यक्रमनिर्माणदलानां च परीक्षण-त्रुटिव्ययस्य न्यूनीकरणं कर्तुं शक्नोति, तथा च प्रेक्षकाणां ध्यानं शीघ्रं संयोजयितुं, शीघ्रं विपण्य-अवकाशान् गृह्णाति, कार्यक्रमस्य एव सामग्रीमूल्यं व्यावसायिकमूल्यं च साक्षात्कर्तुं शक्नोति वर्धमानं प्रबलं सामग्रीमूल्यं व्यावसायिकमूल्यं च अधिकं पूंजीनिवेशं आकर्षितवान्, तथा च रचनात्मकदलेन अधिकं अनुवर्तनं कृतम्, येन विविधताप्रदर्शनं ऋतुपश्चात् ऋतुकाले निरन्तरं भवितुं शक्नोति किण्वनस्य अनेकानाम् क्रमशः ऋतुषु अनन्तरं "वैरायटी एन जेनरेशन" इत्यनेन अपेक्षाकृतं परिपक्वं स्थिरं च उत्पादनप्रतिरूपं निर्मितम्, यत् प्रेक्षकाणां आसंजनं निर्वाहयितुं सुकरं भवति तथा च क्रमेण वैरायटी शो मार्केट् इत्यत्र "सशक्ताः बलिष्ठाः भवन्ति" इति मैथ्यू इफेक्ट् इत्यस्य निर्माणं कृतवन्तः
वर्तमान समये अनेके "विभिन्नपीढी" कार्यक्रमाः विकासस्य स्थिरकालं प्रविष्टवन्तः, कार्यक्रमानां बाह्यरूपेण आन्तरिकविषयेषु च तुल्यकालिकरूपेण नियतविकासप्रतिमानं प्राप्तवन्तः अनेकाः पुरातनाः "व्यापकाः एन-पीढी" ब्राण्ड्-संस्थाः स्वस्य विपण्यस्थानं निर्वाहयितुम्, स्वस्य जीवनचक्रं सफलतया विस्तारयितुं च परिश्रमं कुर्वन्ति, नवीनतां च कुर्वन्ति "एक्स्ट्रीम चैलेन्ज" सर्वदा बहिः आव्हानक्रीडासु केन्द्रितः अस्ति तथा च जनानां मध्ये निश्छलसम्बन्धं स्थापयितुं केन्द्रितः अस्ति तथा च दशऋतुषु प्रसारणस्य अनन्तरं प्रबलजीवनशक्तिः दर्शिता अस्ति। "चीनस्य नवीनं रैप्" भिन्नप्रदेशानां रीतिरिवाजान् रीतिरिवाजान् च कथयितुं माध्यमरूपेण रैपस्य उपयोगं करोति, येन रैपसंस्कृतेः सीमाः प्रभावः च अधिकं विस्तारितः भवति, येन चीनीयसंस्कृतेः मृत्तिकायां रैपस्य मूलं वर्धनं च भवति तस्मिन् एव काले बहवः नूतनाः "Variety N Generation" कार्यक्रमाः अपि जीवनशक्तिं दर्शयन्ति, वैरायटी शो क्षेत्रे ताजां रक्तं च प्रविशन्ति । "समर आफ् द बैण्ड्" इति समूहानां विविधशैल्याः सङ्गीतसंस्कृतेः च अन्वेषणं करोति, तथा च प्रेक्षकाणां कृते विविधसङ्गीतप्रकारं आच्छादयन्तः बहुविधाः कलात्मकभोजनाः प्रदाति "माओ ज़ुएवाङ्ग", यः वर्षद्वयस्य विकासस्य माध्यमेन गतः, "माओ ज़ुएवाङ्गस्य गृहस्य" मुख्यशूटिंग्-दृश्यस्य उपयोगं करोति, आरामेन गपशप-वातावरणे, अत्र प्रतिसप्ताहं मिलितानां युवानां मित्राणां मध्ये वास्तविक-रोचक-कथाः कथयति, वर्तमानं दर्शयति क्षणं युवानां समृद्धं दैनन्दिनजीवनं आध्यात्मिकजगत् च तेषां यथार्थवृद्धिं अभिलेखयति। "डैडी", यः तृतीयस्य ऋतुस्य अस्ति, सः पूर्वस्य रचनात्मकस्य प्रतिरूपस्य अपि भङ्गं कृतवान् यत् "तारकाः बालकाः च" इति विषये केन्द्रितं भवति स्म तथा च पारिवारिकशिक्षायां पुरुषाणां महत्त्वपूर्णां भूमिकां दर्शयितुं साधारणपरिवारेभ्यः मातापितृबालसंयोजनं प्रवर्तयति स्म तथा च प्रतिबद्धः अस्ति सकारात्मकं पारिवारिकं शिक्षां प्रदातुं।
परन्तु "Comprehensive N Generation" इत्यस्य कृते एकेन युक्त्या सम्पूर्णे विश्वे सफलतां प्राप्तुं असम्भवम्। अद्यतनस्य नवीनमाध्यमवातावरणे सामाजिकमाध्यमेषु लघुविडियोतः आरभ्य स्ट्रीमिंगमञ्चेषु मौलिकश्रृङ्खलापर्यन्तं अत्यन्तं अन्तरक्रियाशीलजीवन्तकार्यक्रमपर्यन्तं मनोरञ्जनसामग्रीणां विविधरूपं प्रेक्षकाणां कृते विविधानि तत्कालं च विकल्पानि प्रदाति। प्रेक्षकाणां आवश्यकताः, रुचिः, मीडियासाक्षरता, चलचित्र-दूरदर्शन-साक्षरता च अस्मिन् क्रमे अभूतपूर्ववेगेन परिवर्तन्ते ते तेषां प्राधान्यैः, मूल्यैः, जीवनशैल्याः च सह प्रतिध्वनितसामग्रीम् द्रष्टुम् इच्छन्ति एताः परिस्थितयः "Variety N Generation" इति कार्यक्रमानां निर्माणे अधिकानि आव्हानानि उत्पन्नानि सन्ति । युन्हे-आँकडानां अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे विविधप्रदर्शनानां समग्रयातायातस्य न्यूनतायाः प्रवृत्तिः दृश्यते स्म, यत्र कुलम् ५.७ अरबं फीचर-चलच्चित्रेषु प्रभावी-नाटकानि अभवन्, यत् वर्षे वर्षे ५% न्यूनता अभवत् पूर्वं प्रयतितानि सत्यानि च विविधताप्रदर्शनपद्धतयः अपि प्रेक्षकाणां सौन्दर्यक्लान्ततां अनुभविष्यन्ति, एकदा आश्चर्यजनकाः कार्यक्रमस्वरूपाः सामान्याः भविष्यन्ति यदि "Variety N Generation" कार्यक्रमाः स्वजीवनचक्रं निरन्तरं कर्तुम् इच्छन्ति तथा च स्वस्य विपण्यस्थानं निर्वाहयितुम् इच्छन्ति तर्हि तेषां उन्नयनं पुनरावृत्तिः च त्वरिता कर्तव्या।
एकरूपता, प्रतिरूपीकरणं च इत्यादीनां बहूनां कठिनतानां सम्मुखीभूय
समरूपीकरणं रूढिवादं च प्रेक्षकाणां क्लान्ततां जनयति तथा च विपण्यदुर्बलतां जनयति, यत् मूलदुविधा अस्ति यस्याः सामना "एकीकृत एन पीढी" अनिवार्यतया करिष्यति। रहस्यविविधप्रदर्शनानि उदाहरणरूपेण गृह्यताम्, "वैरायटी एन जनरेशन" रहस्यप्रदर्शनानि "लघुक्रीडा, प्रतिभाप्रदर्शनानि, नॉस्टेलजिक सनसनीखेजता च" इति नियतसूत्ररूपेण उपयुज्यन्ते अनेकऋतुः । सङ्गीतविविधप्रदर्शनेषु अपि एतादृशी एव स्थितिः वर्तते । अनेककार्यक्रमेषु न केवलं समानाः स्पर्धाविधाः सन्ति, अपितु अत्यन्तं अतिव्याप्ताः पटलचयनाः अतिथिपङ्क्तिः च सन्ति । अवलोकनविविधताप्रदर्शनानि अपि सन्ति ये एकदा "प्रथम लाइव रियलिटी शो + द्वितीय लाइव स्टूडियो पर्यवेक्षकटिप्पणी" इत्यस्य अभिनवप्रतिरूपेण जनान् प्रकाशयन्ति स्म परन्तु अद्यतनस्य "Integrated N Generation" निर्मातारः कार्यस्थलस्य अनुभवः, प्रेमविवाहः, दैनन्दिनजीवनम् इत्यादिषु अनेकक्षेत्रेषु एतस्य प्रतिरूपस्य व्यापकरूपेण उपयोगं कृतवन्तः तथापि लिङ्क् डिजाइनस्य कथनविधिषु च स्पष्टः मौलिकविस्तारः नास्ति, अद्यापि ते उपयुञ्जते पुनरावर्तनीयानि प्रक्रियाः , प्रेक्षकाणां उत्साहं अपेक्षां च क्रमेण क्षीणं कुर्वन्ति ।
तत्सह, दुर्बलवैचारिकबौद्धिकगुणाः अपि केषुचित् विशिष्टप्रकारस्य "विविधता-एन-पीढी"-कार्यक्रमेषु विद्यमानाः विशिष्टाः समस्याः सन्ति यथा, केषाञ्चन वार्ता-प्रकारस्य "Variety N Generation" कार्यक्रमानां विषय-सेटिंग्स् तत्कालीन-सांस्कृतिक-सामाजिक-उष्ण-स्थानानां सङ्गतिं न कुर्वन्ति, यस्य परिणामेण अत्यधिकं गपशपं भवति, वैचारिक-गहनतायाः सकारात्मक-मूल्यस्य च अभावः भवति तत्र केचन प्रदर्शनं क्रीडां च "Variety N Generation" कार्यक्रमाः अपि सन्ति ये ताराशक्तेः उपरि अतिशयेन अवलम्बन्ते, येन कार्यक्रमस्य प्रदर्शनकलायां क्रीडाप्रचारे च केन्द्रीकरणस्य सारं दुर्बलं भवति तथा च केचन कार्यक्रमाः सन्ति ये ताराणां अनुसरणं कुर्वन्ति तथा च गपशपैः प्रेक्षकान् आकर्षयन्ति निजी विषयाः। तदतिरिक्तं "वैरायटी एन जनरेशन" इत्यस्य विकासे अपि पैन-आइडल् विकासकार्यक्रमानाम् उदयात् सावधानता आवश्यकी अस्ति । अन्तिमेषु वर्षेषु केचन "पीढी एन" जनाः प्रतियोगिताप्रतिरूपं स्वीकुर्वितुं रोचन्ते । एतत् मॉडल् कार्यक्रमे ताजान् मुखानाम् परिचयं कर्तुं शक्नोति तथा च वैरायटी शो मार्केट् इत्यत्र नूतनानि हाइलाइट्स् लोकप्रियतां च आनेतुं शक्नोति। तथापि केचन निर्मातारः केवलं प्रतियोगिनां उच्चसामयिकतायाः, सुन्दररूपस्य च अनुसरणं कुर्वन्ति, न तु प्रतियोगिनां वास्तविकप्रतिभानां आविष्कारं कर्तुं केन्द्रीक्रियन्ते, यस्य परिणामेण कार्यक्रमः अत्यधिकं नाटकीयः भवति, वास्तविकतायाः उपरि निलम्बितः च भवति
कार्यक्रमस्य गुणवत्तां सुधारयितुम् कार्यक्रमस्य क्षितिजस्य विस्तारं च विशेषतया महत्त्वपूर्णम् अस्ति
वर्तमान-वैरायटी-शो-विपण्ये केवलं तादृशी सामग्री, या उपयोक्तृ-आवश्यकतानां गभीररूपेण पूर्तिं करोति, अद्वितीयं सौन्दर्य-मूल्यं, सृजनात्मकं, सुनिर्मितं, विस्तृत-दृष्टि-युक्तं, उच्च-स्थानं च धारयति, सा एव भयंकर-प्रतियोगितायाः मध्ये विशिष्टा भवितुम् अर्हति "व्यापक N जनरेशन" नवीनतापद्धत्या आदर्शनवीनीकरणं शैलीसमायोजनं च सामान्यतया प्रयुक्ताः पद्धतयः सन्ति । यतः एतेन प्रेक्षकाणां निहितकल्पनाः भग्नाः, व्यापकं नाटकीयं स्थानं उद्घाटयितुं, प्रेक्षकाणां कृते ताजगीं सहभागिता च आनेतुं शक्यते "२०२४ चीनीयकाव्यसम्मेलनेन "बालुकायां बृहत्तरङ्गाः" इत्यस्य प्रतियोगिताकडिः सुदृढः अभवत्, मूलयादृच्छिकप्रतियोगितां मेलवयोवृद्धानां जनानां मध्ये स्पर्धारूपेण परिणमयितम्, यथा बालकान् बालकैः सह स्पर्धां कर्तुं, युवानः युवाभिः सह स्पर्धां कर्तुं, तथा च... बैहाङ्गसमूहस्य द्वौ जनाः बन्धुमित्रसमूहस्य द्वौ प्रतियोगिनौ स्पर्धां कृतवन्तौ, यत् अधिकं न्यायपूर्णम् आसीत् । "Flowers and Boys", यत् 10 वर्षाणां विकासस्य माध्यमेन गतं, तत् शैल्याः आरभ्य सुधारं कृत्वा उन्नयनं कृतम् अस्ति, आरम्भादेव, अन्तरव्यक्तिगतसङ्घर्षेषु बलं दत्तवान्, केवलं पारस्परिकघर्षणं च दर्शितवान्, यात्रानुभवं मानवतावादी अन्वेषणं च अधिकं ध्यानं दत्तवान् तथा भव्यतररूपेण जनानां मध्ये भावनात्मकसम्बन्धानां अन्वेषणम्। निष्कपटसंवादेन, परस्परं प्रोत्साहनेन, परस्परं परिचर्यायाः च कारणेन निर्मितं मैत्रीपूर्णं वातावरणं न केवलं प्रेक्षकाणां कृते अतिथिनां वास्तविकं उष्णतां अनुभवितुं शक्नोति स्म, अपितु जगतः विस्तारं, संस्कृतिस्य सौन्दर्यं च अवगन्तुं शक्नोति स्म
कार्यक्रमप्रस्तुतिषु संचारविधिषु च नवीनता सृजनशीलतायाः उत्पादनस्य च उन्नयनार्थं महत्त्वपूर्णः आधारः अस्ति । विशेषतः प्रौद्योगिक्याः निरन्तर-उन्नतिः, उच्च-निवेश-बृहत्-परिमाणेन हिट्-कार्यक्रमैः आनयितेन प्रदर्शन-प्रभावेन च प्रेक्षकाणां श्रव्य-दृश्य-अनुभवस्य अपेक्षाः निरन्तरं वर्धन्ते अतः "Integrated N Generation" इत्यस्य निर्मातारः अधिकं ध्यानं दातव्यं यत् प्रेक्षकाणां सहभागितायाः विसर्जनस्य च भावः प्रौद्योगिकीसाधनेन, यथा वी.आर., ए.आर., ए.आइ., इत्यादिभिः कथं वर्धयितुं शक्यते। "गायक २०२४" प्रथमवारं सङ्गीतविविधप्रदर्शने विश्वस्य नवीनतमं "विमर्शध्वनिकला" L-ISA ध्वनिप्रणालीं परिचययति, येन प्रेक्षकाः सङ्गीतस्य प्रत्येकस्य वाद्यस्य प्रत्येकस्य गायकस्य च प्रदर्शनविवरणं स्पष्टतया श्रोतुं शक्नुवन्ति, अपि च योजयति द्विभाषिकः लाइव प्रसारणसमयः, मेघमतदानं सदस्यपूर्वसूचना इत्यादीनां अन्तरक्रियाशीलविधानानां समर्थनं करोति । एतेषां परिवर्तनानां कारणात् प्रेक्षकाणां ध्यानं प्रकाशितम्, तथा च एषः कार्यक्रमः प्रारम्भात् आरभ्य प्रमुखमञ्चानां उष्णसन्धानसूचौ बहुदिनानि यावत् अस्ति ।
निर्मातारः कार्यक्रमस्य स्थितिं सुधारयितुम् अपि ध्यानं दातव्यं, मुख्यविषये केन्द्रीकृत्य, सकारात्मकभावनात्मकमूल्यानां मुख्यधारामूल्यानां च अवधारणानां संचरणद्वारा प्रेक्षकाणां ध्यानं आकर्षयितुं प्रयतन्ते। यथा, विगतवर्षद्वये तुल्यकालिकरूपेण लोकप्रियं "कृषिः" "गोपालनविविधप्रदर्शनानां कृते नूतनं पटलं" उद्घाटितवान् । कार्यक्रमः रचनात्मकरूपेण युवानः ग्रामीणक्षेत्रेषु दैनन्दिनजीवनस्य गहनतया अनुभवं कर्तुं शक्नोति यत् एतत् न केवलं समकालीनदर्शकान् अधिकविमर्शदृष्टिकोणेन खाद्यनिर्माणं क्षेत्रकार्यं च अवगन्तुं शक्नोति, अपितु नूतनग्राम्यक्षेत्रस्य आधुनिकरूपं अधिकं यथार्थतया अनुभवितुं शक्नोति। श्रमस्य सौन्दर्यं सौन्दर्यं च दर्शयन् धैर्यस्य संघर्षस्य च मूल्यम्। अनेकाः युवानः दर्शकाः आदर्शजीवनस्य अपेक्षाः एतादृशानां विविधताप्रदर्शनानां प्रतिभागिनां उपरि प्रक्षेपयन्ति, आशां कुर्वन्ति यत् तेषां कथानां माध्यमेन ते भिन्नानां जीवनस्थितीनां अनुभवं कर्तुं शक्नुवन्ति, अग्रे गन्तुं प्रेरणाञ्च प्राप्तुं शक्नुवन्ति। "बेल्ट एण्ड रोड" उपक्रमस्य संयुक्तनिर्माणस्य १० वर्षस्य अवसरे "पुष्पाणि युवां च·रेशममार्गस्य ऋतुः" चीनस्य "बेल्ट् एण्ड् रोड्" इति संयुक्तरूपेण निर्माय देशेषु गतः यत् चीनस्य "मित्रमण्डलं परितः... world" through a study tour experience. “एकमेखला, एकः मार्गः” इति उपक्रमेण स्थानीयक्षेत्रे आनयितस्य अद्भुतस्य नवीनजीवनस्य गहनतया अनुभवं कुर्वन्तु। "पीतनदीं चालयन्तु" इति नवीनक्रीडासेटिंग्स्, लाइवप्रसारणानि, अन्ये च नवीनरूपाः दारिद्र्यनिवारणस्य उपयोगं कुर्वन्ति यत् पीतनद्याः बेसिनस्य पारिस्थितिकबाधारूपेण, आर्थिकविकासस्य दरिद्रतानिवारणस्य च प्रमुखक्षेत्रस्य रूपेण महत्त्वपूर्णं स्थितिं प्रदर्शयितुं, सौन्दर्यस्य चित्रणं च करोति पीतनद्याः पारिस्थितिक आर्थिकक्षेत्रे नगरसंस्कृतेः।
वेरायटी शो मार्केट् इत्यस्मिन् मुख्यशक्तिरूपेण "वैरायटी एन जनरेशन" इत्यस्य नीतिसमर्थनम्, मार्केट् रेगुलेशन इत्यादीनां बहुविधप्रोत्साहनानाम् अपि आवश्यकता वर्तते । नीतिसमर्थनं नीतिसमर्थनं, अभिनवपुरस्कारतन्त्राणि अन्ये च उपायानि प्रदातुं रचनात्मकप्रतिभां प्रोत्साहयितुं कार्यक्रमनिर्माणे भागं ग्रहीतुं रचनात्मकप्रतिभां आकर्षयितुं च शक्नोति। विपण्यविनियमनं कार्यक्रमनिर्मातृभ्यः भिन्नसामग्रीणां प्रारूपाणां च अन्वेषणाय, प्रयासाय च प्रोत्साहयितुं शक्नोति, येन उत्तमं प्रतिस्पर्धात्मकं वातावरणं निर्मीयते । संक्षेपेण, अस्माभिः कार्यक्रमसामग्रीणां विविधतां सुनिश्चित्य कार्यक्रमानां गुणवत्तां सुनिश्चितं कर्तव्यम्, एकरूपता, अश्लीलता, निलम्बनम् इत्यादीनां समस्यानां परिहारः करणीयः, अधिकाधिकं उच्चगुणवत्तायुक्तं "विविधता एन पीढयः" इति ।
(लेखकाः : लियू जूनः झाङ्ग ची च क्रमशः चीनस्य संचारविश्वविद्यालये प्राध्यापकाः सन्ति तथा च चीनस्य संचारविश्वविद्यालयस्य मीडिया कला संस्कृतिसंशोधनकेन्द्रे शोधसहायकाः सन्ति)
(स्रोतः : गुआङ्गमिंग दैनिक)
प्रतिवेदन/प्रतिक्रिया