समाचारं

एकस्मिन् क्रीडने ५८ अंकाः ४२ रिबाउण्ड् च! स्वस्य रूकी-सीजनस्य FMVP जितुम्! एनबीए-रूकी-क्रीडकैः स्थापिताः ६ प्रमुखाः अभिलेखाः पश्यन्तु

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-इतिहासस्य अनेके खिलाडयः सन्ति ये पदार्पणस्य चरमसीमायां सन्ति इति वक्तुं शक्यते, तेषां रूकी-सीजनस्य च आश्चर्यजनकं प्रदर्शनं भवति यथा, जेम्स् उच्चविद्यालयात् स्नातकपदवीं प्राप्त्वा एव एनबीए-क्रीडायां प्रवेशं कृतवान्, प्रति-२०+५ इति औसतं प्राप्तवान् प्रथमवर्षे क्रीडा । एनबीए-क्रीडायां प्रथमे सत्रे सः प्रतिक्रीडायां २१.१ अंकाः, ११.९ रिबाउण्ड्, २.७ असिस्ट्, २.५ ब्लॉक् च सरासरीकृतवान् ।

परन्तु डङ्कनः एव स्वस्य नवयुवक-सीजनस्य सर्व-एनबीए-प्रथम-दलस्य कृते चयनस्य उपलब्धिम् अवाप्तवान् यथा अधोलिखितानां षट्-प्रमुखानाम् अभिलेखानां विषये, निम्नलिखित-क्रीडकान् विहाय, अन्यः कोऽपि खिलाडी एतावता तत् प्राप्तुं न शक्नोति । अयं प्राप्तः!

1. चम्बर्लेन् स्वस्य रूकी-सीजनस्य समये एकस्मिन् क्रीडने 58 अंकाः 42 रिबाउण्ड् च प्राप्तवान् ।

एनबीए इतिहासे अनेके नवयुवकाः एकस्मिन् क्रीडने ५०+ अंकाः प्राप्तवन्तः, यथा मैककैन् इत्यस्य एकस्मिन् क्रीडने ५३ अंकाः, बेलरस्य एकस्मिन् क्रीडने ५५ अंकाः, अर्ल् मोन्रो इत्यस्य एकस्मिन् क्रीडने ५६ अंकाः, रिक् बैरी इत्यस्य ५७ अंकाः च क single game. , अनेके क्रीडकाः सूचीकृताः न सन्ति। परन्तु यदि भवान् ५०+ अंकं प्राप्तुम् इच्छति तथा च एकस्मिन् समये ४०+ रिबाउण्ड् ग्रहीतुं इच्छति तर्हि एतत् किञ्चित् "अति कठिनम्" अस्ति अधिकांशक्रीडकानां कृते एकस्मिन् क्रीडने ५८ अंकाः ४२ रिबाउण्ड् च, एतौ द्वौ द्रव्यौ एकान्ते ग्रहीतुं शक्यते .