समाचारं

लाओ कुई इत्यनेन क्रीडायाः रक्षणं कृत्वा कदापि न हारितम् ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनीसुपरलीगस्य २४ तमे दौरस्य अनन्तरं न केवलं अवरोहणं अराजकतायां वर्तते, अपितु चॅम्पियनशिपं चतुर्थस्थानं च रोमाञ्चपूर्णम् अस्ति। नान्टोङ्ग ज़ियुन् इत्यस्य १५ अंकाः सन्ति, सः पुनः प्राप्तुं असमर्थः अस्ति, ९ तमे स्थाने वुहान सैन्झेन् इत्यस्मात् १५ तमे स्थाने किङ्ग्डाओ वेस्ट् कोस्ट् इत्यस्मै केवलं ४ अंकानाम् अन्तरं वर्तते, अतः अन्तिमपरिक्रमे यावत् अवरोहणं न भविष्यति इति कोऽपि सुरागः नास्ति। काङ्गझौ लायन्स्, मेइझोउ हक्का, वेस्ट् कोस्ट् च सर्वे अस्मिन् दौरे विजयं प्राप्तवन्तः । शेन्हुआ हैगङ्ग् इत्यस्मात् केवलं २ अंकैः पृष्ठतः अस्ति ।

यद्यपि शाण्डोङ्ग ताइशान् दलेन कार्मिकपरिवर्तनं कृतम् अस्ति तथापि कुई काङ्ग्क्सी क्रीडां त्यक्तुम् इच्छति नास्ति रक्षा अतीव लक्षिता अस्ति तथा च जू झेङ्ग्युआन् इत्यस्य दमनार्थं रक्तं वर्तते। मार्सेल् पुनः सिद्धं कृतवान् यत् ५०,००० यूरो मूल्यं तस्य विरुद्धं पूर्वाग्रहः अस्ति उच्चकेन्द्र अग्रे स्कन्धं धारयितुं क्षमता, सर्वथा हानिः नास्ति। अग्रिमः एफए कपः एएफसी चॅम्पियन्स् लीगः च तस्य कृते परीक्षा भविष्यति यदि सः एतादृशः क्रीडां इव भवितुम् अर्हति तर्हि सः स्वस्य अनुबन्धस्य नवीकरणं करिष्यति इति अपेक्षा अस्ति।