समाचारं

२०,००० अंकयुक्ताः पञ्च पुरुषाः ये सम्प्रति चॅम्पियनशिपं विना सन्ति : पौलस्य १९ वर्षेभ्यः चॅम्पियनशिपः नास्ति, हार्डेन् च बहुधा दलं परिवर्तयति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चॅम्पियनशिपः सर्वेषां क्रीडाभिः अनुसृतं सर्वोच्चं लक्ष्यं भवति, परन्तु बास्केटबॉलः एकः दलक्रीडा अस्ति, अस्य स्वप्नस्य साकारीकरणाय केवलं व्यक्तिगतक्षमता एव पर्याप्तं नास्ति सङ्गणकस्य सहचराः, प्रशिक्षकाः, चोटः इत्यादयः कारकाः सर्वे विजयं प्रभावितुं शक्नुवन्ति । एनबीए-क्रीडायां केवलं अष्टौ सक्रियक्रीडकाः २०,०००-अङ्कस्य चिह्नं सफलतया अतिक्रान्तवन्तः, ते सर्वे सुपरस्टारः सन्ति । तेषु जेम्स्, डुराण्ट्, करी च अनेकानि चॅम्पियनशिप्स् जित्वा अन्ये पञ्च २०,००० अंकैः सज्जाः अद्यापि स्वस्य चॅम्पियनशिप् स्वप्नानां अनुसरणं कुर्वन्ति, यत्र १९ वर्षाणि यावत् संघर्षं कुर्वन् अद्यापि विजयं प्राप्तुं न शक्तवान् पौलः अपि अस्ति

हार्डेन् इत्यस्य बलस्य विषये कोऽपि संदेहः नास्ति । चॅम्पियनशिपं प्राप्तुं मार्गे सः थण्डर्, रॉकेट्स्, नेट्स्, ७६र्स् इत्यादीनां अनुभवं कृतवान्, अन्ततः क्लिपर्स् इति क्रीडासमूहे निवसति स्म, कुलम् २५,८८५ अंकं प्राप्तवान् परन्तु सः यदा बलिष्ठः आसीत् तदा वारियर्स्-क्लब-दलेन दमितः आसीत्, अधुना ३४ वर्षे चॅम्पियनशिप-क्रीडां प्राप्तुं न शक्तवान् ।

वेस्ट्ब्रूक् लीग्-क्रीडायां अपि घण्टायाः पुरुषः आसीत् । परन्तु यथा यथा सः वृद्धः जातः तथा तथा वेस्ट्ब्रूक् इत्यस्य प्लेअफ्-क्रीडायां कार्यक्षमता क्रमेण न्यूनीभूता, येन सः अनेकदलानां मध्ये गतः, अन्ते च न्यूनतमवेतन-क्रीडकः अभवत् सम्प्रति सः नगेट्स्-क्लबस्य कृते क्रीडति यद्यपि तस्य ऐतिहासिकः स्कोरः २५,२११ अंकं प्राप्तवान् तथापि भविष्ये सः जोकिच् इत्यनेन सह गौरवं सृजति वा इति अद्यापि संदिग्धम् अस्ति ।