2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
निवेशः लघु लाल पुस्तक-अङ्कः २०५
उत्तीर्णःअस्माकं मुखं धूलिपूर्णं, दागयुक्तं च, परन्तु अद्यापि वयं विश्वासं कुर्मः, अवश्यं च विश्वासं कुर्मः
यदा कदापि लाभांशसम्पत्त्याः मूल्यानि सम्यक् भवन्ति वा वर्धन्ते वा तदा कोऽपि सर्वदा पृच्छति यत्, एषः पटलः कदा स्विच् भविष्यति?
बफेट् ३७ वर्षाणि यावत् कोका-कोला, ३० वर्षाणि यावत् अमेरिकन् एक्स्प्रेस्, ५२ वर्षाणि यावत् सीस् कैण्डीज, मूडीज रेटिंग्स् च २३ वर्षाणि यावत् धारयति, एताः कम्पनयः मूलतः लाभांशसम्पत्तयः सन्ति, ते च प्रतिवर्षं बर्कशायर-देशाय महतीं धनं वितरन्ति वस्तुतः लाभांशसम्पत्तयः पटलः न भवन्ति तेषु निवेशस्य सारः, शनैः शनैः धनं प्राप्तुं निवेशस्य रहस्यं च भवति ।
ए-शेयरं प्रति प्रत्यागत्य यदि निवेशकाः १० वर्षपूर्वं क्वेइचौ मौताई क्रीतवन्तः तर्हि तस्मिन् समये स्टॉकमूल्येन अनुरूपं लाभांशदरः केवलं २.७२% आसीत् तथापि यथा यथा कम्पनीयाः लाभः वर्धते तथा तथा लाभांशः प्रत्येकस्मिन् समाने वा अधिके दरेन वर्धमानः अस्ति share of Kweichow Moutai २०२३ तमे वर्षे Moutai इत्यनेन दत्तं लाभांशं १० वर्षपूर्वस्य स्टॉकमूल्ये ३१% भवति, यदि निवेशकाः १० वर्षपूर्वं Supor क्रीतवन्तः तर्हि तत्कालीनस्य स्टॉकमूल्येन अनुरूपं लाभांशदरः ३% आसीत्, लाभांशः च २०२३ तमे वर्षे प्रतिशेयरं सुपोर् इत्यनेन भुक्तं १० वर्षपूर्वं स्टॉकमूल्येन २०% आसीत् ।
शेयरबजारस्य वृषभाः, ऋक्षाः च सन्ति चेदपि कालान्तरे उत्तमकम्पनीनां अर्जनं निरन्तरं वर्धते । अधुना बफेट् प्रतिवर्षं कोका-कोला-संस्थायाः लाभांशरूपेण ७५ मिलियन-डॉलर्-रूप्यकाणि प्राप्नोति, यत् तस्मिन् वर्षे तस्य क्रयणव्ययस्य ५०% भागः भवति । लाभांशसम्पत्तयः निवेशकानां कृते न केवलं वर्तमानं दृश्यमानं लाभांशदरं आनयन्ति, अपितु लाभांशदरं अपि आनयन्ति यत् कम्पनीयाः अर्जनवृद्धेः अनुसरणं करोति ।
"प्रत्येकवर्षं गच्छति, तस्य प्रारम्भिकनिवेशस्य प्रतिफलं वर्धते, एते आँकडा: पिरामिड इव अधिकाधिकं प्राप्नुयुः।" अद्यपर्यन्तं रिडौ इन्वेस्टमेण्ट् इत्यस्य वाङ्ग वेन् इत्यस्य आघातं स्मर्यते यदा सः यिताई समूहस्य संस्थापकः झाङ्ग शुआङ्गवाङ्ग इत्यस्य वचनं श्रुतवान् यत् "निवेशः धनस्य विभाजनं करणीयम् अस्ति निवेशस्य सारः लाभांशसम्पत्तौ निगूढः अस्ति it from investment style or track इत्यनेन लाभांशसम्पत्तयः भिन्नदृष्ट्या अवगन्तुं शक्यते।