2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
राष्ट्रियविकास-सुधार-आयोगस्य प्रभारी प्रासंगिकः व्यक्तिः अद्यैव अवदत् यत् मम देशः वैश्विक-ऊर्जा-तीव्रतायाः न्यूनीकरणे उल्लेखनीय-उपार्जनानि कृतवान्, विश्वे ऊर्जा-तीव्रतायां द्रुततरं न्यूनीकरणं कृत्वा देशेषु अन्यतमः अभवत् |. “१४ तमे पञ्चवर्षीययोजनायाः प्रथमत्रिवर्षेषु” राष्ट्रिय ऊर्जातीव्रता सञ्चितरूपेण प्रायः ७.३% न्यूनीकृता अस्ति (कच्चामाल ऊर्जां, अजीवाश्म ऊर्जायाः उपभोगं च विहाय) तदतिरिक्तं मम देशस्य नवीकरणीय ऊर्जा-स्थापिता क्षमता विश्वे प्रथमस्थाने अस्ति, तस्याः विकास-वेगः अपि विश्वस्य नेतृत्वं करोति, यत् हरित-ऊर्जा-परिवर्तने मम देशस्य प्रबल-बलं प्रदर्शयति |.
अस्माकं देशः न केवलं ऊर्जा-उपभोग-दक्षतायां उत्तमं प्रदर्शनं करोति, अपितु नूतन-ऊर्जा-उद्योगानाम् विकासे अपि विश्वप्रसिद्धानि उपलब्धयः कृतवान् |. राष्ट्रियविकाससुधारआयोगस्य उपनिदेशकस्य झाओ चेन्क्सिन् इत्यस्य मते मम देशे विश्वस्य बृहत्तमा सम्पूर्णतमा च नवीनऊर्जा-उद्योगशृङ्खला निर्मितवती अस्ति |. विशेषतः प्रकाशविद्युत्-उद्योगे, पवनशक्ति-उद्योगे च मम देशस्य प्रदर्शनं विशेषतया उत्कृष्टम् अस्ति । मम देशस्य प्रकाशविद्युत्मॉड्यूलस्य उत्पादनं १६ वर्षाणि यावत् क्रमशः विश्वे प्रथमस्थानं प्राप्तवान्, यत्र विश्वस्य प्रायः ७०% प्रकाशविद्युत्मॉड्यूलः, ६०% पवनशक्तिसाधनं च प्रदाति एतादृशाः आँकडा: न केवलं मम देशस्य नूतन-ऊर्जा-क्षेत्रे उत्पादन-आपूर्ति-क्षमतां दर्शयन्ति, अपितु वैश्विक-नवीन-ऊर्जा-विपण्ये मम देशस्य महत्त्वपूर्णं स्थानं प्रकाशयन्ति |.
नवीन ऊर्जावाहनानां क्षेत्रे अपि अस्माकं देशे महतीः सफलताः प्राप्ताः । २०२४ तमस्य वर्षस्य प्रथमार्धे मम देशस्य नूतन ऊर्जावाहनविपण्यप्रवेशस्य दरः ३५.२% यावत् अभवत्, विश्वस्य प्रमुखासु अर्थव्यवस्थासु प्रथमस्थानं प्राप्तवान् एषा उपलब्धिः दर्शयति यत् मम देशेन नूतनानां ऊर्जावाहनानां लोकप्रियतां, अनुप्रयोगं च प्रवर्तयितुं उल्लेखनीयं परिणामं प्राप्तम्, यत् नीतिसमर्थने, विपण्यमार्गदर्शने च देशस्य सफलतां प्रतिबिम्बयति |.