समाचारं

मध्यपूर्वक्रीडायां संज्ञानात्मकयुद्धं, इजरायलस्य एजेण्टक्षमता देवता भवति, इरान्देशे आन्तरिकसङ्घर्षाः च तीव्राः भवन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य वयं संज्ञानात्मकयुद्धस्य, सैन्यक्षेत्रे क्रीडायाः तीव्रतायां च वदामः।

उपरिष्टात् इदं प्रतीयते यत् संज्ञानात्मकयुद्धस्य महत्त्वं नास्ति, केवलं एकप्रकारस्य प्रचारः अथवा जनमतस्य मार्गदर्शनम् एव। परन्तु वस्तुतः तस्य प्रभावः अतीव विशालः अस्ति यथा इराण-इजरायल-देशयोः इदानीं भयंकरः सैन्यसङ्घर्षः भवति, अथवा एतादृशः सम्मुखीकरणः विरोधाभासः च वर्धमानः अस्ति । यतो हि इरान्-राजधानी-तेहरान-नगरे इजरायल्-देशेन हनीयेह-सङ्घस्य प्रमुखस्य हमास-व्यक्तिस्य हत्या कृता, यः तस्मै अभिनन्दितुं आगतः, अतः एतत् इराणस्य सार्वभौमत्वस्य उल्लङ्घनम्, इराणस्य प्रतिबिम्बस्य च लेपनम् आसीत् अवश्यं इराणस्य विरुद्धं गम्भीरं सैन्यप्रोत्साहनम् अपि अस्ति ।

खैर, एतस्याः घटनायाः अनन्तरं पाश्चात्त्य-समाचाराः अवदन् यत् कतिपयेभ्यः मासेभ्यः पूर्वं इजरायल-गुप्तचर-संस्थायाः दूरनियन्त्रित-बम्बः यस्मिन् कक्षे हनिया निवसति स्म तस्मिन् कक्षे स्थापितः आसीत् परन्तु हनियायाः आगमनानन्तरं सः कस्मिंश्चित् समये बहिः दूरनियन्त्रणं रोबोट् इत्यादिकं दूरनियन्त्रणविधिं वा प्रयुज्य दूरतः बम्बं विस्फोटयति स्म, अतः हनिया मृतः

एतत् दर्शयति यत् इजरायलस्य गुप्तचरसेवा सर्वशक्तिमान् अस्ति, परन्तु यदि वयं अधिकं सम्यक् चिन्तयामः तर्हि हनीयेहः राष्ट्रपतिपेझेचियानस्य उद्घाटनसमारोहे भागं ग्रहीतुं तेहराननगरम् आगतः, राष्ट्रपतिपेझेचियान् इत्यस्य समारोहः च राष्ट्रपतिलीआही इत्यस्य कारणेन अभवत् हेलिकॉप्टरस्य पर्वतदुर्घटनानन्तरं , प्रायः एकमासेन नूतनः राष्ट्रपतिः निर्वाचितः, एवं सः राष्ट्रपतिः अभवत् । यथा पाश्चात्यमाध्यमेन ज्ञापितं, एषः बम्बः कतिपयेभ्यः मासेभ्यः पूर्वमेव अत्र रोपितः आसीत्, इजरायल्-देशः भविष्यवाणीं कृतवान् यत् राष्ट्रपति-लीआही-इत्यस्य हेलिकॉप्टरः एकस्मिन् पर्वते पतति, ततः पेजेश्चियान् राष्ट्रपतिपदं स्वीकुर्यात् , ततः, हानिया आगमिष्यति वा | अत्र अस्य आयोजनस्य उत्सवं कर्तुं, ततः अस्मिन् कक्षे निवसितुं? तत् वस्तुतः सर्वशक्तिमान् यदि एवम् अस्ति तर्हि सः पूर्वमेव एतत् कार्यं किमर्थं न कृतवान्। यतो हि हमास-देशस्य आक्रमणं, इजरायल्-देशेन बन्धकानाम् अपहरणस्य सम्भावना च अक्टोबर्-मासस्य ७ दिनाङ्के आसीत्, अतः गतवर्षस्य अक्टोबर्-मासस्य ७ दिनाङ्के यत् घटितं तत् सः किमर्थं न अपेक्षितवान् ? दक्षिणः। अतः यदा जनमतप्रचारस्य विषयः आगच्छति तदा सः निश्चितः यत् प्रचारस्य प्रयोजनार्थं इजरायलस्य एजेण्ट् सर्वशक्तिमान् इति तस्य अर्थः।

ततः अन्यः सिद्धान्तः अस्ति यत् एषः समयबम्बः कतिपयेभ्यः मासेभ्यः पूर्वं न रोपितः, परन्तु इजरायल-एजेण्ट्-जनाः विद्रोहं प्रेरितवन्तः, ईरानी-इस्लामिक-क्रान्तिकारि-रक्षक-दलस्य द्वौ अधिकारिणौ, ततः तान् तत् कार्यान्वितुं दत्तवन्तः |. वस्तुतः एषः समयबम्बः इष्टका इव विशालः आसीत् ततः तौ तत् छात्रावासं वा होटेले वा आनयितवन्तौ यत्र हनिया निवसति स्म तथा च यतः ते इस्लामिकक्रांतिकारीरक्षकदलस्य सदस्याः आसन्, अतः कोऽपि परीक्षां न कृतवान्, अतः ते स्थापयितुं शक्नुवन्ति स्म such ammunition , अथवा एतत् विस्फोटकं हनियायाः कक्षे स्थापितं ततः विस्फोटितम्। परन्तु तौ धनं पूर्वमेव गृहीत्वा उत्तर-यूरोपदेशं पलायितवन्तौ इव ।

पुनः पश्यामः यदा इजरायल्-देशः एतादृशानि हत्याकाण्डानि आक्रमणानि वा अकरोत् तदा न तु अधिकारिणां माध्यमेन, अपितु द्वौ जनाः एकत्र कार्यं कुर्वतः, प्रायः परिचारकस्य अथवा अनुरक्षण-कर्मचारिणः नकली-परिचयस्य उपयोगं कुर्वन्तः यतः सः अस्मिन् कक्षे प्रविशति न कश्चित् तं लक्षयति, यतः तस्य कक्षस्य शोधनार्थं सेवां गन्तव्यं भवति, यतः तस्य क्षतिग्रस्तदीपस्य मरम्मतं कर्तव्यं भवति, अथवा जलनलिकां अवरुद्धं भवति, यत् न्यूनतमं लक्ष्यं, अत्यन्तं अप्रत्यक्षं च कर्तुं शक्नोति सफल। अपि च, सः द्वौ जनान् प्रेषयितुं शक्नोति ये परस्परं न जानन्ति, ते क्रमशः अस्मिन् कक्षे बम्बं स्थापयितुं शक्नुवन्ति, येन तस्य सफलतायाः दरः वर्धते। इदानीं यदि भवन्तः अन्तः विस्फोटकं स्थापयितुं द्वौ अधिकारिणौ प्राप्नुवन्ति तर्हि तस्य प्रकाशनं सुलभं भविष्यति, अथवा सफलतां प्राप्तुं कठिनं भविष्यति, यतः अन्येषां ध्यानं आकर्षयिष्यति। अतः वयं द्रष्टुं शक्नुमः यत् एतेषां सन्देशानां विमोचनं एकप्रकारस्य संज्ञानात्मकयुद्धम् अस्ति, यत् बहिः जगति गलतसन्देशं, अथवा गलतवार्ता दातुं शक्यते, येन भवान् गलत् निर्णयं कर्तुं शक्नोति, इजरायलस्य गुप्तचरविभागः निर्दोषः इति चिन्तयितुं च शक्नोति .तस्य उत्तेजनसहितं यत् कर्तुं न शक्यते तत् इरान्देशे आन्तरिकसङ्घर्षाणां अभिप्रायः।

अवश्यं इरान् स्वयमेव वार्ता वा वक्तव्यं प्रकाशितवान्, अस्य विषये विस्तरेण, सः अपि तस्य अन्वेषणं कृतवान्, अतः सः सर्वोत्तमरूपेण जानाति यत् केन एतत् कृतम्, कथं प्राप्तम् इति स्वस्य लूपहोल्-विषये, यथा स्वस्य भविष्यस्य विषये It is Iran's व्यापारः अस्मिन् क्षेत्रे लूपहोल्स् बन्दं कर्तुं। परन्तु यतः सः इजरायलस्य विरुद्धं सैन्यप्रतिकारं करिष्यामि इति वक्तुं साहसं करोति, तस्मात् तस्य अर्थः अस्ति यत् एषः विषयः इजरायल्-देशेन एव कृतः इति सिद्धयितुं तस्य समीपे पूर्वमेव निश्चयात्मकानि प्रमाणानि सन्ति अन्यथा भवन्तः इजरायलविरुद्धं किमर्थं एतादृशं सैन्यप्रतिकारं कुर्वन्ति ? अतः वयं पश्यामः यत् एतादृशं संज्ञानात्मकं युद्धं सर्वदा सैन्यकार्यक्रमैः सह भवति स्म ।