2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
युक्रेनदेशः पुनः क्रीमियादेशे आक्रमणं करोति, रूसीपनडुब्बीम् डुबयति
"CCTV Military" इति प्रतिवेदनानुसारं अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः घोषितवान् यत् एकदिने पूर्वं युक्रेनदेशस्य क्षेपणास्त्रसेनायाः नौसेनायाः सहकार्यं कृत्वा क्रीमियादेशस्य सेवास्टोपोल् इत्यत्र रूसीसैन्यस्य उपरि आक्रमणं कृतम् एस-४०० केविमानविरोधी क्षेपणास्त्रम्तया प्रणाल्याः रूसी-कृष्णसागर-बेडायाः पनडुब्ब्याः "रोस्टोव्-ऑन्-डॉन्" इत्यनेन च एस-४०० प्रणाल्याः चतुर्णां प्रक्षेपकानाम् गम्भीरं क्षतिः अभवत्, "रोस्टोव्-ऑन्-डॉन्" इति पनडुब्बी च तत्रैव डुबत्
युक्रेन-सैनिकाः एकस्मिन् एव रूसी-पनडुब्बे द्विवारं आक्रमणं कृत्वा अन्ते तत् डुबन्ति स्म
"रोस्तोव्-ऑन्-डॉन्" इति पनडुब्बी रूसी-कृष्णसागर-बेडानां षट्-मुख्य-पनडुब्बीषु अन्यतमः इति कथ्यते, अस्य उपयोगः २०१४ तमस्य वर्षस्य डिसेम्बरमासे अभवत्, यस्य मूल्यं प्रायः ३० कोटि-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् २०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १३ दिनाङ्के शुष्कगोदीयां बहुभिः युक्रेन-क्रूज्-क्षेपणास्त्रैः प्रत्यक्षतया अस्य पनडुब्ब्याः प्रवेशः कृतः, येन पतङ्गस्य महती क्षतिः अभवत्
ततः रूसः तस्य मरम्मतं कृत्वा अद्यैव तस्य परीक्षणं आरब्धवान् । एतेन ज्ञायते यत् युक्रेनपक्षेण एतस्य कार्यस्य सावधानीपूर्वकं योजना कृता ।
रूसदेशस्य अन्यस्मिन् महत्त्वपूर्णविमानस्थानके युक्रेनदेशस्य ड्रोन्-यानेन आक्रमणं कृतम्
अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरलस्टाफः घोषितवान् यत् द्वितीयदिनाङ्कस्य सायंकालात् तृतीयदिनस्य प्रातःकाले यावत् युक्रेनदेशस्य सुरक्षासेवा, सामान्यरक्षागुप्तचरसंस्था, युक्रेनसेना च संयुक्तरूपेण आक्रमणं कृतवन्तः रूसस्य रोस्टोव् क्षेत्रे मोरोजोव्स्क् विमानस्थानके विशालः ड्रोन् आक्रमणः ।
युक्रेनदेशस्य मीडिया-माध्यमेषु उक्तं यत् युक्रेनदेशे कुलम् ४० ड्रोन्-यानानां उपयोगः कृतः, येषु १८ विमानाः लक्ष्यं सफलतया आहतवन्तः । रूसीवार्तायां उक्तं यत् रूसी-सु-३४-युद्धविमान-बम्ब-विमानाः, विमान-गोलाबारूद-आगाराः, उड्डयन-नियन्त्रण-केन्द्राणि च नष्टानि अथवा आहताः अभवन् । एषः तृतीयः मासः अस्ति यत् युक्रेनदेशेन विमानस्थानकस्य उपरि आक्रमणं कृतम् अस्ति ।