२०२४ तमे वर्षे राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः अन्तिमपक्षः झेजियांग-नगरस्य वुझेन्-नगरे आरभ्यते
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः अन्तिमपक्षस्य उद्घाटनसमारोहः अगस्तमासस्य १७ दिनाङ्के प्रातःकाले वुझेन् इन्टरनेट् लाइट् एक्स्पो केन्द्रे अभवत् अगस्तमासस्य १६ दिनाङ्कात् २० दिनाङ्कपर्यन्तं अन्तिमपक्षस्य समये देशस्य २६ प्रतियोगिताक्षेत्रेभ्यः कुलम् १५,००० अन्तिमपक्षस्य सदस्याः चतुर्णां वर्गेषु १९ स्पर्धासु प्रतिस्पर्धां कर्तुं टोङ्गक्सियाङ्ग-नगरस्य वुझेन्-नगरे एकत्रिताः अभवन् अन्तिमपक्षे प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते डिजिटलसाक्षरताविकासविषये संगोष्ठी अपि भविष्यति।
२०२४ तमे वर्षे राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः आयोजनं चीनविद्युत्सङ्घटनेन क्रियते तथा च टोङ्गक्सियाङ्गनगरीयजनसर्वकारेण आयोजितम् अस्ति यस्य विषयः "प्रौद्योगिकी किशोराः भविष्यस्य कृते स्वप्नानि निर्मान्ति" इति
चीन इलेक्ट्रॉनिक्स सोसायटी इत्यस्य परिषदः पार्टीसमितेः सचिवः झाङ्ग फेङ्गः अवदत् यत् प्रौद्योगिकीदृष्ट्या शक्तिशालिनः देशस्य निर्माणार्थं, प्रौद्योगिकीरूपेण शक्तिशालीदेशस्य निर्माणार्थं प्रतिभायाः आधारस्य सुदृढीकरणाय च युवानां समग्रवैज्ञानिकसाक्षरतायां सुधारः महत्त्वपूर्णः अस्ति। अस्माभिः मिलित्वा युवानां कृते उत्तमं वैज्ञानिकशिक्षावातावरणं निर्मातव्यं, येन ते अल्पवयसा एव विज्ञानस्य संपर्कं, अवगन्तुं, प्रेम्णः च भवितुम् अर्हन्ति, तथा च वैज्ञानिकभावनायाः नवीनताचेतनायाः च निरन्तरं संवर्धनं कर्तुं शक्नुवन्ति। राष्ट्रीययुवासूचनासाक्षरताप्रतियोगितायां भागं गृहीत्वा ते बहुमूल्यं वैज्ञानिकं प्रौद्योगिकी च ज्ञानं अनुभवं च प्राप्नुयुः, येन न केवलं तेषां क्षितिजं विस्तृतं भविष्यति, तेषां चिन्तनं समृद्धं च भविष्यति, अपितु सहकार्यस्य आदानप्रदानस्य च माध्यमेन तेषां निरन्तरं विकासः प्रगतिः च भविष्यति।
टोङ्गक्सियाङ्ग-नगरपालिका-समितेः सचिवः यु हुइयोउ स्वभाषणे अवदत् यत् टोङ्गक्सियाङ्ग-नगरं विश्व-अन्तर्जाल-सम्मेलनस्य स्थायि-स्थलम् अस्ति वयम् अत्र विश्वस्य अन्तर्जालस्य भविष्यं द्रष्टुं प्रतीक्षामहे, अपि च वयं... चीनस्य अन्तर्जालः बहुसंख्यकयुवकानां मध्ये। गतवर्षात् आरभ्य टोङ्गक्सियाङ्ग-नगरे क्रमशः २०२३ तमे वर्षे राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः अन्तिमपक्षः, २०२३ तमे वर्षे वुझेन्-अन्तर्राष्ट्रीयशैक्षिकरोबोट्-महोत्सवः, ENJOY AI २०२३ वैश्विक-अन्तिम-क्रीडा इत्यादीनां बृहत्-परिमाणस्य युवानां विज्ञान-प्रौद्योगिकी-प्रतियोगितानां आयोजनं कृतम् अस्ति अस्मिन् वर्षे २०२४ तमस्य वर्षस्य राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः अन्तिमपक्षस्य अतिरिक्तं राष्ट्रिययुवाकृत्रिमबुद्धिः नवीनताचैलेन्जः, "वुझेन् कप" वैश्विकनवाचारोद्यमप्रतियोगिता इत्यादयः महत्त्वपूर्णाः कार्यक्रमाः अपि भविष्यन्ति "युवा" "सूचनाकरणम्" इति तत्त्वद्वयं जनान् अपेक्षाभिः असीमितकल्पनाभिः च परिपूर्णं करोति ।
अस्मिन् स्पर्धायां प्रारम्भिकपरिक्रमा, सेमीफाइनल्, अन्तिमपक्षस्य च त्रिस्तरीयप्रतियोगिताव्यवस्था स्वीक्रियते । अतः पूर्वं प्रत्येकस्य विभागस्य क्रीडकाः मेमासे प्रारम्भिकपरिक्रमद्वयं, जुलैमासे पुनः मेलनं च गतवन्तः आसन् । आयोजकसमित्याः अनुसारं देशे सर्वत्र २२०,००० तः अधिकाः युवानः अस्मिन् स्पर्धायां भागं गृहीतवन्तः, यत् वर्षे वर्षे ८०% अधिकं वृद्धिः अभवत्; वर्षे वर्षे ५०% इत्यस्य; तेषु ग्राफिकल प्रोग्रामिंग चैलेन्ज तथा पायथन् प्रोग्रामिंग चैलेन्ज इति द्वौ वर्गौ अस्मिन् स्पर्धायां सर्वाधिकं आवेदकानां संख्या अस्ति, यत्र ७,००० तः अधिकाः जनाः अन्तिमपक्षं प्रति प्रस्थिताः, येन वर्तमानसमाजस्य प्रोग्रामिंगशिक्षायाः उच्चं बलं व्यापकचिन्ता च प्रतिबिम्बितम् अस्ति अस्मिन् वर्षे प्रथमवारं हाङ्गकाङ्ग-मकाओ-देशयोः "अण्डरवाटर अनमैन्ड् सिस्टम्स् चैलेन्ज" इत्यस्य अन्तिमपक्षे भागं ग्रहीतुं दलस्य आयोजनं कृतम् ।
अस्याः स्पर्धायाः प्रतियोगितावस्तूनाम् औपचारिकप्रतियोगितायाः त्रयः वर्गाः, एकः दिशात्मकः आमन्त्रणप्रतियोगितावर्गः च अन्तर्भवति । औपचारिकप्रतियोगितायां त्रिषु वर्गेषु १७ प्रतियोगिताः सन्ति: बुद्धिमान् अनुप्रयोगाः, एल्गोरिदमिकचिन्तनं, स्वतन्त्रं नवीनता च प्रतियोगितापरियोजनासु बुद्धिमान् परिवहनकर्ता मुक्तस्रोतचुनौत्यं, मुक्तस्रोतहोङ्गमेङ्ग-इञ्जिनीयरिङ्गप्रतियोगिता, इलेक्ट्रॉनिकनवाचारनिर्माणप्रतियोगिता, मंगलजीवनस्य चुनौती, तथा च the Tiangong Creation Challenge इति अन्याः परियोजनाः, ये अतीव चुनौतीपूर्णाः आनन्ददायकाः च सन्ति। तेषु मानवरहितविमानविषयस्पर्धा २०१७ तः प्रचलति, यत्र बाधाप्रतियोगिता, प्रोग्रामिंगप्रतियोगिता च सन्ति चीन इलेक्ट्रॉनिक्स सोसायटी इत्यस्य विज्ञानलोकप्रियीकरणप्रशिक्षणविभागस्य उपनिदेशकः प्रतियोगितायाः आयोजकसमितेः महासचिवः च याङ्ग जिन् इत्यस्य मते छात्राणां कृते ड्रोन् अतीव लोकप्रियः सूचनाप्रौद्योगिकीशिक्षणवाहकः अस्ति, तेषां अनुप्रयोगपरिदृश्याः च अतीव व्यापकाः सन्ति, विशेषतः 1990 तमे वर्षे निम्न-उच्चतायाः अर्थव्यवस्थायाः प्रबलतया विकासस्य सन्दर्भः अस्मिन् परिस्थितौ मानवरहितविमानानाम् शिक्षणस्य विकासस्य उत्तमाः सम्भावनाः सन्ति । मुख्यतया ग्रामीणप्राथमिकमाध्यमिकविद्यालयानां विशेषशिक्षासमूहानां च सूचनाप्रौद्योगिकीस्तरस्य सत्यापनम् उद्दिश्य द्वे दिग्निमन्त्रणप्रतियोगितौ स्तः प्रतियोगितायाः मुख्यस्थलं वुझेन् अन्तर्जालप्रकाश एक्स्पो केन्द्रे स्थितम् अस्ति, यत्र झेजियांग संचारविश्वविद्यालयस्य वुझेन् परिसरे, टोङ्गक्सियाङ्ग-तकनीशियन-महाविद्यालये, ली निङ्ग्-क्रीडा-उद्याने च त्रीणि अतिरिक्तानि स्थलानि सन्ति
२०२४ तमे वर्षे राष्ट्रिययुवासूचनासाक्षरताप्रतियोगितायाः महत्त्वपूर्णशैक्षणिकविनिमयक्रियाकलापानाम् एकः इति नाम्ना "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां डिजिटलसाक्षरताविकासगोष्ठी" वुझेन्विश्वअन्तर्जालविज्ञानप्रौद्योगिकीसंग्रहालये १८ तमे दिनाङ्के भविष्यति शिक्षा, विज्ञानलोकप्रियीकरणं तथा अन्ये सम्बद्धाः क्षेत्राणि "स्मार्टशिक्षा" "डिजिटलभविष्यम् - नवीनयुगे युवानां नवीनताक्षमतायाः डिजिटलसाक्षरतायाश्च संवर्धनम्", विषयप्रतिवेदनानि, अनुप्रयोगसाझेदारी, गोलमेजमञ्चाः च सन्ति
राष्ट्रीययुवासूचनासाक्षरताप्रतियोगिता "विश्वरोबोटसम्मेलनयुवारोबोटडिजाइन तथा सूचनासाक्षरताप्रतियोगिता" इत्यस्य महत्त्वपूर्णकार्यक्रमेषु अन्यतमः अस्ति यत् "२०२२-२०२५ विद्यालये प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां कृते राष्ट्रियप्रतियोगितानां सूची" इति वर्ष" तथा शिक्षामन्त्रालयस्य प्रथमेषु "श्वेतसूची" प्रतियोगितासु अन्यतमः अस्ति। परियोजना। प्रतियोगितायाः उद्देश्यं युवानां वैज्ञानिकरुचिं कल्पनाञ्च उत्तेजितुं, अनुसन्धानस्य, नवीनतायाः, सृष्टेः च वैज्ञानिकभावनायाः व्यावहारिकक्षमतायाश्च संवर्धनं भवति; वैज्ञानिकसंशोधनक्षमतायुक्ताः नवीनताप्रतिभाः नवीनप्रतिभाः च।
२०१३ तः एषा प्रतियोगिता क्रमशः नववारं सफलतया आयोजिता अस्ति, तथा च संयुक्तराष्ट्रसङ्घस्य २९ तमे ३० तमे च अन्तर्राष्ट्रीयविज्ञानशान्तिसप्ताहे "उत्कृष्टक्रियाकलापपुरस्कारः" "विशेषयोगदानपुरस्कारः" च प्राप्तवान् स्पर्धा सर्वदा "मुक्तस्रोतस्य, मुक्तता, जनकल्याणं, नवीनता च" इति लक्षणानाम्, विज्ञानस्य लोकप्रियतायाः जनकल्याणप्रकृतेः च पालनम् करोति