समाचारं

राष्ट्रीयसांख्यिकीयब्यूरो : अग्रिमे चरणे अस्माभिः महाविद्यालयस्नातकानाम् अन्येषां च युवानां समूहानां रोजगारं सर्वोच्चप्राथमिकतारूपेण स्थापयितुं आग्रहः करणीयः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य १५ दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन जुलैमासे राष्ट्रिय अर्थव्यवस्थायाः कार्यप्रदर्शनस्य परिचयार्थं पत्रकारसम्मेलनं कृतम् ।
सभायां राष्ट्रियसांख्यिकीयब्यूरो-संस्थायाः राष्ट्रिय-आर्थिक-व्यापक-सांख्यिकीय-विभागस्य प्रवक्ता, मुख्य-अर्थशास्त्री, निदेशकः च लियू ऐहुआ इत्यनेन उक्तं यत्, दलस्य केन्द्रीयसमितिः, राज्यपरिषदः च रोजगारस्य स्थिरीकरणाय महत् महत्त्वं ददति, तथा च विभिन्नाः क्षेत्राः विभागाः च निरन्तरं भवन्ति रोजगार-उद्यम-नीतिषु सुधारं कर्तुं तथा च रोजगार-लोकसेवा-व्यवस्थायां सुधारं कर्तुं बहु-चैनेल्-माध्यमेन रोजगार-स्थानस्य विस्तारं कर्तुं, महाविद्यालय-स्नातक-इत्यादीनां युवानां रोजगार-उद्यम-विषये ध्यानं दत्तुं, अन्येषां प्रमुख-समूहानां कृते रोजगार-प्रवर्धनस्य समन्वयं कर्तुं च।
▲सम्मेलनस्थलम्
जुलाईमासस्य आँकडानां आधारेण अस्मिन् वर्षे सामान्यतया रोजगारस्य स्थितिः स्थिरः एव अस्ति । प्रथमं नगरीयसर्वक्षणं कृतं बेरोजगारीदरं ऋतुकाले वर्धते । जुलैमासे राष्ट्रियनगरसर्वक्षणितबेरोजगारीदरः ५.२% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.२ प्रतिशताङ्कस्य वृद्धिः, परन्तु गतवर्षस्य समानकालस्य अपेक्षया ०.१ प्रतिशताङ्कः न्यूनः राष्ट्रीयनगरीयसर्वक्षणं कृतं बेरोजगारीदरं गतमासस्य तुलने वर्धिता, मुख्यतया पारम्परिकस्नातकऋतुस्य प्रभावस्य कारणतः, यदा अद्यतनमहाविद्यालयस्नातकाः श्रमविपण्ये प्रवेशार्थं विद्यालयं त्यक्त्वा गमने एकाग्रतां कृतवन्तः। ३१ बृहत्नगरेषु सर्वेक्षणं कृतेन नगरीयबेरोजगारीदरेण न्याय्यं चेत्, जुलाईमासे ५.३% आसीत्, यत् पूर्वमासस्य अपेक्षया ०.४ प्रतिशताङ्कस्य वृद्धिः अस्ति यतोहि महाविद्यालयस्य स्नातकानाम् विद्यालयं त्यक्त्वा गच्छन्तीनां एकाग्रता बृहत्नगरेषु अधिकं प्रमुखा अस्ति surveyed urban unemployment rate in 31 large cities गतवर्षस्य समानकालस्य अपेक्षया अद्यापि 0.1 प्रतिशताङ्कः न्यूनः आसीत्। तदतिरिक्तं प्रवासीश्रमिकाणां रोजगारः मूलतः स्थिरः एव तिष्ठति । जुलैमासे प्रवासीकृषिपञ्जीकृतश्रमबलस्य नगरीयसर्वक्षणितबेरोजगारीदरः ४.९% आसीत्, यत् पूर्वमासात् ०.२ प्रतिशताङ्कवृद्धिः, राष्ट्रियनगरसर्वक्षणितबेरोजगारीदरात् ०.३ प्रतिशताङ्कः न्यूनः च आसीत्
लियू ऐहुआ इत्यनेन उक्तं यत् यथा यथा विभिन्ननीतीनां प्रभावाः निरन्तरं मुक्ताः भवन्ति, अर्थव्यवस्थायाः पुनः उत्थानं भवति तथा च नूतनानां उत्पादकशक्तीनां विकासेन नूतनानां रोजगारस्य निर्माणं त्वरितं भवति तथा तथा रोजगारस्य स्थितिः सामान्यतया स्थिरः एव तिष्ठति इति अपेक्षा अस्ति। परन्तु तत्सह, अस्माभिः एतदपि अवश्यं ज्ञातव्यं यत् कुलरोजगारस्य दबावः अद्यापि वर्तते, कार्याणि प्राप्तुं श्रमिकनियुक्तौ च कठिनतायाः संरचनात्मकविरोधः अद्यापि तुल्यकालिकरूपेण प्रमुखः अस्ति, तथा च केषाञ्चन उद्योगानां प्रमुखसमूहानां च रोजगारः अद्यापि दबावेन वर्तते। अग्रिमे चरणे अस्माभिः महाविद्यालयस्नातकानाम् इत्यादीनां युवानां समूहानां रोजगारस्य सर्वोच्चप्राथमिकता दातुं आग्रहः करणीयः, उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं अधिकप्रयत्नाः करणीयाः |.
रेड स्टार न्यूजस्य मुख्यसम्वादकः वु याङ्गः बीजिंगतः वृत्तान्तं ददाति
सम्पादक गुओ यू सम्पादक वी कोंगमिंग
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया