समाचारं

झाङ्गझौ सुप्तक्रीडास्थलानि उत्तेजितुं जनसामान्यं प्रति विद्यालयक्रीडास्थलानि उद्घाटयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

झाङ्गझौ-नगरेण समीपस्थेषु फिटनेस-व्यायामेषु जनसमूहस्य आवश्यकतानां पूर्तये स्वस्य विद्यालयस्य क्रीडास्थलानि जनसामान्यस्य कृते उद्घाटितानि, तथैव सुरक्षाप्रबन्धनव्यवस्थायां निरन्तरं सुधारं कुर्वन् अस्ति——
सुप्तं क्रीडाङ्गणं चलतु
१६ दिनाङ्के सायंकाले नागरिकाः झाङ्गझौ क्रमाङ्कस्य ३ प्रयोगात्मकप्राथमिकविद्यालयस्य क्रीडाङ्गणे भ्रमणं कृतवन्तः । फोटो लिन् यान्फेन् द्वारा
दक्षिणपूर्व नेट् इत्यनेन १८ अगस्तदिनाङ्के ज्ञापितं (फुजियान् दैनिकस्य संवाददाता हुआङ्ग जिओयिंग्, पान युआन्युआन् च) पेरिस ओलम्पिकस्य समाप्तिः अधुना एव अभवत् "ओलम्पिकज्वरः" राष्ट्रियसुष्ठुतायां ईंधनं योजितवान्, तथा च झाङ्गझौ नागरिकानां क्रीडायाः उत्साहः निरन्तरं वर्धमानः अस्ति।
२०२४ तमे वर्षे जनानां कृते झाङ्गझौ नगरपालिकादलसमितेः नगरसर्वकारस्य च व्यावहारिकपरियोजनासु अन्यतमत्वेन झाङ्गझौनगरस्य ३४ विद्यालयानां क्रीडास्थलानि सर्वाणि नवीनीकरणं कृत्वा उन्नयनं कृत्वा जनसामान्यं प्रति उद्घाटितानि सन्ति, येन सामान्यजनाः मज्जां आनन्दयितुं शक्नुवन्ति क्रीडाः "तेषां द्वारे"।
क्रीडासंसाधनानाम् पुनरुत्थानाय स्थलानि उद्घाटितानि
सायंकाले झाङ्गझौ-नगरस्य लोङ्ग्वेन्-मण्डले स्थिते होङ्गपु-प्राथमिकविद्यालय-क्रीडाङ्गणे बहवः नागरिकाः व्यायामं कुर्वन्ति स्म, बालकाः स्वपितृणां अनुसरणं कुर्वन्ति स्म, दम्पतयः च वॉलीबॉल-क्रीडायाः अभ्यासं कुर्वन्ति स्म
"अहं सायंकाले कार्यात् अवतरित्वा व्यायामार्थं किलोमीटर्द्वयं दूरं जियांग्बिन्-मार्गं प्रति धावन् आसीत्। अधुना मम गृहस्य पुरतः क्रीडाक्षेत्रं निःशुल्कं उद्घाटितम् अस्ति। तत् वस्तुतः सुविधाजनकं हृदयस्पर्शी च अस्ति कै-महोदयः होङ्गपु हाओयुआन् इत्यत्र निवसति इति प्रसन्नतया अवदत्।
होङ्गपु प्राथमिकविद्यालयः सघनजनसंख्यायुक्ते नगरीयक्षेत्रे स्थितः अस्ति तथा च तस्य परितः सार्वजनिकक्रीडास्थलानां अभावः अस्ति विद्यालयस्य क्रीडाङ्गणं नागरिकानां व्यायामार्थं प्रथमः विकल्पः अभवत्
अस्मिन् वर्षे जुलैमासस्य प्रथमदिनात् आरभ्य होङ्गपु प्राथमिकविद्यालयस्य क्रीडाङ्गणं आधिकारिकतया सर्वेषां कृते उद्घाटितं भविष्यति। उद्घाटनस्य समयः प्रतिशनिवासरे, रविवासरे, शिशिर-ग्रीष्मकालीन-अवकाशेषु, वैधानिक-अवकाशेषु च प्रातः ७:००-११:०० वादनेषु सायं ४:००-८:०० वादनेषु च भवति । सम्प्रति मुक्तक्षेत्राणि सन्ति ट्रैक-एण्ड्-फील्ड्-क्षेत्राणि, बहिः बास्केटबॉल-क्रीडाङ्गणानि, बहिः फुटबॉल-क्रीडाङ्गणानि च ।
जनसामान्यं प्रति उच्चगुणवत्तायुक्तानि सेवानि प्रदातुं विद्यालयेन उद्घाटनात् पूर्वं स्थलस्य नवीनीकरणं उन्नयनं च कृतम् । "अस्माभिः बास्केटबॉल-क्रीडाङ्गणं, उष्णजल-कक्षः, क्रीडाङ्गणे सौर-प्रकाशाः च योजिताः।"
क्षियाङ्गचेङ्ग-मण्डलस्य शिटिङ्ग्-केन्द्रीय-प्राथमिक-विद्यालयः प्रथमः अस्मिन् वर्षे एप्रिल-मासस्य प्रथमे दिने सर्वेषां कृते उद्घाटितः आसीत् । यतो हि वसन्त-ग्रीष्म-ऋतौ बहु वर्षा भवति, अतः विद्यालये जनसामान्यस्य कृते उद्घाटितेषु क्षेत्रेषु आन्तरिक-क्रीडा-स्थलानि समाविष्टानि सन्ति, येन नागरिकानां कृते विविध-जलवायु-क्षेत्रेषु आरामदायक-क्रीडा-स्थलानि भवितुम् अर्हन्ति
"अस्माभिः त्रयाणां शिक्षणभवनानां उन्नततलानाम् उपयोगेन आन्तरिकक्रीडास्थलानां निर्माणं कृतम्, यत्र कुलक्षेत्रं १,००० वर्गमीटर् अधिकं भवति, शिटिङ्ग् केन्द्रीयप्राथमिकविद्यालयस्य प्राचार्यः ज़ौ जिन्झौ इत्यनेन पत्रकारैः उक्तं यत् ते क ट्रेडमिल् इत्यनेन इण्डोर-स्थलं प्रति गत्वा बैडमिण्टन-जालानि, बास्केटबॉल-स्थानानि इत्यादीनि सुविधानि क्रीतानि स्थापितानि च ।
"विद्यालयस्य क्रीडास्थलस्य संसाधनाः सप्ताहान्ते, वैधानिकविश्रामदिनेषु, शीतकालस्य, ग्रीष्मकालीनावकाशस्य च सुप्तावस्थायां भवन्ति। सामाजिकक्रीडास्थलसंसाधनानाम् अभावं न्यूनीकर्तुं तथा च राष्ट्रियसुष्ठुतायाः प्रवर्धनं त्वरयितुं एतेषां संसाधनानाम् पुनरुत्थानस्य महत्त्वम् अस्ति chief of the Sports, Health, Arts and Languages ​​Section of the Zhangzhou Municipal Education Bureau परिचयस्य अनुसारं, 2023 तः आरभ्य, झाङ्गझौ “समाजाय विद्यालयस्य क्रीडास्थलानि उद्घाटयितुं” निजीव्यावहारिकपरियोजनारूपेण द्वौ वर्षौ यावत् निरन्तरं समावेशयिष्यति। एतावता ८६ विद्यालयक्रीडास्थलानि जनसामान्यस्य कृते उद्घाटितानि सन्ति, येन केषुचित् परितः समुदायेषु अपर्याप्तसुष्ठुतासुविधानां, स्थलानां च समस्यायाः प्रभावी समाधानं जातम्।
परिसरस्य सुरक्षायाः रक्षणार्थं द्वाराणां रक्षणं कुर्वन्तु
विद्यालयस्य क्रीडास्थलानां उद्घाटनानन्तरं परिसरस्य सुरक्षा कथं सुनिश्चिता भवति? संवाददाता ज्ञातवान् यत् सम्प्रति, विद्यालयाः मुख्यतया परिसरक्रीडायां प्रवेशं कुर्वतां जनानां पञ्जीकरणार्थं ऑनलाइन + ऑफलाइन पद्धतीनां संयोजनस्य उपयोगं कुर्वन्ति।
झाङ्गझौ क्रमाङ्कस्य ३ प्रयोगात्मकप्राथमिकविद्यालयं उदाहरणरूपेण गृहीत्वा विद्यालयः WeChat आधिकारिकखाताआरक्षणस्य स्थले आरक्षणस्य च द्वौ पद्धतौ प्रदाति। WeChat आधिकारिक खाते आरक्षणं कुर्वन् भवद्भिः स्वनाम, मोबाईल-फोन-सङ्ख्या, उपयोगस्य तिथिः, समय-अवधिः च पूरयितव्यः ये जनाः ऑनलाइन-आरक्षणं कर्तुं असुविधां अनुभवन्ति ते अपि प्रत्यक्षतया विद्यालयं गत्वा कर्मचारिभिः सह सहकार्यं कर्तुं शक्नुवन्ति पञ्जीकरणं कर्तुं। होङ्गपु प्राथमिकविद्यालयः परिसरे प्रवेशं कुर्वन्तः जनानां गणनां प्रबन्धनं च कर्तुं स्थले एव पासकार्ड् निर्गन्तुं पद्धतिं प्रयुङ्क्ते ।
"अस्माकं अभिगमननियन्त्रणप्रणाल्यां मुखपरिचयकार्यं भवति तथा च आगन्तुकानां जनानां कृते सूचनां प्रविष्टुं शक्नोति।" शिक्षकान् छात्रान् च परिसरस्य सुरक्षां पूर्णतया सुनिश्चित्य पृथक्करणम्।
सत्कार्यं सम्यक् कर्तुं होङ्गपु प्राथमिकविद्यालयेन उद्घाटनसमये प्रबन्धनसेवाः प्रदातुं शिक्षकानां स्वयंसेवीदलं स्थापितं अस्ति। "अस्माकं विद्यालयस्य मध्यमस्तरीयाः प्रबन्धनकार्यकर्तारः प्रशासनिककर्मचारिणः च सर्वे स्वयंसेवीदलस्य सदस्याः सन्ति। ते स्थले व्यवस्थां निर्वाहयितुम् उद्घाटनसमये अनियमितनिरीक्षणं कुर्वन्ति उत्तमं कार्यं कर्तुं उत्तरदायी भवतु रसदसमर्थनकार्यम्।
परिसरे क्रीडाक्रियासु यदि कश्चन चोटितः भवति तर्हि कस्य उत्तरदायित्वं भवति ? स्थलानां उद्घाटनस्य विषये विद्यालयानां चिन्ता न्यूनीकर्तुं ८६ विद्यालयाः सार्वजनिकदायित्वबीमा क्रीतवन्तः इति अवगम्यते।
यदा जनसामान्यं प्रति उद्घाटितं भवति, जनानां प्रवाहः वर्धते तदा विद्यालयस्य सुविधानां समये कथं परिपालनं कर्तुं शक्यते? लिन् हैनिङ्ग् इत्यनेन उक्तं यत्, "विद्यालयस्य क्रीडास्थलानां उद्घाटनं जनसामान्यं प्रति सक्रियरूपेण प्रवर्धयितुं प्रान्तीय, नगरपालिका, काउण्टी-स्तरीयवित्तैः प्रत्येकं विद्यालयं एकलक्ष युआन् वित्तपोषणसहायता प्रदत्ता, यस्य उपयोगः नवीनीकरणाय दैनिकं च भविष्यति विद्यालयस्य मुक्तसुविधानां प्रबन्धनं परिपालनं च।"
साक्षात्कारे संवाददाता ज्ञातवान् यत् विद्यालयस्य क्रीडास्थलानि सर्वेषां कृते उद्घाटितानि सन्ति, येन न केवलं जनसमूहस्य सुविधा भवति, अपितु विद्यालयस्य प्रबन्धने काश्चन आव्हानानि अपि आनयन्ति। "अधिकांशजनाः परिसरस्य वातावरणस्य सम्यक् पालनं कर्तुं शक्नुवन्ति, परन्तु अल्पसंख्याकाः जनाः अपि सन्ति ये क्रीडाङ्गणं कचरान् पातयन्ति।" सः जनसमूहं सभ्यव्यायामार्थं विद्यालयं गन्तुं, विद्यालयप्रबन्धनस्य आज्ञापालनं कर्तुं, सार्वजनिकसुविधानां पर्यावरणस्य च परिचर्याम् कर्तुं आह्वानं कृतवान् यत् एतेन एव जनानां आजीविकायाः ​​कृते एषः व्यावहारिकः विषयः स्थायिरूपेण कार्यान्वितः भवितुम् अर्हति।
अग्रिमे चरणे, झाङ्गझौ "सशर्त उद्घाटनस्य, सीमितसमयस्य सीमितयातायातप्रबन्धनस्य च" पद्धतिं स्वीकुर्यात्, तथा च विद्यालयस्य सामान्यशिक्षां शिक्षणं च, प्रशिक्षणप्रतियोगितानि, पाठ्येतरक्रीडाक्रियाकलापाः, सुरक्षां च सुनिश्चित्य, तदनुसारं सुनिश्चित्य इति आधारेण पदानुक्रमितप्रबन्धनस्य सिद्धान्तः, विद्यालयस्य प्रचारं निरन्तरं कुर्वन्तु ( बालवाड़ी, विशेषशिक्षाविद्यालयाः, आवासीयछात्रैः सह प्राथमिकमाध्यमिकविद्यालयाः च विहाय पात्राः बहिः क्रीडाङ्गणाः, न्यायालयाः, ट्रैक एण्ड् फील्ड् ट्रैक, फिटनेस उपकरणम् इत्यादयः, सर्वेषां कृते उद्घाटिताः सन्ति शिशिरस्य ग्रीष्मकालस्य च अवकाशेषु, सप्ताहान्तेषु, वैधानिकविरामदिनेषु च अशिक्षणसमयेषु नियुक्त्या व्यवस्थितरूपेण .
प्रतिवेदन/प्रतिक्रिया