2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शीआन् इन्स्टिट्यूट् आफ् माइक्रोइलेक्ट्रॉनिक्स टेक्नोलॉजी इत्यस्य वीचैट् सार्वजनिकलेखेन १६ दिनाङ्के एकं मृत्युपत्रं प्रकाशितम् अस्ति यत् चीनस्य साम्यवादी दलस्य सदस्यः, चीनी विज्ञान अकादमीयाः शिक्षाविदः, मम देशस्य प्रसिद्धः कम्प्यूटरविशेषज्ञः कामरेड् शेन् ज़ुबाङ्गः तथा चीन-एरोस्पेस्-इलेक्ट्रॉनिक्स-प्रौद्योगिकी-अकादमीयाः शीआन्-सूक्ष्म-इलेक्ट्रॉनिक्स-प्रौद्योगिकी-संस्थायाः एकः शोधकः, २०२४ तमे वर्षे रोगस्य अप्रभावि-उपचारस्य कारणेन मृतः आयुः ९२ ।
सार्वजनिकसूचनाः दर्शयन्ति यत् शेन् ज़ुबाङ्गः सङ्गणकनिर्माणविशेषज्ञः, चीनदेशे चिप्सङ्गणकस्य अग्रणीः, अधिवक्ता च, चीनीयविज्ञानअकादमीयाः शिक्षाविदः, राष्ट्रियविज्ञानप्रौद्योगिकीप्रगतिःपुरस्कारस्य विजेता च अस्ति शेन् ज़ुबाङ्ग् इत्यस्य जन्म १९३३ तमे वर्षे जनवरीमासे १० दिनाङ्के हुनान्-देशस्य लिन्ली-नगरे अभवत् । १९५३ तमे वर्षे वुहानविश्वविद्यालयस्य गणितविभागे प्रवेशं प्राप्तवान् । १९५६ तमे वर्षे सः दलं सम्मिलितवान्, तस्मिन् एव वर्षे पेकिङ्ग् विश्वविद्यालयस्य गणितं यान्त्रिकविभागे सङ्गणकविज्ञानस्य अध्ययनार्थं स्थानान्तरितः । १९६५ तमे वर्षे चीनीयविज्ञान-अकादमीयाः (७७१ तमे संस्थायाः पूर्ववर्ती) १५६ तमे अभियांत्रिकीविभागे स्थानान्तरितः । १९९७ तमे वर्षे नवम्बरमासे सः चीनीयविज्ञान-अकादमीयाः शिक्षाविदः इति निर्वाचितः ।
चीनस्य कम्प्यूटर सोसायटी इत्यस्य अनुसारं १९५० तमे दशके शेन् ज़ुबाङ्ग् इत्यनेन "द्वयोः बम्बयोः एकः उपग्रहः च" इति विशेषसूक्ष्मसङ्गणकानां विकासे भागः गृहीतः, तथा च मम देशस्य प्रथमस्य लघु-मध्यम-परिमाणस्य एकीकृत-सर्किट-रॉकेट-वाहन-सङ्गणकस्य क्रमेण डिजाइनं कृतम् , तथा बहुविध-अभिन्न-दोष-शुद्धिकरणस्य नूतन-पद्धतिः प्रस्ताविता पद्धतयः, नवीन-रॉकेट-वाहित-वृद्धि-सङ्गणक-वास्तुकला, रॉकेट-नियन्त्रण-प्रणाली-सङ्गणक-परीक्षण-विधिभिः च प्रौद्योगिकी-नवीनीकरणानां सफलता प्राप्ता अस्ति
१९७० तमे दशके विदेशीयप्रतिबन्धनाकाण्डं भङ्गयितुं सः सङ्गणकनिर्देशसमूहान्, वास्तुकला, तर्कनिर्माणसमाधानं च समाविष्टं स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तैः घरेलुएकीकृतपरिपथानाम् सूक्ष्मसङ्गणकानां च विषये शोधकार्यं कर्तुं अग्रणीः भूत्वा बृहत्परिमाणस्य सफलतापूर्वकं विकासं कृतवान् integrated circuit 16-bit microcomputer चीनस्य चिप् सङ्गणके ऐतिहासिकं सफलतां प्राप्तवान् अन्तर्राष्ट्रीयसङ्गणकविकासस्तरस्य तालमेलं च कृतवान् ।
१९८० तमे दशके शेन् ज़ुबाङ्ग् इत्यनेन डिजिटल सिग्नल प्रोसेसर चिप्स्, फिक्स्ड-पॉइण्ट् तथा फ्लोटिंग्-पॉइण्ट् ३२-बिट् आरआईएससी माइक्रोप्रोसेसर चिप्स्, प्रति सेकण्ड् ३२० मिलियनवारं एमपीपी सिस्टम्-स्तरस्य चिप्स्, एमपीपी कम्प्यूटर् इत्यादीनां डिजाइनस्य, अनुसन्धानस्य च अध्यक्षतां कर्तुं आरब्धम्
विगत 10 वर्षेषु सः सङ्गणक-अनुप्रयोग-प्रोग्रामिंग-भाषासु, डिजाइन-आर्किटेक्चर-प्रणाली-स्तरस्य चिप्-कार्यन्वयन-प्रौद्योगिक्याः विषये अभिनव-संशोधनार्थं समर्पितवान्, स्वाभाविकतया सङ्गणक-समय-अन्तरिक्ष-गणनाम् एकीकृत्य, चीन-देशस्य स्व-डिजाइन-सङ्गणक-प्रणाली-स्तरीय-चिप्स-इत्यस्य स्वप्नस्य साकारं कृतवान् च .
२०१६ तमे वर्षे शिक्षाविदः शेन् ज़ुबाङ्गः चीनसङ्गणकसङ्घस्य आजीवनं उपलब्धिपुरस्कारं प्राप्तवान् ।
शेन Xubang Xi'an सूक्ष्म इलेक्ट्रॉनिक्स प्रौद्योगिकी अनुसंधान संस्थान
मृत्युपत्रस्य पूर्णः पाठः यथा अस्ति ।
चीनस्य साम्यवादीदलस्य सदस्यः, चीनी विज्ञान-अकादमीयाः शिक्षाविदः, मम देशे प्रसिद्धः कम्प्यूटर-विशेषज्ञः, चीन-एरोस्पेस्-इलेक्ट्रॉनिक्स-प्रौद्योगिकी-अकादमीयाः शीआन् सूक्ष्म-विद्युत्-प्रौद्योगिकी-संस्थायाः शोधकः च सहचरः शेन् जूबाङ्गः, २०२४ तमस्य वर्षस्य अगस्तमासस्य १६ दिनाङ्के प्रातः १:४३ वादने शीआन्-नगरे अप्रभाविचिकित्सायाः कारणेन मृतः ।
कामरेड् शेन् ज़ुबाङ्गस्य शवस्य विदाईसमारोहः २०२४ तमस्य वर्षस्य अगस्तमासस्य २० दिनाङ्के प्रातः ९ वादने शीआन् अन्त्येष्टिगृहस्य क्षियानिङ्ग् हॉल इत्यत्र भवितुं निश्चितः अस्ति इतः परं क्षियान् सूक्ष्मविद्युत्प्रौद्योगिकीसंशोधनसंस्थायाः (संख्या १९८, ताइबाई) अनुसंधानविकासभवनस्य प्रथमतलस्य लॉबीमध्ये कामरेड् शेन् ज़ुबाङ्गस्य स्मारकभवनं (१६ अगस्तदिनाङ्के १५:०० वादने उद्घाट्यते) स्थापितं भविष्यति दक्षिणमार्गः, यान्टामण्डलं, क्षियान्-नगरं) सर्वेषां वर्गानां जनानां कृते स्मर्तुं शक्यते ।
एतत् मम दुःखदं मृत्युपत्रम् अस्ति।
मृतकस्य पक्षतः शोकसन्देशं प्रेषितवन्तः वा माला प्रेषितवन्तः यूनिटाः, नेतारः, सहकारिणः, मित्राणि च १९ अगस्तदिनस्य मध्याह्न १२:०० वादनात् पूर्वं निम्नलिखितसहचरैः सह सम्पर्कं कुर्वन्तु।
अस्पताल के सम्पर्क व्यक्ति : शेन Jingqiu 13910211580
सम्पर्क व्यक्ति : वांग जिआताई 13571868305
ली काङकाई१८६२९१९५०९८
छात्र सम्पर्क: लियू ज़ेक्सियांग 18991918473
पारिवारिक सम्पर्क : ली ताओ 18792817888
फैक्सः ०२९-८९५२२७७१
कामरेड शेन् ज़ुबाङ्ग इत्यस्य अन्त्येष्टिकार्यसमूहः
२०२४ अगस्ट १६ तारिख