2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
*अयं लेखः २०२४ तमे वर्षे "अर्धचन्द्रवार्ता" इत्यस्य १५ तमे अंकस्य विषयवस्तु अस्ति
चीनदेशीयाः जनाः वर्षसहस्राणि यावत् अन्तरिक्षस्य आकांक्षां कुर्वन्ति, अनेके उड्डयनमिथकाः अस्य स्वप्नस्य साक्षिणः सन्ति । अधुना चीनदेशस्य रॉकेट्-आकाशस्य अन्तरिक्षं प्रति उड्डीयन्ते इति वास्तविकता अभवत् तथापि ये रॉकेट्-आकाशं उड्डीयन्ते, ते अद्यापि "गृहं प्रति उड्डीयन्ते" इति अनुभवं न अनुभवन्ति - रॉकेट-पुनःप्रयोगः अद्यापि चीनीय-रॉकेट-जनानाम् कृते खतरनाकः बाधकः अस्ति
वस्तुतः अस्मिन् वर्षे स्वदेशीयरूपेण उत्पादितानां बृहत् रॉकेटानां पुनःप्रयोगस्य अन्वेषणं त्वरितम् अभवत् । अद्यैव एरोस्पेस् विज्ञानं प्रौद्योगिकीनिगमस्य अष्टमसंस्थायाः विकसितस्य पुनःप्रयोज्यप्रक्षेपणवाहनानां कृते नूतनः प्रौद्योगिकीसत्यापनबाणः जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रे १० किलोमीटर्पर्यन्तं उड्डयनपरीक्षणं सफलतया कृतवान् ब्लू एरो एरोस्पेस् १० किलोमीटर् ऊर्ध्वाधर-उड्डयन-अवरोहण-उड्डयनपरीक्षां कर्तुं प्रवृत्तः अस्ति, डीप् ब्लू एरोस्पेस् "नेबुला-१" इत्यस्य प्रथमचरणस्य कृते ५ किलोमीटर् ऊर्ध्वाधर-उड्डयन-अवरोहण-परीक्षणस्य आरम्भं कर्तुं प्रवृत्तः अस्ति " रॉकेट... प्रायः प्रतिमासं, चीनीय रॉकेट्-पुनर्प्राप्तौ "बृहत् चालनं" भवति " ।
अतः कोकस्य शीशी इत्यादीनां रॉकेटानां पुनः प्रयोगः किमर्थम् ? रॉकेटपुनःप्रयोगे किम् एतावत् कठिनम् ? "गृहं त्यक्त्वा" "गृहं प्रत्यागन्तुं" यावत् रॉकेटः कति पदानि गृह्णाति ?
रॉकेटस्य पुनः प्रयोगः किमर्थम् ?
"३, २, १, अग्निः!" इति आदेशेन रॉकेटः आकाशं प्रति उड्डीय आकाशं प्रति उड्डीयत । रॉकेटप्रक्षेपणस्य विषये अधिकांशजनानां एषा एव धारणा वर्तते । यदा रॉकेटः अन्तरिक्षं प्रति उड्डीयते तदा सुन्दरः परवलयः एव सर्वेषां स्मरणं भवति, पुनः आगमिष्यति वा इति चिन्ता अल्पाः एव जनाः ।
२०२४ तमे वर्षे जनवरीमासे १९ दिनाङ्के ब्लू एरो एरोस्पेस् इत्यनेन जिउक्वान् उपग्रहप्रक्षेपणकेन्द्रे परीक्षणरॉकेटस्य ऊर्ध्वाधर-उड्डयन-अवरोहण-परीक्षणं कृतम्, यत् पूर्णतया सफलम् अभवत् ।
ननु २०१५ तः पूर्वं रॉकेट्-आणि डिस्पोजेबल उपभोग्यवस्तूनि आसन् ये अन्तरिक्षे प्रक्षेपणानन्तरं कदापि न आगमिष्यन्ति स्म । परन्तु २०१५ तमे वर्षे "फाल्कन ९" इत्यस्य सफलपुनर्प्राप्तिः इतिहासं रचयति स्म: एतत् निष्पद्यते यत् रॉकेटस्य पुनः उपयोगः अपि कर्तुं शक्यते, "उड्डयनप्रक्षेपण" च असम्भवं न भवति
वस्तुतः "चीनस्य एयरोस्पेस् इत्यस्य पिता" किआन् ज़ुसेन् इत्यनेन एकदा १९६३ तमे वर्षे प्रकाशितस्य स्वस्य "इण्टरस्टेलर नेविगेशनस्य परिचयः" इति ग्रन्थे एतस्य कल्पना कृता यत् "परिवहन-रॉकेट्, भवेत् ते बृहत् प्रथम-चरणस्य रॉकेट् वा लघु-द्वितीय-चरणस्य रॉकेट् वा, तावत् दीर्घम्" इति as पक्षैः सह भूमौ पुनः उड्डीयेत, अतः परिवहनरॉकेटस्य बहुवारं उपयोगः कर्तुं शक्यते” इति ।
रॉकेटं "गृहं उड्डीयेत" इति कृत्वा के लाभाः सन्ति ? त्रयः वाक्यानि - व्ययस्य न्यूनीकरणं, कार्यक्षमतां वर्धयितुं गुणवत्तां च सुधारयितुम्।
अत्यन्तं प्रत्यक्षं व्ययनियन्त्रणम् अस्ति - पुनःप्रयोगः पुनः उपयोगः च स्वाभाविकतया व्ययस्य क्षीणीकरणं करिष्यति। "रॉकेट्-पुनःप्रयोगः प्रत्यक्षतया प्रक्षेपणव्ययस्य न्यूनीकरणस्य सर्वोत्तमः उपायः अस्ति । पूर्वं रॉकेट्-प्रक्षेपणं एकवारं भवति स्म, यत् 'डिस्पोजेबल-विमानं गृहीत्वा' इव अपव्ययः आसीत् । यदा रॉकेट्-पुनःप्रयोगः भवति तदा सः उड्डीय अवतरितुं शक्नोति बहुवारं विमानवत् व्ययम् पतलतरं पतलं च प्रसारयतु" इति चीन-एरोस्पेस्-विज्ञान-प्रौद्योगिकी-सङ्घस्य सदस्यः, लोकप्रियः एरोस्पेस्-विज्ञान-ब्लॉगरः च बाई गुओलोङ्गः अवदत्
द्वितीयं रॉकेटः पुनःप्रयोगयोग्यः अस्ति, यस्य अर्थः अस्ति यत् प्रक्षेपणस्य आवृत्तिः वर्धिता अस्ति, यत् औद्योगिकविस्तारस्य आशा अस्ति । पारम्परिकरॉकेटप्रक्षेपणेषु न्यूनातिन्यूनं मासद्वयस्य सज्जतायाः अवधिः भवितुमर्हति, "मौसमं द्रष्टुं" समयजालकस्य निकटतया अनुसरणं करणीयम् । "पुनःप्रयोगयोग्याः रॉकेट् भिन्नाः सन्ति। केवलं सरलमरम्मतेन, अनुरक्षणेन च पुनः प्रक्षेपणं कर्तुं शक्यते। रॉकेटस्य उपयोगे, प्रक्षेपणस्य आवृत्तिः, प्रक्षेपणस्य लचीलापनं च पर्याप्तं सुधारं कृत्वा शीघ्रं अन्तरिक्षे प्रवेशस्य क्षमतायां महतीं सुधारं करिष्यति, बृहत्-परिमाणेन अन्तरिक्ष-अन्वेषणं विकासं च करिष्यति सम्भवः भवेत्।
तदतिरिक्तं पुनःप्रयोगयोग्यानां रॉकेट्-क्षमता-उन्नयनेन अन्तरिक्ष-अन्वेषणस्य समग्र-गुणवत्तायाः उन्नयनेन सहायता भविष्यति । "वर्तमानकाले बृहत्-परिमाणेन नक्षत्र-संजालस्य कृते विशेषतया बृहत्-क्षमतायाः, न्यून-लाभस्य, उच्च-आवृत्ति-रॉकेट-प्रक्षेपणस्य आवश्यकता वर्तते। बृहत्-परिमाणस्य पुनः उपयोगीयाः रॉकेट्-आकाराः मम देशस्य अन्तर्जाल-नक्षत्र-इञ्जिनीयरिङ्ग-रणनीत्याः समर्थनं कर्तुं शक्नुवन्ति तथा ज़ुके-३ इत्यस्य अध्यक्षः सेनापतिः दाई झेङ्गः अवदत्।
रॉकेटस्य पुनः प्राप्तिः कियत् कठिना ?
मार्गचित्रं संक्षिप्तं स्पष्टं च अस्ति, परन्तु रेखाचित्रं यथार्थरूपेण परिणमयितुं अत्यन्तं कठिनम् अस्ति ।
पारम्परिकः रॉकेटः द्वौ चरणौ भवतः, एकः अधः, द्वौ च उपरि । वर्तमान रॉकेटपुनर्प्राप्तिः तां प्रक्रियां निर्दिशति यस्मिन् प्रथमः द्वितीयः च चरणः पृथक् भवति यदा रॉकेटः १०० किलोमीटर् अधिकं ऊर्ध्वतां यावत् उड्डीयते, द्वितीयः चरणः पूर्वनिर्धारितकक्षायां प्रविशति, प्रथमः चरणः, यः केवलं स्वविनाशं कर्तुं शक्नोति, सः पुनः आगच्छति प्रक्षेपणस्थलं प्रति । संक्षेपेण वक्तुं शक्यते यत्, रॉकेटस्य "पुनर्प्राप्तिः" सम्प्रति प्रथमचरणस्य "गृहगमनम्" इति ।
अस्य "गृहं प्रत्यागमनम्" मोटेन त्रयः सोपानानि विभक्तम् अस्ति । प्रथमं सोपानं बाणशरीरं पृथक् कृत्वा मनोवृत्तिः समायोजयितुं भवति। रॉकेटस्य प्रज्वलनं प्रक्षेपणं च कृत्वा १०० किलोमीटर् अधिकं ऊर्ध्वतां गच्छति, प्रथमचरणस्य इञ्जिनं निरुद्धं भवति, द्वितीयचरणं प्रथमचरणात् पृथक् भवति प्रथमस्तरस्य भूमौ प्रत्यागन्तुं प्रथमं "परिवर्तनं" कर्तव्यम्, अर्थात् स्वस्य मनोवृत्तिः समायोजितव्या । द्वितीयं सोपानं मन्दीकरणम् अस्ति। परिवर्त्य रॉकेटः पुनरागमनप्रक्रियायां प्रविशति, वेगः च अतीव द्रुतगतिः भवति अस्मिन् समये वेगं मन्दं कर्तुं द्वितीयवारं इञ्जिनं प्रज्वलितव्यम् । तृतीयः सोपानः अवतरितुं भ्रमितुं च यतः रॉकेटस्य मूलस्थाने पुनरागमनस्य आदर्शस्थानं पुच्छं अधः शिरः उपरि च भवति, अतः स्थितिं समायोजयितुं रॉकेटं दातुं च इञ्जिनं तृतीयवारं प्रज्वलितव्यम् एकं विपरीत-चोदनं यथा अवतरति तदा त्वरणं वेगं च एकस्मिन् समये 0 यावत् पतति ।
रॉकेटस्य प्रक्षेपणात् रॉकेटस्य "गृहम् आगन्तुं" किमर्थं कठिनतरम् ?
सर्वाधिकं कठिनं वस्तु "समीचीनतया प्रत्यागन्तुम्" अस्ति । "रॉकेटस्य अवरोहणकाले यथा यथा ईंधनस्य उपभोगः वेगः च परिवर्तते तथा तथा तस्य सुचारुमन्दतां सुनिश्चित्य भिन्नप्रमाणस्य चोदनस्य उत्पादनस्य आवश्यकता भवति। अस्य कृते रॉकेटस्य इञ्जिनस्य चोदनं समीचीनतया गतिशीलतया च समायोजितुं आवश्यकं भवति तथा च बहुविधप्रारम्भस्य कार्यं भवति " Dongfang. Space Company’s Gravity 2 रॉकेटस्य मुख्यनिर्माता Huang Shuai इत्यनेन बोधितं यत् रॉकेटस्य सुचारुतया गृहं प्रत्यागन्तुं सावधानीपूर्वकं मार्गदर्शनं दातुं सटीकस्य एल्गोरिदमस्य उपयोगः करणीयः इति।
"निवासः" अपि सुलभः नास्ति । रॉकेटस्य पुनरागमनसमये अवरोहणवृत्तिः, अवरोहणकोणं च उच्चसटीकतया नियन्त्रितव्यम् एकदा अवरोहणकोणः गलतः जातः चेत् रॉकेटः पलटितः भवितुम् अर्हति, येन ईंधनस्य लीकेजः, विस्फोटः च भवितुम् अर्हति एषा कठिनता चॉप्स्टिकं पुटके क्षिप्तुं इव अस्ति, एतत् न वक्तव्यं यत् एषः विशालः "चॉप्स्टिकः" अस्ति यस्य पतनवेगः १,००० मीटर्/सेकेण्ड् अधिकः अस्ति वस्तुतः अवरोहणपूर्वं प्रभावी मन्दीकरणं प्राप्तं चेदपि दशकशः टनभारयुक्तेन रॉकेटेन आनयितस्य विशालस्य जडतायाः गणना अवश्यं कर्तव्या भवन्तः जानन्ति, रॉकेट्-मध्ये बहुधा सटीक-इलेक्ट्रॉनिक-घटकाः सन्ति येन एतेषां "निधिनां" पुनः उपयोगः कर्तुं शक्यते इति सुनिश्चित्य तेषां बफर-कौशल-मूल्यं भर्तव्यम् ।
२१ जुलै दिनाङ्के डीप् ब्लू एरोस्पेस् इत्यनेन स्वतन्त्रतया विकसितेन नेबुला-१ रॉकेट् इत्यनेन अनुकरणीयं उच्च-उच्चतायाः पुनर्प्राप्ति-उड्डयन-परीक्षणं सम्पन्नम् ।
अन्यत् कठिनता "स्थायिप्रयोगः" अस्ति । डीप ब्लू एयरोस्पेस् इत्यस्य उपमहाप्रबन्धकः झेङ्ग् ज़े इत्यनेन उक्तं यत् पुनःप्रयोगयोग्यानां रॉकेटानां बहुविधपुनर्प्रयोगस्य वायुमण्डले पुनः प्रवेशस्य च परीक्षणं सहितुं तेषां उच्चशक्तियुक्तानां, उच्चतापमानप्रतिरोधस्य, अति- सामग्रीप्रदर्शनकठिनतानां श्रृङ्खलां दूरीकर्तुं लघुभारः इञ्जिनादिघटकानाम् विश्वसनीयतायाः आवश्यकताः विशेषतया अधिकाः सन्ति । तदतिरिक्तं पुनःप्रयोगयोग्यानां रॉकेटानां सम्यक् परिपालनं करणीयम्, पुनःप्रयोगस्य अनन्तरं सरलं निरीक्षणं, परिपालनं च पुनः प्रक्षेपणस्य आवश्यकताः पूरयितुं शक्नोति । अस्मिन् क्षेत्रे मूल्याङ्कनस्य परीक्षणस्य च बहवः तान्त्रिक-अन्तरालानि अपि पूरयितुं आवश्यकानि सन्ति ।
अन्वेषणं कदापि न स्थगयति
चीनस्य रॉकेट्-समूहानां “गन्तुं पुनः आगन्तुं च” अन्यत् किं कर्तव्यम् ?
“एकतः रॉकेट-प्रक्षेपणानां प्रबन्धन-अनुमोदन-प्रक्रियायाः अनुकूलनं करणीयम्, सुरक्षा-दक्षतायाः च संतुलनं करणीयम् अपरतः अनुकूलतायै भू-समुद्र-पुनर्प्राप्ति-प्रक्षेपण-मञ्चाः सहितं अधिकानि प्रक्षेपण-स्थलानि, प्रक्षेपण-स्थानकानि च निर्मातव्यानि | to higher frequency launch needs.
रॉकेट-पुनर्प्राप्तिः कठिना, परन्तु अन्तरिक्षयात्रिकाणां विश्वासः न न्यूनीभवति । शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य किआन् ज़ुसेन् पुस्तकालये एकः लिफाफः प्रदर्शितः अस्ति । १९४१ तमे वर्षे यदा किआन् ज़्यूसेन् स्वस्य प्रसिद्धं पत्रं "Axial Compression Buckling of Cylindrical Shells" इति पत्रं सम्पन्नं कुर्वन् आसीत् तदा सः पाण्डुलिपिः युक्ते लिफाफे रक्तलेखेन "Final" इति लिखितवान् यदा सः लेखनीम् अस्थापयत् तदा सः सहसा अवगच्छत् यत् "अन्तिम" इत्यस्य अर्थः "अन्तम्" अपि भवति: "सत्यस्य अनुसरणं कथं समाप्तं भवेत् किआन् ज़ुसेन् लिफाफं गृहीत्वा कृष्णवर्णीयेन लेखनेन "किमपि अन्तिमम् नास्ति" इति लिखितवान्
हुआङ्ग शुआइ इत्यनेन उक्तं यत् - "रॉकेट-पुनर्प्राप्ति-प्रौद्योगिक्याः अस्माकं अन्वेषणम् अपि कदापि न समाप्तं भविष्यति।"
मूलशीर्षकं "रॉकेट्स्-समूहस्य "गृहं" प्राप्तुं कति पदानि भवन्ति? 》 ९.
Banyuetan संवाददाता: झांग Manzi / सम्पादक: प्रशंसक Zhongxiu
सम्पादक: झांग ज़िकिंग/प्रूफरीडर: किन डाइक्सिन