2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
आईटी हाउस् इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् पञ्चमस्य स्टारशिप् परीक्षणविमानयोजनायाः FAA इत्यस्य अनुमोदनस्य प्रतीक्षां कुर्वन् स्पेसएक्स् सुपर हेवी रॉकेट् बूस्टर इत्यस्य ग्रहणस्य प्रयासे स्वस्य प्रक्षेपणपट्टिकायाः गोपुरबाहुस्य च परीक्षणे व्यस्तः अस्ति आगामिः स्टारशिप-परीक्षा प्रथमवारं अत्यन्तं जोखिमपूर्णं टॉवर-आर्म-कॅप्चर-प्रयासं करिष्यति, अस्मिन् मासे प्रारम्भे प्रकाशितेन स्पेसएक्स्-संस्थायाः नवीनतम-स्टारशिप-अद्यतनेन उक्तं यत्, पञ्चम-परीक्षायाः कृते FAA-संस्थायाः स्वस्य आवेदनस्य मूल्याङ्कनं कर्तुं प्रतीक्षमाणः, एतत् प्रक्रियां सूक्ष्म-समायोजनं निरन्तरं करिष्यति तारापोतस्य उड्डयनम् ।
IT Home इत्यनेन उल्लेखितम् यत् SpaceX इत्यनेन प्रथमवारं जूनमासे प्रक्षेपणगोपुरबाहुस्य बूस्टरकैप्चरकार्यस्य परीक्षणं आरब्धम्, यदा ते रॉकेट् बूस्टरस्य भागं परीक्षणार्थं प्रक्षेपणपट्टिकां प्रति परिवहनं कृतवन्तः एतेषु परीक्षणेषु "चॉप्स्टिक" इति नाम्ना प्रसिद्धाः गोपुरबाहूः सफलस्य ग्रहणस्य अनुकरणार्थं सिलिण्डरस्य पार्श्वयोः बहुवारं प्रहारं कुर्वन्ति स्म स्थानीयमाध्यमानां समाचारानुसारम् अस्य परीक्षणस्य अनन्तरं गोपुरबाहुषु एकं प्रतिस्थापितम्।
अधुना यतः सः स्टारशिप् इत्यस्य पञ्चमस्य परीक्षणविमानस्य कृते FAA अनुमोदनस्य प्रतीक्षां करोति, तथैव स्पेसएक्स् इत्यनेन गोपुरस्य बाहुस्य जोखिमग्रहणपरीक्षणं पुनः आरब्धम् अस्ति । अस्मिन् सप्ताहे प्रारम्भे ते बूस्टरघटकं प्रक्षेपणपट्टिकां प्रति परिवहनं कृत्वा गोपुरबाहुना परीक्षणं कृतवन्तः ततः पूर्वं गोपुरात् निष्कास्य अद्य पूर्वं उत्पादन-संयोजन-सुविधायां प्रत्यागत्य।
स्थानीयमाध्यमानां भिडियो दर्शयति यत् नवीनतमधावनकाले गोपुरबाहुस्य न्यूनातिन्यूनं षड्वारं परीक्षणं कृतम्। अनेकाः परीक्षणाः बूस्टरघटकानाम् उपरि अनुकरणं कृतवन्तः, अन्ये च यथासम्भवं सिलिण्डरस्य समीपे प्रभावं विना कृताः ।
आगामिः पञ्चमः स्टारशिप् परीक्षणः अस्य मासस्य अन्ते वा सेप्टेम्बरमासस्य आरम्भे वा भवितुम् अर्हति, रॉकेटस्य द्वितीयचरणस्य च पूर्वमेव बहुविधं स्थिरप्रज्वलनं कृतम् अस्ति चतुर्णां सम्पूर्णानां उड्डयनानाम् अभावेऽपि स्पेसएक्स् इत्यनेन द्वितीयचरणस्य कक्षीयइञ्जिनस्य प्रज्वलनस्य प्रदर्शनं अद्यापि न कृतम् । स्टारशिपस्य पञ्चमे परीक्षणविमानयाने एतत् महत्त्वपूर्णं परीक्षणं समावेशयितुं शक्नोति,यदि टॉवर आर्म कैप्चर तथा इञ्जिन इग्निशन् इत्येतयोः द्वयोः अपि सफलता भवति तर्हि स्पेसएक्स् इत्यनेन रॉकेटविकासस्य अनेकाः प्रमुखबिन्दवः प्रगतिः कृता भविष्यति ।
अद्यतनस्य गोपुरबाहुग्रहणपरीक्षायाः समये स्पेसएक्स् इत्यनेन गोपुरबाहुस्य ऊर्ध्वाधरगतिः अपि परीक्षिता, यत्र गोपुरबाहुद्वयस्य मध्ये उपरि अधः च गमनस्य बूस्टरघटकस्य परिदृश्यस्य अनुकरणं कृतम् केषुचित् परीक्षणेषु गोपुरबाहुद्वयं युगपत् गच्छति स्म, अन्येषु परीक्षणेषु तु एकः गोपुरबाहुः एव सिलिण्डरस्य समीपे आसीत् ।
ज्ञातव्यं यत् स्टारशिपस्य चतुर्थे उड्डयनसमये सुपर हेवी बूस्टरः द्वितीयचरणं च प्रथमवारं मृदु-अवरोहणं सफलतया प्राप्तवान् यदि पञ्चमे उड्डयनस्य प्रक्रिया पुनरावृत्तिः भवति तर्हि स्पेसएक्स् षष्ठस्य उड्डयनानन्तरं द्वितीयं चरणं पुनः प्रक्षेपणस्थले आनेतुं शक्नोति । द्वितीयः चरणः विश्वस्य प्रथमः रॉकेटः अस्ति यः पूर्णतया पुनः उपयोगयोग्यः इति डिजाइनं कृतवान्, यस्य उद्देश्यं मंगलग्रहस्य उपनिवेशीकरणस्य अन्तिमयोजनां प्राप्तुं प्रक्षेपणव्ययस्य महतीं न्यूनीकरणं, क्रमिकप्रक्षेपणस्य गतिः च अस्ति